Occurrences

Tantrasāra

Tantrasāra
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 7, 9.0 tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti //
TantraS, 8, 87.0 rūpaṃ kṣubhitaṃ tejaḥ pūrvaguṇau tu pūrvavat //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, Trayodaśam āhnikam, 17.0 tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //