Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaprakāśasudhākara
Ānandakanda
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
Aitareyabrāhmaṇa
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
Atharvaprāyaścittāni
AVPr, 5, 3, 8.0 tṛtīyaṃ tṛtīyena jyotiṣeti //
Atharvaveda (Paippalāda)
AVP, 1, 101, 2.2 ādityā ekaṃ vasavo dvitīyaṃ tṛtīyaṃ rudrā abhi saṃ babhūvuḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 8.2 tṛtīyaṃ rāṣṭraṃ dhukṣe 'nnaṃ kṣīraṃ vaśe tvam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 1.3 svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 2, 12.0 adhvaryuṇokto vācaṃ yacched ā tṛtīyaṃ prātaranuvākasya //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 15.1 somayājī tṛtīyaṃ nāma kurvīteti vijñāyate //
Jaiminīyabrāhmaṇa
JB, 1, 46, 12.0 sa tṛtīyam ādatte //
JB, 1, 81, 3.0 yat tṛtīyam apāhan sā phalguny avirabhavat //
JB, 1, 170, 8.0 yat tṛtīyam apairayaṃs tad dāśaspatyam abhavat //
JB, 1, 180, 4.0 tāv ekaṃ tṛtīyam udāharatām //
JB, 1, 180, 13.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 1, 180, 22.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
Jaiminīyaśrautasūtra
JaimŚS, 22, 5.0 sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam //
Kauśikasūtra
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 6, 12.0 edho 'si iti dvitīyāṃ samid asi iti tṛtīyam //
KauśS, 12, 2, 8.1 dhiyo yo naḥ pracodayāt svaḥ svāheti tṛtīyam //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 23.0 tṛtīyaṃ me nāma kurv ityabravīt //
KauṣB, 9, 3, 6.0 chadis tṛtīyam abhinidadhati //
KauṣB, 9, 3, 18.0 yacchardis tṛtīyam abhinidadhati tat pūrvayānuvadati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 4.0 paścāt tṛtīyam //
Kāṭhakasaṃhitā
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 9, 12, 8.0 sa tṛtīyam indriyasyopādhatta //
KS, 9, 12, 9.0 ya etad vidvān hiraṇyaṃ pratigṛhṇāti tṛtīyam indriyasyopadhatte //
KS, 12, 10, 32.0 yat tṛtīyaṃ tat karkandhu //
KS, 12, 13, 6.0 yat tṛtīyaṃ sā balakṣī //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 34.0 iti sa tṛtīyam indriyasyopādhatta //
MS, 1, 9, 4, 35.0 tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāti //
MS, 2, 4, 1, 31.0 yat tṛtīyaṃ tat karkandhuḥ //
MS, 2, 5, 2, 5.0 yat tṛtīyaṃ sā balakṣī //
MS, 3, 7, 4, 1.18 kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ /
MS, 3, 7, 4, 1.21 yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 10, 5, 9.0 aṣṭābhir vā akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam //
PB, 12, 2, 2.0 pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisaminddhe //
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 9.1 acodasa iti tṛtīyaṃ prayuñjīta nainaṃ yakṣmā gṛhṇāti //
SVidhB, 2, 4, 5.1 amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 1.8 paśuṣu tṛtīyam /
TB, 1, 1, 6, 1.9 apsu tṛtīyam /
TB, 1, 1, 6, 1.10 āditye tṛtīyam //
TB, 1, 1, 9, 2.5 sā tṛtīyam apacat /
TB, 2, 3, 4, 2.2 tena vai sa tṛtīyam indriyasyātmann upādhatta /
TB, 2, 3, 4, 2.3 tṛtīyam indriyasyātmann upādhatte /
Taittirīyasaṃhitā
TS, 2, 1, 2, 2.10 yat tṛtīyaṃ sā balakṣī /
TS, 6, 3, 1, 2.4 aṅgārair dve savane viharati śalākābhis tṛtīyam /
TS, 6, 4, 9, 19.0 tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam //
TS, 6, 4, 9, 19.0 tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam //
TS, 6, 4, 9, 19.0 tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam //
TS, 6, 5, 7, 10.0 viśve devās tṛtīyaṃ savanaṃ nodayacchan //
TS, 6, 5, 7, 12.0 tato vai te tṛtīyaṃ savanam udayacchan //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 6, 7, 1.1 hṛdayasya jihvāyāḥ kroḍasya savyasya kapilalāṭasya pārśvayor yakno vṛkkayor dakṣiṇasyāḥ śroṇyāḥ gudatṛtīyam iti dvir dvir avadāya juhvām avadyati //
VārŚS, 1, 6, 7, 4.1 dakṣiṇasya kapilalāṭasya pūrvārdhān madhyamaṃ gudatṛtīyaṃ savyāyāḥ śroṇyā jaghanārdhāt sakṛt sakṛd upabhṛti sviṣṭakṛte //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 12.1 vaiśvānaraṃ dvādaśakapālaṃ tṛtīyaṃ purastād asaṃvatsarabhṛtaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 4, 15, 2.5 stuṣe nareti sūkte yuvo rajāṃsīti pañcānāṃ tṛtīyam uddharet /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 17.2 tajjuhvāmānayati triḥ sruveṇājyavilāpanyā adhi juhvāṃ gṛhṇāti yat tṛtīyaṃ gṛhṇāti tat sruvam abhipūrayati //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 27.0 tṛtīyena traiṣṭubhena tṛtīyaṃ saṃdhāyāvasyati //
Ṛgveda
ṚV, 1, 141, 2.2 tṛtīyam asya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ //
ṚV, 1, 155, 3.2 dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ //
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 4, 35, 9.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ /
ṚV, 8, 57, 1.2 āgacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanam pibāthaḥ //
ṚV, 9, 75, 2.2 dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ //
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
ṚV, 10, 1, 3.1 viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam /
Ṛgvedakhilāni
ṚVKh, 1, 4, 2.2 ā gacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanaṃ pibāthaḥ //
Buddhacarita
BCar, 12, 54.2 tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam //
Lalitavistara
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 3, 90, 9.2 idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha //
MBh, 5, 37, 49.2 dhanalābhastṛtīyaṃ tu balam āhur jigīṣavaḥ //
MBh, 7, 141, 49.2 dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā //
MBh, 12, 299, 10.1 etasyāpi niśām āhustṛtīyam iha kurvataḥ /
MBh, 13, 14, 87.2 dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ /
Manusmṛti
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
Rāmāyaṇa
Rām, Su, 1, 156.1 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Saundarānanda
SaundĀ, 17, 50.2 upekṣakaḥ sa smṛtimān vyahārṣīddhyānaṃ tṛtīyaṃ pratilabhya dhīraḥ //
Śira'upaniṣad
ŚiraUpan, 1, 45.6 tṛtīyaṃ japtvaivam evānupraviśaty oṃ satyam oṃ satyam oṃ satyam /
Divyāvadāna
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Harivaṃśa
HV, 7, 14.2 idaṃ tṛtīyaṃ vakṣyāmi tan nibodha narādhipa //
Kūrmapurāṇa
KūPur, 1, 4, 49.2 tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ //
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
Matsyapurāṇa
MPur, 171, 17.1 tasminnapi gate putre tṛtīyamasṛjatprabhuḥ /
Nāṭyaśāstra
NāṭŚ, 3, 81.2 dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ //
Suśrutasaṃhitā
Su, Cik., 3, 56.2 tṛtīyaṃ saptarātraṃ tu bhāvayenmadhukāmbunā //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Utt., 7, 11.1 ūrdhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate /
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Viṣṇupurāṇa
ViPur, 2, 1, 18.2 tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān //
Viṣṇusmṛti
ViSmṛ, 68, 48.1 na tṛtīyam athāśnīta na cāpathyaṃ kathaṃcana /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 8.2 tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ //
Bhāratamañjarī
BhāMañj, 1, 483.1 punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ /
Rasaprakāśasudhākara
RPSudh, 6, 56.2 tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //
Ānandakanda
ĀK, 1, 26, 146.2 evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 64.3, 4.0 atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 11.1 tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat /
Uḍḍāmareśvaratantra
UḍḍT, 1, 11.2 tṛtīyaṃ dveṣaṇaṃ cātha turyam uccāṭanaṃ tathā //
UḍḍT, 12, 5.2 tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā //