Occurrences

Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
Carakasaṃhitā
Ca, Sū., 13, 75.2 kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā //
Ca, Sū., 14, 14.1 pittaprakopo mūrcchā ca śarīrasadanaṃ tṛṣā /
Ca, Sū., 17, 26.1 vātācchūlaṃ bhramaḥ kampaḥ pittāddāho madastṛṣā /
Lalitavistara
LalVis, 2, 8.2 sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām //
Mahābhārata
MBh, 1, 138, 8.5 tatastṛṣāparikṣāmā kuntī putrān athābravīt /
MBh, 1, 166, 4.2 tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi //
MBh, 3, 296, 17.1 bhrātṛśokābhisaṃtaptastṛṣayā ca prapīḍitaḥ /
MBh, 3, 296, 35.1 tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ /
MBh, 13, 25, 7.1 gokulasya tṛṣārtasya jalārthe vasudhādhipa /
Saundarānanda
SaundĀ, 3, 2.2 prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata //
SaundĀ, 8, 21.1 akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ /
SaundĀ, 9, 15.2 kṣudhānvito 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 13.2 bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 185.2 viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti //
Divyāvadāna
Divyāv, 1, 138.0 te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti //
Divyāv, 1, 153.0 asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha //
Kātyāyanasmṛti
KātySmṛ, 1, 789.1 śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ /
Matsyapurāṇa
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
Suśrutasaṃhitā
Su, Sū., 45, 168.2 raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ //
Su, Sū., 46, 6.2 cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ //
Su, Sū., 46, 156.1 amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam /
Su, Sū., 46, 343.2 pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā //
Su, Sū., 46, 390.1 mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham /
Su, Śār., 2, 19.2 tasyātivṛttau daurbalyaṃ bhramo mūrcchā tamastṛṣā //
Su, Cik., 24, 57.1 nidrādāhaśramaharaṃ svedakaṇḍūtṛṣāpaham /
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 33, 29.2 śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk //
Su, Ka., 2, 31.2 vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā //
Su, Utt., 39, 32.1 pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā /
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 86.1 bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca /
Su, Utt., 39, 105.2 balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ //
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 40, 117.1 jvaraṃ śūlaṃ tṛṣāṃ dāhaṃ gudapākaṃ ca dāruṇam /
Su, Utt., 47, 74.2 dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 48, 23.1 vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṃ tṛṣārtaiḥ /
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 52, 9.1 urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ /
Viṣṇupurāṇa
ViPur, 5, 7, 7.2 na narairgodhanair vāpi tṛṣārtairupabhujyate //
Śatakatraya
ŚTr, 3, 9.1 vivekavyākośe vidadhati same śāmyati tṛṣā pariṣvaṅge tuṅge prasaratitarāṃ sā pariṇatā /
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 20.2 viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ //
ṚtuS, Prathamaḥ sargaḥ, 21.2 tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam //
ṚtuS, Dvitīyaḥ sargaḥ, 3.1 tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 35.3 tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavan naḥ //
Bhāratamañjarī
BhāMañj, 5, 183.1 krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 92.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
Garuḍapurāṇa
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 154, 17.2 uṣṇākrāntasya sahasā śītāmbho bhajatas tṛṣā //
GarPur, 1, 167, 15.1 pitte vidāhaḥ saṃmohaḥ svādo mūrchā madastṛṣā /
Hitopadeśa
Hitop, 1, 134.3 lobhena buddhiś calati lobho janayate tṛṣām /
Hitop, 1, 134.4 tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ //
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Kathāsaritsāgara
KSS, 1, 6, 82.2 tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha //
KSS, 2, 2, 128.2 trāsāyāsapariśrāntā tṛṣārtā samapadyata //
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 183.2 paritoṣaṃ prayāty āśu tṛṣārtās tu yathā jalaiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 72.1 jayet samīradāhāsrapittaśoṣatṛṣājvarān /
MPālNigh, Abhayādivarga, 84.2 raktapittatṛṣāśoṣajvaradāhakṣatāpahaḥ //
Rasaratnākara
RRĀ, R.kh., 9, 1.2 hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //
Rājanighaṇṭu
RājNigh, Pipp., 37.2 jvarakāsatṛṣāchardikaphahāri ca dīpanam //
RājNigh, Mūl., 25.2 ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham //
RājNigh, Mūl., 68.2 rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Śālm., 80.2 śītaṃ pittatṛṣāpaghnaṃ paśūnām abalapradam //
RājNigh, Śālm., 92.2 raktajvaratṛṣāśvāsakāmalādoṣaśoṣakṛt //
RājNigh, Śālm., 96.1 balvajā madhurā śītā pittadāhatṛṣāpahā /
RājNigh, Śālm., 111.2 āmātisārakāsaghnī rucyā dāhatṛṣāpahā //
RājNigh, Śālm., 112.4 pittadoṣapraśamanī kaphavāntitṛṣāpahā //
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
RājNigh, Prabh, 96.2 kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ //
RājNigh, Prabh, 118.2 pittaśramatṛṣārtighno mārutāmayakopanaḥ //
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 166.1 bālakaṃ śītalaṃ tiktaṃ pittavāntitṛṣāpaham /
RājNigh, Āmr, 49.2 ardhapakvas tṛṣāśoṣaśamano durjaraḥ paraḥ //
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 104.2 dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī //
RājNigh, Āmr, 118.2 jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ //
RājNigh, Āmr, 128.2 kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham //
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 15.2 visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi //
RājNigh, 12, 22.2 bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham //
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, Pānīyādivarga, 32.2 kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri //
RājNigh, Pānīyādivarga, 111.1 tavarājo 'timadhuraḥ pittaśramatṛṣāpahaḥ /
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 61.1 takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca /
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Śālyādivarga, 86.1 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
Ānandakanda
ĀK, 1, 14, 34.1 tṛtīye ca tṛṣā dāhaś caturthe gatibhañjanam /
ĀK, 1, 15, 32.2 pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet //
ĀK, 1, 20, 93.2 nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca //
Bhāvaprakāśa
BhPr, 6, 2, 22.2 gulmādhmānatṛṣāchardihikkākaṇḍūhṛdāmayān //
BhPr, 6, 2, 157.3 kāsaśothatṛṣākuṣṭhajvaravraṇakṛmipraṇut //
BhPr, 6, Karpūrādivarga, 31.2 garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut //
BhPr, 6, Karpūrādivarga, 62.1 rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā /
BhPr, 6, Karpūrādivarga, 67.2 surabhiḥ śukralā varṇyā mukhaśoṣatṛṣāpahā //
BhPr, 6, Karpūrādivarga, 71.1 jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam /
BhPr, 6, Guḍūcyādivarga, 17.2 vātapittatṛṣāraktakṣayamūtravibandhanut //
BhPr, 6, Guḍūcyādivarga, 18.2 hanyāddāhatṛṣāvātaraktapittakṣatakṣayān //
BhPr, 6, Guḍūcyādivarga, 21.2 aruciśvāsaśothāsracchardihikkātṛṣāharī //
Gheraṇḍasaṃhitā
GherS, 5, 64.2 kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe /
Gorakṣaśataka
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 55.2 na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate //
HYP, Dvitīya upadeśaḥ, 58.1 gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām /
HYP, Tṛtīya upadeshaḥ, 39.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 12.2 vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.2 kṣuttṛṣārahitaṃ kāntaṃ sarvavyādhivivarjitam //
SkPur (Rkh), Revākhaṇḍa, 11, 93.1 dvandvairanekairbahubhiḥ kṣuttṛṣādyair mahābhayaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 14.2 ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam //
SkPur (Rkh), Revākhaṇḍa, 19, 10.1 kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha /
SkPur (Rkh), Revākhaṇḍa, 19, 11.2 na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 20, 14.1 tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 36.1 tato mayā vismṛtā yā tṛṣā sā vardhitā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 69.2 kṣudhātṛṣāvirāmaste puṇyaṃ ca pibataḥ stanam //
SkPur (Rkh), Revākhaṇḍa, 53, 18.1 kṣuttṛṣārto bhramandurge kānane girigahvare /
SkPur (Rkh), Revākhaṇḍa, 85, 35.1 praviṣṭastu vane kaṇvastṛṣārtaḥ śramapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 71.2 gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ //