Occurrences

Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Vātūlanāthasūtravṛtti
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 172.0 svapitṛṣornajiṅ //
Aṣṭādhyāyī, 3, 4, 57.0 asyatitṛṣoḥ kriyāntare kāleṣu //
Buddhacarita
BCar, 13, 3.1 tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ /
Carakasaṃhitā
Ca, Sū., 17, 111.1 tṛṭśvāsamāṃsasaṃkothamohahikkāmadajvarāḥ /
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 95.1 raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ /
Ca, Cik., 3, 152.2 svedanāya dravoṣṇatvād dravatvāt tṛṭpraśāntaye //
Mahābhārata
MBh, 3, 145, 24.2 kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam //
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
Saundarānanda
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
Amarakośa
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.2 kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit //
AHS, Sū., 4, 1.3 vegān na dhārayed vātaviṇmūtrakṣavatṛṭkṣudhām /
AHS, Sū., 4, 21.2 tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam //
AHS, Sū., 5, 50.2 dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ //
AHS, Sū., 5, 51.2 cakṣuṣyaṃ chedi tṛṭśleṣmaviṣahidhmāsrapittanut //
AHS, Sū., 6, 27.2 tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt //
AHS, Sū., 6, 35.2 śramakṣuttṛṭklamaharaṃ pānakaṃ prīṇanaṃ guru //
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Sū., 6, 38.2 saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān //
AHS, Sū., 6, 125.1 kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ /
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 8, 9.1 pittāj jvarātisārāntardāhatṛṭpralayādayaḥ /
AHS, Sū., 8, 26.2 pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat //
AHS, Sū., 9, 18.2 tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ //
AHS, Sū., 10, 12.1 kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān /
AHS, Sū., 10, 14.1 tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam /
AHS, Sū., 10, 14.2 tiktaḥ svayam arociṣṇur aruciṃ kṛmitṛḍviṣam //
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Sū., 11, 3.1 kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ /
AHS, Sū., 11, 7.1 pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ /
AHS, Sū., 13, 40.1 muhur muhur viṣacchardihidhmātṛṭśvāsakāsiṣu /
AHS, Sū., 14, 7.1 pācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ /
AHS, Sū., 14, 17.2 kṣuttṛṭsahodayaḥ śuddhahṛdayodgārakaṇṭhatā //
AHS, Sū., 15, 11.2 yaṣṭī parūṣakaṃ hanti dāhapittāsratṛḍjvarān //
AHS, Sū., 15, 13.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AHS, Sū., 15, 42.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
AHS, Sū., 17, 16.1 pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ /
AHS, Sū., 21, 4.2 raktapittāndhyabādhiryatṛṇmūrchāmadamohakṛt //
AHS, Sū., 27, 3.2 mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ //
AHS, Sū., 29, 4.1 saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ /
AHS, Sū., 30, 49.1 sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ /
AHS, Śār., 1, 36.2 hṛdayaspandanaṃ tandrā tṛḍglānī romaharṣaṇam //
AHS, Śār., 3, 96.2 kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṃdhaḥ //
AHS, Śār., 4, 50.2 tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ //
AHS, Śār., 5, 84.2 satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ //
AHS, Śār., 5, 85.2 mehas tṛḍdāhapiṭikāmāṃsakothātisāriṇam //
AHS, Śār., 5, 100.2 śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ //
AHS, Nidānasthāna, 2, 9.1 dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛśam /
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 2, 45.1 pūrvaṃ cetas tato dehas tato visphoṭatṛḍbhramaiḥ /
AHS, Nidānasthāna, 4, 7.1 kāsaṃ ghurghurakaṃ moham arucim pīnasaṃ tṛṣam /
AHS, Nidānasthāna, 5, 34.1 sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat /
AHS, Nidānasthāna, 5, 47.1 sarvadehabhramotkampatāpatṛḍdāhamohakṛt /
AHS, Nidānasthāna, 5, 49.2 pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ //
AHS, Nidānasthāna, 5, 55.1 uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam /
AHS, Nidānasthāna, 6, 19.1 pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ /
AHS, Nidānasthāna, 6, 32.2 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ //
AHS, Nidānasthāna, 7, 36.1 dāhapākajvarasvedatṛṇmūrchārucimohadāḥ /
AHS, Nidānasthāna, 8, 8.2 saraktam atidurgandhaṃ tṛṇmūrchāsvedadāhavān //
AHS, Nidānasthāna, 8, 20.1 praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ /
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 10, 31.2 raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī //
AHS, Nidānasthāna, 11, 7.2 raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān //
AHS, Nidānasthāna, 11, 13.2 śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ //
AHS, Nidānasthāna, 11, 44.2 pittād dāho 'mlako mūrchāviḍbhedasvedatṛḍjvarāḥ //
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 12, 16.1 pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā /
AHS, Nidānasthāna, 12, 27.1 udāvartarujānāhair mohatṛḍdahanajvaraiḥ /
AHS, Nidānasthāna, 12, 30.1 apāno jaṭharaṃ tena syur dāhajvaratṛṭkṣavāḥ /
AHS, Nidānasthāna, 12, 35.2 udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ //
AHS, Nidānasthāna, 13, 11.1 tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā /
AHS, Nidānasthāna, 13, 34.1 satṛḍdāhajvarasvedadavakledamadabhramaḥ /
AHS, Nidānasthāna, 13, 50.2 vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ //
AHS, Nidānasthāna, 15, 8.2 āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ //
AHS, Nidānasthāna, 16, 15.1 pitte vidāhaḥ saṃmohaḥ svedo mūrchā madaḥ satṛṭ /
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Nidānasthāna, 16, 44.2 samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ //
AHS, Cikitsitasthāna, 1, 3.2 svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate //
AHS, Cikitsitasthāna, 1, 16.1 śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham /
AHS, Cikitsitasthāna, 1, 35.2 grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite //
AHS, Cikitsitasthāna, 1, 110.1 śṛtaśītaṃ madhuyutaṃ tṛḍdāhajvaranāśanam /
AHS, Cikitsitasthāna, 1, 113.2 saraktapicchātisṛteḥ satṛṭśūlapravāhikāt //
AHS, Cikitsitasthāna, 3, 124.2 jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param //
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
AHS, Cikitsitasthāna, 7, 5.2 yān kuryān madatṛṇmohajvarāntardāhavibhramān //
AHS, Cikitsitasthāna, 7, 22.2 kaphapittaṃ samutkliṣṭam ullikhet tṛḍvidāhavān //
AHS, Cikitsitasthāna, 7, 28.1 tṛṣyalpaśaḥ piben madyaṃ madaṃ rakṣan bahūdakam /
AHS, Cikitsitasthāna, 9, 82.2 raktātīsāraṃ kurute tasya pittaṃ satṛḍjvaram //
AHS, Cikitsitasthāna, 10, 83.1 tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ /
AHS, Cikitsitasthāna, 13, 13.1 tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ /
AHS, Cikitsitasthāna, 15, 3.2 dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ //
AHS, Cikitsitasthāna, 17, 31.1 kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ /
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 19, 5.1 pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān /
AHS, Kalpasiddhisthāna, 3, 6.2 vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam //
AHS, Kalpasiddhisthāna, 5, 12.1 nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan /
AHS, Kalpasiddhisthāna, 5, 33.2 tṛḍdāharāgasaṃmohavaivarṇyatamakajvaraiḥ //
AHS, Utt., 2, 21.2 jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ //
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
AHS, Utt., 3, 12.2 tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ //
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 3, 37.2 tṛḍdāhamohān pūyasya chardanaṃ ca pravartayet //
AHS, Utt., 7, 8.1 nidrānāśo 'ṅgamardas tṛṭ svapne gānaṃ sanartanam /
AHS, Utt., 10, 11.2 rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ //
AHS, Utt., 14, 8.1 na vidhyed asirārhāṇāṃ na tṛṭpīnasakāsinām /
AHS, Utt., 21, 38.1 kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā /
AHS, Utt., 21, 43.1 pittāj jvaroṣātṛṇmohakaṇṭhadhūmāyanānvitā /
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 23, 16.2 tīvradāharujārāgapralāpajvaratṛḍbhramāḥ //
AHS, Utt., 26, 32.2 jvaro dāhastṛḍ ādhmānaṃ bhaktasyānabhinandanam //
AHS, Utt., 28, 11.1 śūlārocakatṛḍdāhajvaracchardirupadrutā /
AHS, Utt., 29, 29.2 sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt //
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 35, 42.2 kṛṣṇaduṣṭāsravisrāvī tṛṇmūrchājvaradāhavān //
AHS, Utt., 37, 48.2 taddaṃśaḥ paittiko dāhatṛṭsphoṭajvaramohavān //
AHS, Utt., 37, 52.2 vepathur vamathur dāhastṛḍ āndhyaṃ vakranāsatā //
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
AHS, Utt., 39, 124.1 madyam ekaṃ pibet tatra tṛṭprabandhe jalānvitam /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Bhallaṭaśataka
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
Bodhicaryāvatāra
BoCA, 8, 6.2 na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 55.1 tatas tadrasagandhena tṛṣā ca gamitatrapaḥ /
Daśakumāracarita
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
Divyāvadāna
Divyāv, 1, 173.0 asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha //
Divyāv, 12, 386.1 dūrāpagato 'smi paratimirāpanudaśca tṛṣaṃ patati //
Liṅgapurāṇa
LiPur, 2, 3, 38.1 kṣuttṛṭ ca vartate deva svargatasyāpi me sadā /
LiPur, 2, 3, 49.2 khādamānaḥ śavaṃ nityam āste kṣuttṛṭsamanvitaḥ //
Matsyapurāṇa
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
MPur, 150, 171.1 itaścetaśca salilaṃ prārthayantastṛṣāturāḥ /
Suśrutasaṃhitā
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 33, 22.1 ādhmātaṃ baddhaniṣyandaṃ chardihikkātṛḍanvitam /
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 44, 57.2 bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham //
Su, Sū., 45, 180.2 grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt //
Su, Sū., 46, 42.2 medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca //
Su, Sū., 46, 146.1 purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu /
Su, Sū., 46, 176.2 tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //
Su, Sū., 46, 231.2 sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī //
Su, Sū., 46, 342.2 kṣuttṛṭśramaglāniharī peyā vātānulomanī //
Su, Sū., 46, 413.2 balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ //
Su, Sū., 46, 414.1 tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ /
Su, Sū., 46, 515.1 hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit /
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Śār., 4, 48.2 divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām //
Su, Śār., 10, 42.2 tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam //
Su, Cik., 2, 14.2 mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca //
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 33, 15.1 svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān /
Su, Ka., 5, 38.1 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam /
Su, Ka., 7, 16.2 chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca //
Su, Ka., 7, 23.2 kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ //
Su, Ka., 8, 126.2 tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ //
Su, Utt., 39, 107.1 kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam /
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 286.1 lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ /
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 40, 160.2 chardimūrcchātṛḍādyāṃśca sādhayedavirodhataḥ //
Su, Utt., 40, 173.1 tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ /
Su, Utt., 40, 174.2 parvaruglaulyatṛṭchardijvarārocakadāhavān //
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 47, 66.1 tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ /
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 51, 8.1 tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikānvitaḥ /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 61, 13.1 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ /
Su, Utt., 61, 16.1 hṛdi todastṛḍutkledastriṣvapyeteṣu saṃkhyayā /
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Viṣṇupurāṇa
ViPur, 1, 17, 64.1 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 4, 2, 26.1 teṣu ca supteṣvatitṛṭparītaḥ sa bhūpālastam āśramaṃ viveśa //
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
Śatakatraya
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
Śikṣāsamuccaya
ŚiSam, 1, 5.2 gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.1 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ /
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.2 mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 23.2 yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān //
AṣṭNigh, 1, 48.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AṣṭNigh, 1, 170.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 15.1 pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ /
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 1, 18, 46.3 kṣuttṛṭśramayuto dīno naivāsmacchāpam arhati //
BhāgPur, 2, 10, 17.1 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ /
BhāgPur, 3, 9, 8.1 kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca /
BhāgPur, 3, 20, 19.2 jagṛhur yakṣarakṣāṃsi rātriṃ kṣuttṛṭsamudbhavām //
BhāgPur, 3, 20, 20.1 kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ /
BhāgPur, 3, 20, 20.2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 26, 40.2 tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca //
BhāgPur, 3, 26, 68.1 kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 3, 31, 4.1 caturbhir dhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 26, 11.1 tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān /
BhāgPur, 11, 4, 11.1 kṣuttṛṭtrikālaguṇamārutajaihvaśaiṣṇān /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 6.2 jvaratṛṭpāṇḍuvātāsṛkchardimehatridoṣajit //
DhanvNigh, 1, 20.2 viṣamajvaratṛṭchardimehamohavināśinī //
DhanvNigh, 1, 22.1 yavāsakaḥ svādutikto jvaratṛḍraktapittanut /
DhanvNigh, 1, 91.2 kāsaśvāsapraśamanī jvaratṛḍdāhanāśinī //
DhanvNigh, Candanādivarga, 3.1 pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam /
DhanvNigh, Candanādivarga, 14.2 vātaghnaṃ jvaratṛṇmehanudraktaṃ hanti yogataḥ //
DhanvNigh, Candanādivarga, 30.2 tṛṇmedoviṣadoṣaghnaṃ cakṣuṣyaṃ madakārakam //
Garuḍapurāṇa
GarPur, 1, 4, 28.2 kṣuttṛṭkṣāmā amṛgbhakṣā rākṣasā rakṣaṇācca ye //
GarPur, 1, 147, 16.1 ṣṭhīvanaṃ raktapittasya loṭhanaṃ śiraso 'titṛṭ /
GarPur, 1, 147, 72.2 tṛḍglāniḥ spṛṣṭavarcaskamantardāho bhramastamaḥ //
GarPur, 1, 153, 7.2 sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat //
GarPur, 1, 156, 36.2 dāhaśokajvarasvedatṛṇmūrchārucimohadāḥ //
GarPur, 1, 156, 51.2 manovikārastṛṭśvāsapittagulmodarādayaḥ //
GarPur, 1, 157, 9.1 saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān /
GarPur, 1, 157, 18.2 praseko vaktravairasyamarucis tṛṭśramo bhramaḥ //
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 160, 8.1 raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān /
GarPur, 1, 160, 44.2 pittāddāhāmlakau mūrchā viḍbhedaḥ svedatṛḍjvarāḥ //
GarPur, 1, 161, 27.2 udāvartena cānāhamohatṛḍgahanajvaraiḥ //
GarPur, 1, 161, 36.1 udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ /
GarPur, 1, 162, 7.1 hīnatṛṭ śiśiradveṣī śīrṇalobho hatānalaḥ /
GarPur, 1, 162, 11.2 tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvaktratā //
GarPur, 1, 162, 34.1 satṛḍdāhajvarasvedo bhramaklodamadabhramāḥ /
GarPur, 1, 163, 8.1 vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ /
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 42.1 samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
GarPur, 1, 168, 10.2 kaṭvamlaśavavaigandhyasvedamūrchātitṛḍbhramāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.1 pāṭalāruciśophārśaḥśvāsatṛṭchardināśinī /
MPālNigh, Abhayādivarga, 61.1 raktātisāratṛḍdāhadoṣatrayavamijvarān /
MPālNigh, Abhayādivarga, 80.0 madhuyaṣṭī guruḥ śītā balyā tṛṭchardipittanut /
MPālNigh, Abhayādivarga, 137.2 saro laghuḥ tiktahimo balāsapittāsraśophajvarakāsatṛḍghnaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
Rasendracintāmaṇi
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
Rājanighaṇṭu
RājNigh, Parp., 40.2 tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ //
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Āmr, 43.2 tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ //
RājNigh, 12, 142.2 tṛḍdāhaśramamūrchārtiraktapittajvarāpaham //
RājNigh, Kṣīrādivarga, 96.2 saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt /
RājNigh, Rogādivarga, 17.1 tṛṣṇodanyā pipāsā tṛṇmadātaṅko madātyayaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 21.2, 3.0 pipāsārtāḥ tṛṭpīḍitāḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 9.1, 1.0 devīcatuṣṭayaṃ kṣuttṛḍīrṣyāmananākhyam //
VNSūtraV zu VNSūtra, 9.1, 3.0 sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ //
Ānandakanda
ĀK, 1, 14, 46.2 vātasthaviragarbhiṇyaḥ kṣuttṛḍgharmādhvapīḍitāḥ //
ĀK, 2, 8, 21.1 dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham /
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
Śyainikaśāstra
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Bhāvaprakāśa
BhPr, 6, 2, 38.2 vibhītamajjā tṛṭchardikaphavātaharo laghuḥ /
BhPr, 6, 2, 122.3 vātapittāsratṛḍdāhajvaramehakṣayapraṇut //
BhPr, 6, 2, 181.2 śvāsordhvavātatṛṭkāsahikkārucivamīnharet //
BhPr, 6, Karpūrādivarga, 94.1 kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt /
BhPr, 6, Karpūrādivarga, 103.2 gulmatṛḍviṣamohaghnī tadvad gandhapriyaṅgukā //
BhPr, 6, Karpūrādivarga, 106.3 balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut //
BhPr, 6, Karpūrādivarga, 111.2 hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān //
BhPr, 6, Karpūrādivarga, 121.2 hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
BhPr, 6, Guḍūcyādivarga, 9.2 doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
Gheraṇḍasaṃhitā
GherS, 5, 65.2 kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.5 bahudhā kṣuttṛṣāviṣṭo nyagrodhatalam āśritaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 22.2 sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 84.1 tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 12.2 tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā //
Yogaratnākara
YRā, Dh., 390.2 madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt //