Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 1.0 ete bhāvāḥ sāṃsiddhikādibhedāttridhā saṃsāryaṇorbhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //