Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Suśrutasaṃhitā

Aitareyabrāhmaṇa
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Atharvaveda (Paippalāda)
AVP, 4, 14, 1.1 yasminn āsīḥ pratihita idaṃ tac chalyo veṇur veṣṭanaṃ tejanaṃ ca /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 4.1 yathā dyāṃ ca pṛthivīṃ cāntas tiṣṭhati tejanam /
Suśrutasaṃhitā
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /