Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Aṣṭasāhasrikā
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Amaraughaśāsana
Garuḍapurāṇa
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 32, 4.2 yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane //
AVP, 1, 32, 5.1 tṛtīyakaṃ vitṛtīyaṃ sadandim uta hāyanam /
AVP, 1, 45, 1.2 anyedyukaṃ sadandiṃ tvā tṛtīyaka huve namasyaṃ sahadevam apsujam //
AVP, 4, 18, 2.1 pravaktā pramādayitā nidrā tandrīs tṛtīyakaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 25, 4.2 yo anyedyur ubhayadyur abhyeti tṛtīyakāya namo astu takmane //
AVŚ, 5, 22, 13.1 tṛtīyakaṃ vitṛtīyaṃ sadandim uta śāradam /
Aṣṭasāhasrikā
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
Carakasaṃhitā
Ca, Śār., 1, 113.1 anyedyuṣko dvyagrāhī tṛtīyakacaturthakau /
Ca, Cik., 3, 34.2 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau //
Ca, Cik., 3, 64.2 doṣo 'sthimajjagaḥ kuryāttṛtīyakacaturthakau //
Ca, Cik., 3, 66.1 māṃsasrotāṃsyanugato janayettu tṛtīyakam /
Ca, Cik., 3, 67.1 anyedyuṣkaḥ pratidinaṃ dinaṃ hitvā tṛtīyakaḥ /
Ca, Cik., 3, 69.1 sa vṛddhiṃ balakālaṃ ca prāpya doṣastṛtīyakam /
Ca, Cik., 3, 71.2 vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ //
Ca, Cik., 3, 203.2 saṃtataṃ satatānyedyustṛtīyakacaturthakān //
Ca, Cik., 3, 292.2 karma sādhāraṇaṃ jahyāttṛtīyakacaturthakau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 13.2 tṛtīyake 'ṃsayor madhye skandhasyādhaścaturthake //
AHS, Nidānasthāna, 2, 57.2 saṃtataḥ satato 'nyedyus tṛtīyakacaturthakau //
AHS, Nidānasthāna, 2, 70.2 tasmin māṃsavahā nāḍīr medonāḍīs tṛtīyake //
Kāmasūtra
KāSū, 1, 4, 6.3 tṛtīyakaḥ phenakaḥ /
Suśrutasaṃhitā
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 39, 71.1 tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ /
Sūryasiddhānta
SūrSiddh, 2, 56.2 vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam //
Viṣṇupurāṇa
ViPur, 2, 8, 77.1 viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
Amaraughaśāsana
AmarŚās, 1, 65.2 iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā //
Garuḍapurāṇa
GarPur, 1, 48, 13.2 agnāyāhimantreṇa paścimasyāṃ tṛtīyakam //
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 147, 44.1 saṃtataḥ satato 'nyedyustṛtīyakacaturthakau /
GarPur, 1, 147, 57.2 tasminmāṃsavahā nāḍī medonāḍī tṛtīyake //
Rasaratnākara
RRĀ, V.kh., 2, 9.2 sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam //
RRĀ, V.kh., 9, 54.1 tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /
RRĀ, V.kh., 14, 13.2 pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //
Rasendracūḍāmaṇi
RCūM, 9, 3.2 ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ //
RCūM, 16, 43.1 amunā kramayogena grāso deyastṛtīyakaḥ /
Rasādhyāya
RAdhy, 1, 192.1 ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /
RAdhy, 1, 195.2 saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //
Rasārṇava
RArṇ, 5, 26.1 brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ /
Tantrāloka
TĀ, 1, 278.2 vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ //
Ānandakanda
ĀK, 1, 5, 77.1 catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 55.1 dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau /
Abhinavacintāmaṇi
ACint, 1, 110.1 jīrakaṃ kṛṣṇajīraṃ ca kaṇajīraṃ tṛtīyakam /
Dhanurveda
DhanV, 1, 133.1 sūcīmukhā mīnapucchā bhrāmarī ca tṛtīyakā /
Gheraṇḍasaṃhitā
GherS, 5, 22.1 annena pūrayed ardhaṃ toyena tu tṛtīyakam /
Gorakṣaśataka
GorŚ, 1, 27.1 iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā /
Rasārṇavakalpa
RAK, 1, 328.2 pītaṃ caiva tathā śvetaṃ kapotaṃ vai tṛtīyakam //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 3.1 tṛtīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma /
SDhPS, 15, 8.1 tṛtīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat /
SDhPS, 15, 10.1 atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 96.2 tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam //