Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 46, 3.1 dānaṃ tṛṣṇāyāḥ pari pāti viddhaṃ dānaṃ kṣudho dānam id eva mṛtyoḥ /
AVP, 5, 23, 8.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
Atharvaveda (Śaunaka)
AVŚ, 3, 31, 3.1 vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran /
AVŚ, 4, 17, 6.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVŚ, 4, 17, 7.1 tṛṣṇāmāraṃ kṣudhāmāraṃ atho akṣaparājayam /
AVŚ, 11, 8, 21.2 kṣudhaś ca sarvās tṛṣṇāś ca śarīram anuprāviśan //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 31.0 uṣṭre me tṛṣṇā //
Kauśikasūtra
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 3, 11.0 tasmiṃstṛṣṇāṃ saṃnayati //
KauśS, 9, 2, 1.5 uddīpyasva jātavedo 'va sediṃ tṛṣṇāṃ kṣudhaṃ jahi /
Vasiṣṭhadharmasūtra
VasDhS, 30, 10.2 yāsau prāṇāntiko vyādhis tāṃ tṛṣṇāṃ tyajataḥ sukham iti //
Ṛgveda
ṚV, 1, 38, 6.2 padīṣṭa tṛṣṇayā saha //
ṚV, 7, 89, 4.1 apām madhye tasthivāṃsaṃ tṛṣṇāvidaj jaritāram /
ṚV, 9, 79, 3.2 dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ //
Buddhacarita
BCar, 1, 71.2 asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ //
BCar, 1, 74.1 tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānāmapayānahetoḥ /
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
BCar, 11, 55.1 lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ /
BCar, 12, 23.1 ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ /
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
Carakasaṃhitā
Ca, Sū., 1, 109.2 tṛṣṇāghnaṃ dīpanīyaṃ ca śreṣṭhaṃ kṣīṇakṣateṣu ca //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 43.1 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate /
Ca, Sū., 7, 33.1 śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṃ pratāmakaḥ /
Ca, Sū., 13, 54.2 tṛṣṇāmūrcchāparītāśca garbhiṇyastāluśoṣiṇaḥ //
Ca, Sū., 13, 71.2 snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet //
Ca, Sū., 13, 73.1 ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak /
Ca, Sū., 16, 5.2 hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca, Sū., 17, 23.2 dahyete cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate //
Ca, Sū., 17, 33.2 tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam //
Ca, Sū., 17, 60.2 glānimindriyadaurbalyaṃ tṛṣṇāṃ mūrcchāṃ kriyākṣayam //
Ca, Sū., 17, 88.1 dahati tvacamutthāne tṛṣṇāmohajvarapradā /
Ca, Sū., 17, 96.2 vātikīṃ paittikīṃ tṛṣṇādāhamohamadajvaraiḥ //
Ca, Sū., 18, 18.1 chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca /
Ca, Sū., 18, 50.1 darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 21, 40.1 tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ /
Ca, Sū., 22, 36.2 kṣutpraṇāśo 'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 11.1 raktaśālirvarasteṣāṃ tṛṣṇāghnas trimalāpahaḥ /
Ca, Sū., 27, 111.2 ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut //
Ca, Sū., 27, 125.1 tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān /
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 5, 9.2 ambuvāhīni duṣyanti tṛṣṇāyāścātipīḍanāt //
Ca, Vim., 5, 24.2 kāryā tṛṣṇopaśamanī tathaivāmapradoṣikī //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Śār., 1, 96.2 upādatte tathārthebhyas tṛṣṇāmajñaḥ sadāturaḥ //
Ca, Śār., 1, 134.1 icchādveṣātmikā tṛṣṇā sukhaduḥkhātpravartate /
Ca, Śār., 1, 134.2 tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate //
Ca, Indr., 6, 6.1 balaṃ ca hīyate śīghraṃ tṛṣṇā cātipravardhate /
Ca, Indr., 6, 9.1 ānāhaścātitṛṣṇā ca yametau durbalaṃ naram /
Ca, Indr., 6, 19.1 pāṇḍuraśca kṛśo 'tyarthaṃ tṛṣṇayābhipariplutaḥ /
Ca, Indr., 6, 20.1 hanumanyāgrahastṛṣṇā balahrāso 'timātrayā /
Ca, Indr., 8, 23.1 sahasā jvarasaṃtāpastṛṣṇā mūrcchā balakṣayaḥ /
Ca, Indr., 9, 10.1 virecanahṛtānāho yastṛṣṇānugato naraḥ /
Ca, Indr., 10, 4.2 tṛṣṇayābhiparītasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 13.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 10, 14.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 15.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 16.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 10, 17.2 tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 20.1 tṛṣṇāśvāsaśirorogamohadairbalyakūjanaiḥ /
Ca, Cik., 1, 35.2 severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye //
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 39.2 antardāho 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Ca, Cik., 3, 41.1 saṃtāpo 'bhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam /
Ca, Cik., 3, 77.1 raktoṣṇāḥ piḍakāstṛṣṇā saraktaṃ ṣṭhīvanaṃ muhuḥ /
Ca, Cik., 3, 85.2 kaṇṭhāsyaśoṣo vamathustṛṣṇā mūrcchā bhramo 'ruciḥ //
Ca, Cik., 3, 88.2 mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam //
Ca, Cik., 3, 93.1 chardiḥ śaityaṃ muhurdāhastṛṣṇā moho 'sthivedanā /
Ca, Cik., 3, 94.2 vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā //
Ca, Cik., 3, 98.1 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ /
Ca, Cik., 3, 102.1 varcobhedo 'gnidaurbalyaṃ tṛṣṇā dāho 'cirbhramaḥ /
Ca, Cik., 3, 106.2 śiraso loṭhanaṃ tṛṣṇā nidrānāśo hṛdi vyathā //
Ca, Cik., 3, 136.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Ca, Cik., 3, 167.2 dāhatṛṣṇāparītasya vātapittottaraṃ jvaram //
Ca, Cik., 3, 187.2 asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām //
Ca, Cik., 3, 200.1 tṛṣṇārucipraśamanā mukhavairasyanāśanāḥ /
Ca, Cik., 3, 264.2 avagāhe hitā dāhatṛṣṇāglānijvarāpahāḥ //
Ca, Cik., 4, 51.1 tṛṣyate tiktakaiḥ siddhaṃ tṛṣṇāghnaṃ vā phalodakam /
Ca, Cik., 5, 36.1 tṛṣṇājvaraparīdāhaśūlasvedāgnimārdave /
Ca, Cik., 5, 117.2 jvarastṛṣṇā ca śūlaṃ ca bhramo mūrcchārucistathā //
Ca, Cik., 5, 170.2 tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati //
Ca, Cik., 22, 1.1 athātastṛṣṇācikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 22, 3.2 tṛṣṇānāṃ praśamārthaṃ cikitsitaṃ prāha pañcānām //
Ca, Cik., 22, 6.2 saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau //
Ca, Cik., 22, 8.2 tṛṣṇānāṃ sarvāsāṃ liṅgānāṃ lāghavamapāyaḥ //
Ca, Cik., 22, 10.2 tṛṣṇodbhūtā kurute pañcavidhāṃ liṅgataḥ śṛṇu tām //
Ca, Cik., 22, 12.0 nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṃ vātatṛṣṇāyāḥ //
Ca, Cik., 22, 13.2 saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṛṇām //
Ca, Cik., 22, 14.2 pītākṣimūtravarcastvam ākṛtiḥ pittatṛṣṇāyāḥ //
Ca, Cik., 22, 15.1 tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt /
Ca, Cik., 22, 17.1 bhavati khalu yopasargāttṛṣṇā sā śoṣiṇī kaṣṭā /
Ca, Cik., 22, 18.2 ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ //
Mahābhārata
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 80, 9.7 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet /
MBh, 1, 80, 9.9 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham /
MBh, 1, 80, 9.11 tathāpyanudinaṃ tṛṣṇā mamaiteṣvabhijāyate /
MBh, 1, 113, 7.5 evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 1, 138, 8.1 te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ /
MBh, 1, 138, 8.7 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt /
MBh, 3, 2, 33.2 icchā saṃjāyate tasya tatas tṛṣṇā pravartate //
MBh, 3, 2, 34.1 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām /
MBh, 3, 2, 35.2 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 3, 2, 36.1 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
MBh, 3, 2, 67.2 avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat //
MBh, 3, 142, 4.1 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam /
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 24.3 atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat //
MBh, 3, 245, 27.3 arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate //
MBh, 3, 296, 31.2 sa tvamoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ /
MBh, 5, 27, 5.1 nibandhanī hyarthatṛṣṇeha pārtha tām eṣato bādhyate dharma eva /
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 32, 24.2 tāni prītānyeva tṛṣṇākṣayānte tānyavyatho duḥkhahīnaḥ praṇudyāt //
MBh, 5, 43, 16.1 krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyam eva ca /
MBh, 6, BhaGī 14, 7.1 rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam /
MBh, 6, 44, 38.1 tṛṣṇāparigatāḥ kecid alpasattvā viśāṃ pate /
MBh, 11, 5, 17.3 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe //
MBh, 12, 9, 29.2 tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ //
MBh, 12, 19, 20.1 kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca /
MBh, 12, 26, 22.2 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham //
MBh, 12, 88, 16.1 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā /
MBh, 12, 105, 43.2 adhruve jīvite mohād arthatṛṣṇām upāśritāḥ //
MBh, 12, 168, 18.1 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham /
MBh, 12, 168, 36.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 168, 45.2 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 12, 171, 1.3 dhanatṛṣṇābhibhūtaśca kiṃ kurvan sukham āpnuyāt //
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 12, 171, 33.2 tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā //
MBh, 12, 171, 46.1 tasmāt kāmaśca lobhaśca tṛṣṇā kārpaṇyam eva ca /
MBh, 12, 171, 51.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 172, 28.1 idam idam iti tṛṣṇayābhibhūtaṃ janam anavāptadhanaṃ viṣīdamānam /
MBh, 12, 172, 36.2 anavasitam anantadoṣapāraṃ nṛṣu viharāmi vinītaroṣatṛṣṇaḥ //
MBh, 12, 173, 25.1 na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati /
MBh, 12, 206, 7.1 tṛṣṇābhibhūtastair baddhastān evābhipariplavan /
MBh, 12, 210, 32.2 tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate //
MBh, 12, 210, 33.2 tṛṣṇātantur anādyantastathā dehagataḥ sadā //
MBh, 12, 210, 34.2 tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate //
MBh, 12, 211, 32.2 tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ //
MBh, 12, 243, 12.1 kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha /
MBh, 12, 260, 11.1 tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ /
MBh, 12, 262, 27.1 teṣām apetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām /
MBh, 12, 266, 10.2 kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ //
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 268, 2.2 nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam //
MBh, 12, 268, 6.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 268, 7.2 tathaiva tṛṣṇā vittena vardhamānena vardhate //
MBh, 12, 268, 12.2 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 12, 275, 19.2 tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām //
MBh, 12, 289, 48.1 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva /
MBh, 12, 290, 64.2 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam //
MBh, 12, 325, 4.17 avijñeya brahmāgrya prajāsargakara prajānidhanakara mahāmāyādhara citraśikhaṇḍin varaprada puroḍāśabhāgahara gatādhvan chinnatṛṣṇa /
MBh, 12, 336, 67.2 teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ //
MBh, 13, 7, 21.2 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 13, 7, 24.2 cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate //
MBh, 13, 12, 8.1 itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ /
MBh, 13, 12, 18.1 aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ /
MBh, 13, 82, 19.2 vahanti vividhān bhārān kṣuttṛṣṇāparipīḍitāḥ //
MBh, 13, 94, 30.3 athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat //
MBh, 14, 16, 30.2 kāmamanyuparītena tṛṣṇayā mohitena ca //
MBh, 14, 31, 8.2 tṛṣṇārta iva nimnāni dhāvamāno na budhyate //
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
MBh, 14, 37, 7.1 paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ /
MBh, 14, 39, 13.2 adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ //
MBh, 14, 42, 46.1 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ /
MBh, 14, 61, 4.1 ācchādya ca mahābāhur dhanatṛṣṇām apānudat /
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
MBh, 15, 5, 10.2 tṛṣṇāvinayanaṃ bhuñje gāndhārī veda tanmama //
Manusmṛti
ManuS, 7, 139.1 nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā /
ManuS, 8, 67.1 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
Rāmāyaṇa
Rām, Bā, 61, 3.1 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca /
Rām, Ay, 57, 31.2 ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ //
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Saundarānanda
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
SaundĀ, 8, 19.2 punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ //
SaundĀ, 8, 40.2 dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā //
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 11, 28.2 duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā //
SaundĀ, 11, 32.2 nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye //
SaundĀ, 11, 36.2 taṃ tarṣaṃ chinddhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca //
SaundĀ, 11, 37.2 kāmeṣu hi satṛṣṇasya na śāntirupapadyate //
SaundĀ, 16, 17.1 pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam /
SaundĀ, 16, 25.1 tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya /
SaundĀ, 16, 26.2 tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam //
SaundĀ, 18, 30.1 abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 38.1 yasmin krodhaṃ yāṃ ca tṛṣṇāṃ kṣamāṃ cākṣamāṃ hitvā hetujālasya mūlam /
Abhidharmakośa
AbhidhKo, 5, 20.2 trīṇyakuśalamūlāni tṛṣṇāvidyā matiśca sā //
AbhidhKo, 5, 21.2 tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā //
Agnipurāṇa
AgniPur, 20, 20.1 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire /
Amaruśataka
AmaruŚ, 1, 68.2 tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 4.2 tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat //
AHS, Sū., 2, 13.1 tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ /
AHS, Sū., 4, 11.1 tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ /
AHS, Sū., 5, 16.1 tṛṣṇoṣṇadāhapittāsraviṣāṇy ambu niyacchati /
AHS, Sū., 5, 19.2 tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam //
AHS, Sū., 6, 5.1 śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā /
AHS, Sū., 6, 28.2 kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā //
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 6, 117.1 tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān /
AHS, Sū., 6, 139.2 tṛṣṇāśramaklamacchedi laghv iṣṭaṃ kaphavātayoḥ //
AHS, Sū., 10, 19.1 kurute so 'tiyogena tṛṣṇāṃ śukrabalakṣayam /
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
AHS, Sū., 14, 29.1 atikārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ /
AHS, Sū., 15, 16.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AHS, Sū., 16, 7.2 mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ //
AHS, Sū., 17, 24.1 kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān /
AHS, Sū., 18, 41.2 gudaniḥsaraṇaṃ tṛṣṇā bhramo netrapraveśanam //
AHS, Sū., 22, 8.1 dāhatṛṣṇāpraśamanaṃ madhugaṇḍūṣadhāraṇam /
AHS, Śār., 2, 23.2 garbhāspando bhramatṛṣṇā kṛcchrād ucchvasanaṃ klamaḥ //
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Śār., 4, 65.2 tejas tad uddhṛtaṃ dhatte tṛṣṇāśoṣamadabhramān //
AHS, Śār., 5, 28.2 bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ //
AHS, Śār., 5, 76.2 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam //
AHS, Śār., 5, 78.2 tṛṣṇānyarogakṣapitaṃ bahirjihvaṃ vicetanam //
AHS, Śār., 5, 87.1 sarvaṃ ca māṃsasaṃkothadāhatṛṣṇāmadajvaraiḥ /
AHS, Śār., 5, 98.2 mandāgniṃ jantubhir juṣṭaṃ hanti tṛṣṇātisāriṇam //
AHS, Śār., 5, 104.1 tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 107.1 kurvan vaṅkṣaṇayoḥ śūlaṃ tṛṣṇāṃ bhinnapurīṣatām /
AHS, Śār., 5, 109.1 sahasā jvarasaṃtāpas tṛṣṇā mūrchā balakṣayaḥ /
AHS, Nidānasthāna, 2, 20.2 svedo niḥśvāsavaigandhyam atitṛṣṇā ca pittaje //
AHS, Nidānasthāna, 2, 26.1 śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ /
AHS, Nidānasthāna, 2, 37.1 śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate /
AHS, Nidānasthāna, 2, 55.1 jvaravego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ /
AHS, Nidānasthāna, 3, 25.1 pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako 'mlakaḥ /
AHS, Nidānasthāna, 3, 30.2 parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān //
AHS, Nidānasthāna, 5, 41.2 pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ //
AHS, Nidānasthāna, 5, 45.2 vātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt //
AHS, Nidānasthāna, 5, 48.1 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam /
AHS, Nidānasthāna, 5, 57.1 tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā /
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Nidānasthāna, 6, 15.2 viḍbhedaḥ pratataṃ tṛṣṇā saumyāgneyo jvaro 'ruciḥ //
AHS, Nidānasthāna, 6, 23.1 hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ /
AHS, Nidānasthāna, 7, 51.1 manovikāras tṛṣṇāsrapittagulmodarādayaḥ /
AHS, Nidānasthāna, 8, 23.1 raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā /
AHS, Nidānasthāna, 10, 23.2 dāhas tṛṣṇāmlako mūrchā viḍbhedaḥ pittajanmanām //
AHS, Nidānasthāna, 12, 38.2 tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam //
AHS, Nidānasthāna, 13, 19.1 vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ /
AHS, Nidānasthāna, 13, 46.2 tṛṣṇātiyogād vegānāṃ viṣamaṃ ca pravartanāt //
AHS, Nidānasthāna, 16, 31.2 liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ //
AHS, Cikitsitasthāna, 1, 11.2 tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet //
AHS, Cikitsitasthāna, 1, 33.1 asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ /
AHS, Cikitsitasthāna, 1, 34.1 tṛṣṇāchardiparīdāhajvaraghnīṃ kṣaudrasaṃyutām /
AHS, Cikitsitasthāna, 1, 47.2 jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ //
AHS, Cikitsitasthāna, 1, 135.2 lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati //
AHS, Cikitsitasthāna, 3, 101.1 kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut /
AHS, Cikitsitasthāna, 6, 15.2 chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām //
AHS, Cikitsitasthāna, 6, 60.1 tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate /
AHS, Cikitsitasthāna, 6, 68.1 tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate /
AHS, Cikitsitasthāna, 6, 84.2 sātmyānnapānabhaiṣajyais tṛṣṇāṃ tasya jayet purā /
AHS, Cikitsitasthāna, 7, 25.1 tṛṣṇāyāṃ savidāhāyāṃ sotkleśe hṛdayorasi /
AHS, Cikitsitasthāna, 7, 31.2 pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati //
AHS, Cikitsitasthāna, 9, 38.1 saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati /
AHS, Cikitsitasthāna, 9, 94.1 dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate /
AHS, Cikitsitasthāna, 18, 6.2 pākyaṃ śītakaṣāyaṃ vā tṛṣṇāvisarpavān pibet //
AHS, Kalpasiddhisthāna, 3, 35.1 tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām /
AHS, Utt., 3, 22.2 tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā //
AHS, Utt., 3, 33.1 tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṃ śuṣkarevatī /
AHS, Utt., 13, 95.2 vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt //
AHS, Utt., 19, 5.2 pittāt tṛṣṇājvaraghrāṇapiṭikāsaṃbhavabhramāḥ //
AHS, Utt., 35, 59.2 garatṛṣṇārujākāsaśvāsahidhmājvarāpaham //
AHS, Utt., 35, 61.1 kṣuttṛṣṇāgharmadaurbalyakrodhaśokabhayaśramaiḥ /
AHS, Utt., 36, 24.1 tṛtīye daṃśavikledaḥ svedastṛṣṇā ca jāyate /
AHS, Utt., 36, 28.2 śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ //
AHS, Utt., 38, 11.1 hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca /
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
Bodhicaryāvatāra
BoCA, 4, 28.1 hastapādādirahitās tṛṣṇādveṣādiśatravaḥ /
BoCA, 6, 44.2 tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate //
BoCA, 7, 3.1 avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā /
BoCA, 7, 66.2 susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā //
BoCA, 8, 3.1 snehān na tyajyate loko lābhādiṣu ca tṛṣṇayā /
BoCA, 8, 109.2 na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā //
BoCA, 9, 47.1 tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate /
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 48.1 vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate /
BoCA, 9, 99.2 tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase //
BoCA, 9, 153.2 kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ //
BoCA, 9, 153.2 kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 482.2 pānthasāṃyātriko magnaḥ sahaiva dhanatṛṣṇayā //
BKŚS, 18, 568.2 paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ //
BKŚS, 18, 610.2 duṣpūraṃ pūrayāmi sma rājñas tṛṣṇārasātalam //
BKŚS, 22, 73.1 evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā /
BKŚS, 22, 215.1 kadācic cābhavat tasyās tṛṣṇāvaśagacetasā /
BKŚS, 22, 216.1 tena śakyo mayānetum ayaṃ darśitatṛṣṇayā /
BKŚS, 23, 59.2 dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ //
Daśakumāracarita
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 441.0 tṛṣṇāndhā bahavo 'vataranti svalpā vyutthāsyanti //
Divyāv, 3, 11.2 chittveha mūlaṃ tṛṣṇāyāḥ kasya paryeṣaṇāṃ caret //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 17, 462.2 tṛṣṇākṣaye rato bhavati samyaksambuddhaśrāvakaḥ //
Divyāv, 18, 603.1 yathā yathā sevyanti tathā tathā tṛṣṇāvṛddhimupayānti //
Kumārasaṃbhava
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
KumSaṃ, 6, 27.1 so 'haṃ tṛṣṇāturair vṛṣṭiṃ vidyutvān iva cātakaiḥ /
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kūrmapurāṇa
KūPur, 1, 8, 27.2 mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.26 punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 143.22 tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
Liṅgapurāṇa
LiPur, 1, 39, 36.1 vivādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ /
LiPur, 1, 67, 21.1 yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham /
LiPur, 1, 67, 22.1 cakṣuḥśrotre ca jīryete tṛṣṇaikā nirupadravā /
LiPur, 1, 67, 24.1 tṛṣṇākṣayasukhasyaitatkalāṃ nārhati ṣoḍaśīm /
LiPur, 1, 86, 101.2 rāgadveṣānṛtakrodhaṃ kāmatṛṣṇādibhiḥ sadā //
LiPur, 2, 3, 66.1 kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca /
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 18, 40.2 tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyā cintyaṃ sthāpayitvā ca rudre //
LiPur, 2, 27, 80.1 tṛṣṇā rāgavatī mohā kāmakopā mahotkaṭā /
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 51.1 īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
Matsyapurāṇa
MPur, 154, 162.2 tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā //
Suśrutasaṃhitā
Su, Sū., 12, 19.1 sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate /
Su, Sū., 12, 32.1 tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati /
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 25, 39.2 tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet //
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 5.2 prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ //
Su, Sū., 33, 10.1 tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 20.1 nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam /
Su, Sū., 45, 32.1 tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu /
Su, Sū., 45, 38.2 pāke 'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanam //
Su, Sū., 45, 45.1 śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca /
Su, Sū., 45, 81.2 tṛṣṇāklamaharaṃ mastu laghu srotoviśodhanam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 214.2 sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu //
Su, Sū., 46, 148.2 śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam //
Su, Sū., 46, 162.1 tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam /
Su, Sū., 46, 184.1 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā /
Su, Sū., 46, 203.1 laghu tṛṣṇāpahaṃ vaktrakledadaurgandhyanāśanam /
Su, Sū., 46, 204.1 tṛṣṇāyāṃ mukhaśoṣe ca vairasye cāpi pūjitaḥ /
Su, Sū., 46, 206.2 tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca //
Su, Sū., 46, 328.2 vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham //
Su, Sū., 46, 363.1 kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ /
Su, Sū., 46, 383.2 tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ //
Su, Sū., 46, 411.1 śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ /
Su, Nid., 3, 15.2 tṛṣṇordhvago 'nilaḥ kārṣṇyaṃ daurbalyaṃ pāṇḍugātratā //
Su, Nid., 3, 17.2 pāṇḍutvamuṣṇavātaṃ ca tṛṣṇāṃ hṛtpīḍanaṃ vamim //
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Nid., 7, 13.2 sa cāturo mūrcchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca //
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 9, 22.2 śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā //
Su, Nid., 16, 41.2 tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā //
Su, Śār., 10, 41.1 na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau /
Su, Cik., 1, 13.1 ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ /
Su, Cik., 1, 139.2 śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 24, 24.1 raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām /
Su, Cik., 24, 49.2 kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ //
Su, Cik., 24, 86.1 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt /
Su, Cik., 31, 24.1 snehapītasya cet tṛṣṇā pibeduṣṇodakaṃ naraḥ /
Su, Cik., 31, 37.2 tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet //
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 37, 84.2 dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā //
Su, Cik., 39, 31.2 netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ kāsaṃ prajāgaram //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 66.2 atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ //
Su, Ka., 1, 42.1 dāhaṃ mūrcchāmatīsāraṃ tṛṣṇāmindriyavaikṛtam /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 5, 58.1 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet /
Su, Ka., 7, 22.2 capalena bhavecchardirmūrcchā ca saha tṛṣṇayā //
Su, Ka., 8, 19.2 chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā //
Su, Ka., 8, 122.2 śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā //
Su, Ka., 8, 125.2 tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ //
Su, Utt., 24, 8.1 kṛśo 'tipāṇḍuḥ saṃtapto bhavettṛṣṇānipīḍitaḥ /
Su, Utt., 39, 35.2 tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā //
Su, Utt., 39, 47.1 tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā /
Su, Utt., 39, 79.2 abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate //
Su, Utt., 39, 84.2 pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām //
Su, Utt., 39, 85.1 piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā /
Su, Utt., 39, 92.2 gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā //
Su, Utt., 39, 111.2 tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ //
Su, Utt., 39, 140.1 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam /
Su, Utt., 39, 180.1 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca /
Su, Utt., 39, 181.1 vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati /
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 98.1 pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān /
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 158.1 tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī /
Su, Utt., 42, 11.1 svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca /
Su, Utt., 42, 68.1 tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā /
Su, Utt., 42, 84.1 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca /
Su, Utt., 43, 7.1 tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ /
Su, Utt., 45, 9.2 tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ //
Su, Utt., 46, 13.1 vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrchite /
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Su, Utt., 47, 50.2 srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate //
Su, Utt., 47, 70.2 tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam //
Su, Utt., 47, 76.2 tenāntardahyate 'tyarthaṃ tṛṣṇāmūrcchāpralāpavān //
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Su, Utt., 48, 3.2 punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet //
Su, Utt., 48, 5.2 srotaḥsv apāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu //
Su, Utt., 48, 10.1 kaphāvṛtābhyāmanilānalābhyāṃ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām /
Su, Utt., 48, 12.1 kṣatasya rukśoṇitanirgamābhyāṃ tṛṣṇā caturthī kṣatajā matā tu /
Su, Utt., 48, 16.1 tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena /
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 48, 29.2 gurvannajātāṃ vamanair jayecca kṣayādṛte sarvakṛtāṃ ca tṛṣṇām //
Su, Utt., 48, 31.1 yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ /
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 55, 5.1 kṣuttṛṣṇāśvāsanidrāṇām udāvarto vidhāraṇāt /
Su, Utt., 55, 16.2 kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca //
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Su, Utt., 55, 34.2 tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām //
Su, Utt., 55, 40.2 tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān //
Su, Utt., 56, 8.2 tasyālasakamācaṣṭe tṛṣṇodgārāvarodhakau //
Su, Utt., 56, 21.2 tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ //
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Tantrākhyāyikā
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
TAkhy, 2, 210.1 so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas tṛṣṇātaḥ //
TAkhy, 2, 213.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Viṣṇupurāṇa
ViPur, 1, 7, 30.2 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
ViPur, 1, 8, 32.1 tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ /
ViPur, 1, 17, 60.1 kṣuttṛṣṇopaśamaṃ tadvacchītādyupaśamaṃ sukham /
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 3, 11, 37.1 yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām /
ViPur, 4, 10, 24.2 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet //
ViPur, 4, 10, 26.2 tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ sukhenaivābhipūryate //
ViPur, 4, 10, 28.2 tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate //
Viṣṇusmṛti
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 43, 35.2 krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 42.1, 1.3 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 98.1 ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 8.2 gātrāṇi śithilāyante tṛṣṇaikā taruṇāyate //
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 15.2 pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 7.1 suram api vijayec chuḥpṛṣṭhatīkṛtya śukraḥ samaravijayatṛṣṇo yo nṛpaḥ samprayāti /
Abhidhānacintāmaṇi
AbhCint, 2, 216.2 tṛṣṇākṣayaḥ sthāyino 'mī rasānāṃ kāraṇaṃ kramāt //
Amaraughaśāsana
AmarŚās, 1, 14.1 kṣudhā tṛṣṇā nidrā ālasyaṃ kāntiś ca iti pañcaguṇaṃ tejaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 3.1 yatra yatra bhavet tṛṣṇā saṃsāraṃ viddhi tatra vai /
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Aṣṭāvakragīta, 10, 4.1 tṛṣṇāmātrātmako bandhas tannāśo mokṣa ucyate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 66.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 35.1 dṛṣṭim tataḥ pratinivartya nivṛttatṛṣṇas tūṣṇīṃ bhaven nijasukhānubhavo nirīhaḥ /
Bhāratamañjarī
BhāMañj, 5, 30.1 ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama /
BhāMañj, 5, 140.2 gāḍhatṛṣṇāprataptānāṃ durvāro hi prajāgaraḥ //
BhāMañj, 5, 347.1 tṛṣṇāmukhaṃ sukhaṃ duḥkhaṃ tyajyatāṃ mahatāṃ kule /
BhāMañj, 13, 735.2 tṛṣṇāṃ nininda sahasā praśāntānuśayajvaraḥ //
BhāMañj, 13, 736.1 duḥkhāya bata jantūnāṃ tṛṣṇā paribhavāspadam /
BhāMañj, 13, 770.1 tṛṣṇeyaṃ satatābhyāsādvardhamānā śarīriṇām /
BhāMañj, 13, 838.1 tṛṣṇātantur anādyanto bisānāmiva dehinām /
BhāMañj, 13, 853.2 dagdhāmadagdhāṃ nājñāsīttṛṣṇārāgavivarjitaḥ //
BhāMañj, 13, 997.1 saṃsāramarutaptānāṃ tṛṣṇāmūrchitacetasām /
BhāMañj, 13, 998.1 dhanena vardhane tṛṣṇā lāvaṇeneva vāriṇā /
BhāMañj, 13, 998.2 śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate //
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
BhāMañj, 13, 1585.2 tānevānuprayayatuḥ kṣuttṛṣṇāparipīḍitau //
BhāMañj, 13, 1665.2 ahiṃsayā yāti divaṃ tṛṣṇayā kaṣṭamaśnute //
BhāMañj, 14, 64.2 tṛṣṇātantur visasyeva śuṣyato na tu śuṣyati //
BhāMañj, 15, 16.2 nṛṇāmajīrṇatṛṣṇeva satataṃ parivardhate //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 15.1 jvaraghno mukhavairasyatṛṣṇādāhavināśanaḥ /
DhanvNigh, 1, 23.2 kṣayahṛcchardikuṣṭhaghno jvaratṛṣṇāvināśanaḥ //
DhanvNigh, 1, 35.2 śleṣmapittāsraśophārtikāsatṛṣṇājvarāpahā //
DhanvNigh, 1, 41.2 pittajvarātisāraghnī tṛṣṇākṛmivināśinī //
DhanvNigh, 1, 85.1 kāsaśvāsārttiyakṣmaghnī vāntitṛṣṇārucīr jayet /
DhanvNigh, 1, 86.1 ajaśṛṅgī himā svāduḥ śophatṛṣṇāvamīr jayet /
DhanvNigh, 1, 115.2 tridoṣaśramadāhārttijvaratṛṣṇāviṣāñjayet //
DhanvNigh, 1, 140.2 yaṣṭikāyugalaṃ svādu tṛṣṇāpittāsrajiddhimam //
DhanvNigh, 1, 161.2 tṛṣṇārucipraśamanī raktapittaharā smṛtā //
DhanvNigh, 1, 193.2 madhuraḥ śītasaṃgrāhī dāhatṛṣṇāpramehajit //
DhanvNigh, 1, 207.1 tṛṣṇāyāṃ mukhaśoṣe ca hanustambhe galagrahe /
DhanvNigh, 1, 226.1 dravantī grahaṇītṛṣṇātridoṣaśamanī hitā /
DhanvNigh, Candanādivarga, 50.1 reṇukā śiśirātyantā tṛṣṇāṃ kaṇḍūṃca nāśayet /
DhanvNigh, Candanādivarga, 60.1 spṛkkā śītā sugandhā syāt tṛṣṇāṃ muṣṇāti yojitā /
DhanvNigh, Candanādivarga, 74.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
DhanvNigh, Candanādivarga, 153.1 katakaṃ śītalaṃ prāhustṛṣṇāviṣavināśanam /
DhanvNigh, Candanādivarga, 156.1 lodhraḥ śītaḥ kaṣāyaśca hanti tṛṣṇāmarocakam /
Garuḍapurāṇa
GarPur, 1, 21, 4.1 rajā rakṣā ratiḥ pālyā kāntis tṛṣṇā matiḥ kriyā /
GarPur, 1, 40, 11.1 oṃ hāṃ tṛṣṇāyai namaḥ /
GarPur, 1, 115, 55.1 sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 147, 11.1 śītastambhasvedadāhāvyavasthāstṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ /
GarPur, 1, 147, 23.1 pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate /
GarPur, 1, 147, 41.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
GarPur, 1, 147, 71.2 raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ //
GarPur, 1, 147, 73.2 svedo 'titṛṣṇā vamanaṃ daurgandhyaṃ vā sahiṣṇutā //
GarPur, 1, 149, 7.2 pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ //
GarPur, 1, 149, 13.2 parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān //
GarPur, 1, 154, 4.1 pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ /
GarPur, 1, 154, 8.1 vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ /
GarPur, 1, 154, 10.2 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam //
GarPur, 1, 154, 19.2 tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā //
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 155, 11.2 vibhedaṃ prasabhaṃ tṛṣṇā saumyo glānirjvaro 'ruciḥ //
GarPur, 1, 155, 17.1 hṛtkaṇṭharogaḥ saṃmohaḥ śvāsatṛṣṇāvamijvarāḥ /
GarPur, 1, 155, 26.2 vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ //
GarPur, 1, 157, 21.2 rugṇeṣu vṛddhiḥ sarveṣu kṣuttṛṣṇāparihartrikā //
GarPur, 1, 158, 31.2 antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet //
GarPur, 1, 159, 11.1 dāhastṛṣṇāmlikā mūrchā viḍbhedaḥ pittajanmanām /
GarPur, 1, 159, 38.1 tṛṣṇā pramehe madhuraṃ prapicchaṃ madhvāmaye syād vividho vikāraḥ /
GarPur, 1, 161, 39.1 tatkopādudaraṃ tṛṣṇāgudasnutirujānvitam /
GarPur, 1, 162, 19.2 vātapitte bhramastṛṣṇā strīṣu harṣo mṛdujvaraḥ //
GarPur, 1, 163, 4.1 tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt /
GarPur, 1, 167, 30.2 pittaliṅgāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ //
GarPur, 1, 168, 21.1 dīpano jvaratṛṣṇāghnas tiktaḥ śodhanaśoṣaṇaḥ /
GarPur, 1, 169, 1.3 raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam //
Gītagovinda
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
Hitopadeśa
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 1, 140.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Hitop, 1, 179.1 sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ /
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Kathāsaritsāgara
KSS, 2, 3, 55.2 tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam //
KSS, 2, 4, 12.1 prātaśca mantrivacanaṃ nyakkṛtvā gajatṛṣṇayā /
KSS, 3, 4, 316.1 madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
KSS, 4, 3, 37.2 durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā //
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 5, 3, 147.2 rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade //
Kṛṣiparāśara
KṛṣiPar, 1, 4.2 tathāpi prārthayantyeva kṛṣakān bhaktatṛṣṇayā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 51.0 vātapittakṣayatṛṣṇāraktamūtravibandhanut //
MPālNigh, Abhayādivarga, 140.2 arśo'tisārapittāsrakaphatṛṣṇāmakuṣṭhanut //
MPālNigh, Abhayādivarga, 200.2 tṛṣṇābhramakaphaśvāsakṣayakāsordhvamārutān //
MPālNigh, Abhayādivarga, 210.3 kaṣāyaṃ kṛmipittāsrakaphatṛṣṇājvarāpaham //
MPālNigh, Abhayādivarga, 212.2 tṛṣṇātīsārapittāsraviṣakṛmivisarpajit //
MPālNigh, Abhayādivarga, 223.2 tridoṣatṛṣṇāhṛdrogakaṇḍūkuṣṭhajvarāpahā //
MPālNigh, Abhayādivarga, 241.1 parpaṭo hanti pittāsrabhramatṛṣṇākaphajvarān /
MPālNigh, 2, 44.1 pācanaṃ śvāsakāsāsratṛṣṇāmārśaḥkṛmīñjayet /
MPālNigh, 2, 51.2 tṛṣṇājvarakṣayaśvāsakāsapittāsrakāmalāḥ //
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 4.0 tṛptaḥ kṣuttṛṣṇābhyāmapīḍitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.1 na kṣuttṛṣṇāśramaśrāntaṃ vāhayed vikalendriyam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.3 tasya tṛṣṇābhibhūtasya devi pāpaṃ bravīmyaham //
Rasaratnasamuccaya
RRS, 11, 133.2 tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram //
RRS, 12, 2.1 chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
RRS, 12, 10.2 etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca //
RRS, 13, 21.2 bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet //
RRS, 14, 76.2 yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam //
Rasaratnākara
RRĀ, R.kh., 10, 36.1 kṣuttṛṣṇāśramakarmādhvaśoṣiṇe kṣayarogiṇe /
Rasendracintāmaṇi
RCint, 6, 83.1 tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
RCint, 7, 45.2 kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi /
Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 99.2 tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī //
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Parp., 59.2 bhramatṛṣṇākṣayaglāniviṣacchardivināśinī //
RājNigh, Pipp., 113.2 tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 145.2 cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham //
RājNigh, Śat., 46.2 baladīpanakṛt tṛṣṇākaphacchardivisarpajit //
RājNigh, Śat., 101.2 dāhatṛṣṇāviṣachardikledopaśamanī parā //
RājNigh, Śat., 188.2 tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī //
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Śālm., 115.2 śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā //
RājNigh, Prabh, 18.2 tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ //
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 41.2 vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit //
RājNigh, Prabh, 90.2 śramatṛṣṇāpahārī ca śiśiro vātadoṣanut //
RājNigh, Prabh, 92.2 tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ //
RājNigh, Prabh, 139.2 cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ //
RājNigh, Kar., 126.2 madhurā mukhapākaghnī tṛṣṇāvicchardivāriṇī //
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 193.2 pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 229.1 harītakī tu tṛṣṇāyāṃ hanustambhe galagrahe /
RājNigh, 12, 133.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 5.2 rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam //
RājNigh, Pānīyādivarga, 11.2 rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam //
RājNigh, Pānīyādivarga, 17.2 tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 45.2 śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam //
RājNigh, Pānīyādivarga, 151.2 mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam //
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Rogādivarga, 17.1 tṛṣṇodanyā pipāsā tṛṇmadātaṅko madātyayaḥ /
Ānandakanda
ĀK, 1, 3, 121.1 grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate /
ĀK, 2, 1, 288.1 sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam /
ĀK, 2, 9, 21.2 tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 4.0 atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 2.0 sukhādicchārūpā tṛṣṇā duḥkhācca dveṣarūpā tṛṣṇā pravartate //
ĀVDīp zu Ca, Śār., 1, 135.2, 2.0 sukhādicchārūpā tṛṣṇā duḥkhācca dveṣarūpā tṛṣṇā pravartate //
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 4.0 yathoktaṃ tṛṣṇāyāḥ sukhaduḥkhahetutvaṃ darśayannāha upādatte hītyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 22, 2, 1.0 visarpe prāyeṇa tṛṣṇā upadravarūpā bhavatīti visarpānantaraṃ tṛṣṇācikitsitam ucyate //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 2.0 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 8.0 svābhāvikatṛṣṇāyām api vātapitte ārambhake eva tat kiṃ sāpyatra na gṛhyate //
ĀVDīp zu Ca, Cik., 22, 7.2, 10.0 svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 10.0 svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 12.0 upadravarūpatṛṣṇotpādam āha ghoretyādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 1.0 tṛṣṇāprāgrūpam āha prāgrūpam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 2.0 prāgrūpakathane eva madhye tṛṣṇānāmavyabhicārilakṣaṇam āha svalakṣaṇam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 5.0 liṅgānāṃ vakṣyamāṇavātādijatṛṣṇāliṅgānāṃ lāghavam alpatvaṃ keṣāṃcic cābhāvaḥ pūrvarūpaṃ tṛṣṇānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 22, 10.2, 1.0 sarvatṛṣṇānāmupadravān āha mukhaśoṣetyādi //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 15.2, 1.0 tṛṣṇetyādināmajām āha //
ĀVDīp zu Ca, Cik., 22, 15.2, 4.0 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 5.0 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.1 idānīṃ tṛṣṇānāmasādhyatālakṣaṇam āha sarvāstvityādi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.2 sadyaḥsnātasya bhuktasya kṣuttṛṣṇātapaśīlinaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 89.2 tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
BhPr, 6, 2, 118.2 tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ /
BhPr, 6, 2, 146.3 vraṇaśothaviṣaccharditṛṣṇāglānikṣayāpahā //
BhPr, 6, 2, 189.2 tṛṣṇātīsārapittāsraviṣakrimivisarpajit //
BhPr, 6, 2, 263.2 vamitṛṣṇāsyavairasyahṛtpīḍāvahnimāndyahṛt //
BhPr, 6, Karpūrādivarga, 3.1 tṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ /
BhPr, 6, Karpūrādivarga, 9.2 cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt //
BhPr, 6, Karpūrādivarga, 13.2 śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut //
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, Karpūrādivarga, 57.2 kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā //
BhPr, 6, Karpūrādivarga, 59.2 tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet /
BhPr, 6, Karpūrādivarga, 85.2 tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham //
BhPr, 6, Karpūrādivarga, 88.2 tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham //
BhPr, 6, Karpūrādivarga, 130.2 kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā //
BhPr, 6, Guḍūcyādivarga, 16.2 doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā //
Gheraṇḍasaṃhitā
GherS, 3, 28.1 na ca mūrchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate /
Haribhaktivilāsa
HBhVil, 1, 115.2 gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati //
Rasasaṃketakalikā
RSK, 3, 7.2 kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 179.1 atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha //
SDhPS, 4, 49.1 atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet /
SDhPS, 5, 139.1 araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 181, 53.2 chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi //
SkPur (Rkh), Revākhaṇḍa, 181, 54.1 tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam /
SkPur (Rkh), Revākhaṇḍa, 209, 72.2 sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat //
Yogaratnākara
YRā, Dh., 286.1 tṛṣṇāyāṃ nārikelāmbu mudgayūṣaṃ saśarkaram /