Occurrences

Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kirātārjunīya
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kūrmapurāṇa
KūPur, 2, 2, 38.1 tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
Liṅgapurāṇa
LiPur, 2, 21, 70.1 aghoreṇa phaḍantena saṃsṛtiśca na saṃśayaḥ /
Viṣṇusmṛti
ViSmṛ, 96, 39.1 saṃsārasaṃsṛtau tiryagyoniṣu ca //
Acintyastava
Acintyastava, 1, 27.1 rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 7.2 nirvedasamatāyuktyā yas tārayati saṃsṛteḥ //
Aṣṭāvakragīta, 18, 86.2 svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 14.1 āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan /
BhāgPur, 1, 5, 19.1 na vai jano jātu kathaṃcanāvrajen mukundasevyanyavad aṅga saṃsṛtim /
BhāgPur, 1, 5, 34.1 evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ /
BhāgPur, 1, 7, 22.3 tvam eko dahyamānānām apavargo 'si saṃsṛteḥ //
BhāgPur, 1, 15, 33.2 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ //
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
BhāgPur, 3, 23, 55.1 saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā /
BhāgPur, 3, 26, 7.1 tad asya saṃsṛtir bandhaḥ pāratantryaṃ ca tatkṛtam /
BhāgPur, 3, 27, 4.1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
BhāgPur, 3, 29, 3.2 ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ //
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 3, 32, 38.1 jīvasya saṃsṛtīr bahvīr avidyākarmanirmitāḥ /
BhāgPur, 4, 21, 32.2 yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate //
BhāgPur, 10, 4, 20.2 dehayogaviyogau ca saṃsṛtirna nivartate //
BhāgPur, 11, 5, 37.2 yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ //
BhāgPur, 11, 11, 2.2 svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī //
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
Bhāratamañjarī
BhāMañj, 13, 93.1 labhyaḥ satyamasaktena sukhinā saṃsṛtikṣayaḥ /
BhāMañj, 13, 1000.1 janakasyeti vacasā māṇḍavyaḥ srastasaṃsṛtiḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2 saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrāloka
TĀ, 1, 22.2 ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam //
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
Haribhaktivilāsa
HBhVil, 3, 108.2 cintayaṃś cetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 4.2 jaya deva jagadvandya jaya saṃsṛtikāraka /