Occurrences

Kauśikasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Abhinavacintāmaṇi
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra

Kauśikasūtra
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
Ṛgveda
ṚV, 1, 16, 5.2 gauro na tṛṣitaḥ piba //
Carakasaṃhitā
Ca, Sū., 7, 35.3 te varjayeyurvyāyāmaṃ kṣudhitāstṛṣitāśca ye //
Ca, Cik., 3, 194.2 gharmāmbu cānupānārthaṃ tṛṣitāya pradāpayet //
Mahābhārata
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 3, 2, 53.2 tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam //
MBh, 3, 60, 11.1 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ /
MBh, 3, 85, 20.2 naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān //
MBh, 3, 110, 15.1 saha toyena tṛṣitā sā garbhiṇyabhavan nṛpa /
MBh, 3, 292, 17.2 yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja //
MBh, 4, 5, 6.18 aham apyasmi tṛṣitaḥ kṣudhayābhiprapīḍitaḥ /
MBh, 6, 44, 37.3 krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ //
MBh, 7, 76, 19.1 atītya marudhanveva prayāntau tṛṣitau gajau /
MBh, 8, 5, 44.2 duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ //
MBh, 9, 34, 25.2 yātukāmasya yānāni pānāni tṛṣitasya ca //
MBh, 12, 20, 8.2 dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate //
MBh, 12, 49, 32.1 tṛṣitena sa kauravya bhikṣitaścitrabhānunā /
MBh, 12, 101, 24.1 prasuptāṃstṛṣitāñ śrāntān prakīrṇān nābhighātayet /
MBh, 12, 117, 12.1 lelihyamānastṛṣitaḥ pucchāsphoṭanatatparaḥ /
MBh, 12, 139, 50.1 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ /
MBh, 12, 172, 33.2 tṛṣitam aniyataṃ mano niyantuṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 344, 2.2 tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam //
MBh, 13, 58, 3.3 yaccābhilaṣitaṃ dadyāt tṛṣitāyābhiyācate //
MBh, 13, 68, 9.2 tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam //
MBh, 13, 76, 15.2 vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat //
MBh, 13, 99, 17.1 taḍāge yasya gāvastu pibanti tṛṣitā jalam /
MBh, 13, 121, 11.2 tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā //
MBh, 13, 121, 12.1 tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama /
MBh, 13, 121, 12.1 tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama /
MBh, 14, 54, 14.2 tṛṣitaḥ paricakrāma marau sasmāra cācyutam //
Rāmāyaṇa
Rām, Ki, 27, 30.2 hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti //
Rām, Ki, 49, 17.1 te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ /
Rām, Yu, 48, 54.1 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat /
Rām, Utt, 31, 18.3 uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām //
Saundarānanda
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 6, 80.2 gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet //
AHS, Cikitsitasthāna, 10, 87.2 payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet //
AHS, Cikitsitasthāna, 15, 83.2 māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet //
Divyāvadāna
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 193.0 āha ca ārya tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 238.0 sa kathayati tṛṣito 'smi bubhukṣitaśca //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 280.0 sa kathayati ārye tṛṣito 'smi bubhukṣito 'smi //
Matsyapurāṇa
MPur, 154, 387.2 gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā //
Suśrutasaṃhitā
Su, Śār., 8, 13.1 mūrchitasyātibhītasya śrāntasya tṛṣitasya ca /
Su, Cik., 24, 12.1 śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 24, 125.1 kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito 'balaḥ /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Utt., 48, 30.2 bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 18.2 utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 24.2 mṛgān anugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam //
Kathāsaritsāgara
KSS, 2, 3, 72.1 tṛṣito 'haṃ hato yena sa mām adbhirna tarpayet /
KSS, 2, 5, 32.2 triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā //
KSS, 5, 2, 131.2 tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 112.2 tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ //
Abhinavacintāmaṇi
ACint, 1, 128.2 tṛṣite gaṇḍūṣatoyasya pāne kvātheṣv ayaṃ kramaḥ //
Haribhaktivilāsa
HBhVil, 3, 133.3 tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 3.1 kṣudhitaṃ tṛṣitaṃ śrāntaṃ balīvardaṃ na yojayet /
Rasārṇavakalpa
RAK, 1, 274.1 tṛṣitaṃ pāyayet kṣīraṃ pāyasaṃ caiva dāpayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 98.1 anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet //
SDhPS, 15, 50.1 apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya //