Occurrences

Sāṃkhyakārikābhāṣya
Mṛgendraṭīkā
Sarvadarśanasaṃgraha

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 62.2, 1.4 tena puruṣo badhyate puruṣo mucyate puruṣaḥ saṃsaratīti vyapadiśyate yena saṃsāritvaṃ na vidyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 1.0 ete bhāvāḥ sāṃsiddhikādibhedāttridhā saṃsāryaṇorbhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //