Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 9.2 tvadvākyenāmṛtasyeva na tṛptiriha jāyate //
MPur, 17, 35.1 vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī /
MPur, 17, 43.2 tattṛptaye 'nnaṃ bhuvi dattametatprayāntu lokeṣu sukhāya tadvat //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 44, 3.3 tṛptimekāṃ prayacchasva ādityo'haṃ nareśvara //
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 44, 5.3 tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva //
MPur, 44, 8.2 śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa //
MPur, 102, 18.2 sarve te tṛptimāyāntu maddattenāmbunā sadā //
MPur, 102, 25.2 te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati //
MPur, 117, 17.2 vāyunītaiḥ sadā tṛptikṛtadeśaṃ kvacitkvacit //
MPur, 119, 24.2 tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham //
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 141, 11.1 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye /
MPur, 146, 2.2 karṇābhyāṃ pibatāṃ tṛptirasmākaṃ na prajāyate /
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 164, 6.2 śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate //