Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 99.2 tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī //
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Parp., 59.2 bhramatṛṣṇākṣayaglāniviṣacchardivināśinī //
RājNigh, Pipp., 113.2 tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 145.2 cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham //
RājNigh, Śat., 46.2 baladīpanakṛt tṛṣṇākaphacchardivisarpajit //
RājNigh, Śat., 101.2 dāhatṛṣṇāviṣachardikledopaśamanī parā //
RājNigh, Śat., 188.2 tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī //
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Śālm., 115.2 śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā //
RājNigh, Prabh, 18.2 tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ //
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 41.2 vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit //
RājNigh, Prabh, 90.2 śramatṛṣṇāpahārī ca śiśiro vātadoṣanut //
RājNigh, Prabh, 92.2 tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ //
RājNigh, Prabh, 139.2 cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ //
RājNigh, Kar., 126.2 madhurā mukhapākaghnī tṛṣṇāvicchardivāriṇī //
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 193.2 pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 229.1 harītakī tu tṛṣṇāyāṃ hanustambhe galagrahe /
RājNigh, 12, 133.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 5.2 rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam //
RājNigh, Pānīyādivarga, 11.2 rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam //
RājNigh, Pānīyādivarga, 17.2 tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 45.2 śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam //
RājNigh, Pānīyādivarga, 151.2 mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam //
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Rogādivarga, 17.1 tṛṣṇodanyā pipāsā tṛṇmadātaṅko madātyayaḥ /