Occurrences

Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Skandapurāṇa (Revākhaṇḍa)

Saundarānanda
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
Bodhicaryāvatāra
BoCA, 8, 6.2 na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 55.1 tatas tadrasagandhena tṛṣā ca gamitatrapaḥ /
Daśakumāracarita
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 64.1 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
Śatakatraya
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.1 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ /
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 12.2 tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā //