Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Carakasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasaratnākara
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā

Atharvaveda (Paippalāda)
AVP, 1, 32, 5.1 tṛtīyakaṃ vitṛtīyaṃ sadandim uta hāyanam /
Atharvaveda (Śaunaka)
AVŚ, 5, 22, 13.1 tṛtīyakaṃ vitṛtīyaṃ sadandim uta śāradam /
Carakasaṃhitā
Ca, Cik., 3, 66.1 māṃsasrotāṃsyanugato janayettu tṛtīyakam /
Ca, Cik., 3, 69.1 sa vṛddhiṃ balakālaṃ ca prāpya doṣastṛtīyakam /
Suśrutasaṃhitā
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Viṣṇupurāṇa
ViPur, 2, 8, 77.1 viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
Garuḍapurāṇa
GarPur, 1, 48, 13.2 agnāyāhimantreṇa paścimasyāṃ tṛtīyakam //
Rasaratnākara
RRĀ, V.kh., 2, 9.2 sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam //
RRĀ, V.kh., 14, 13.2 pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //
Abhinavacintāmaṇi
ACint, 1, 110.1 jīrakaṃ kṛṣṇajīraṃ ca kaṇajīraṃ tṛtīyakam /
Gheraṇḍasaṃhitā
GherS, 5, 22.1 annena pūrayed ardhaṃ toyena tu tṛtīyakam /