Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 7, 11, 24.0 agne sahasrākṣa śatamūrdhañ chatateja iti //
KS, 7, 11, 25.0 etair vā etau vyṛdhyete vipravasantau prāṇair apānais tejobhir vīryaiḥ //
KS, 8, 1, 53.0 tejo brahmavarcasam upādhatte //
KS, 8, 2, 17.0 tejo 'gnā adadhuḥ //
KS, 8, 2, 20.0 tejo 'gnau dadhāti //
KS, 8, 5, 49.0 satejastvāya //
KS, 8, 5, 59.0 tasya tejaḥ parāpatat //
KS, 8, 5, 62.0 svenaivainaṃ tejasā samardhayati //
KS, 8, 8, 56.0 eṣa tejasaḥ pradātā //
KS, 8, 8, 58.0 asā evāsmā ādityas tejaḥ prayacchati //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 8, 10, 7.0 tejasa āyatanāya //
KS, 9, 13, 19.0 tejase kaṃ pūrṇamā ijyate //
KS, 9, 15, 13.0 tejase vīryāya //
KS, 10, 1, 52.0 tejo vai ghṛtam //
KS, 10, 1, 53.0 tejaś cakṣuḥ //
KS, 10, 1, 54.0 tejasaivāsmiṃs tejo dadhāti //
KS, 10, 1, 54.0 tejasaivāsmiṃs tejo dadhāti //
KS, 10, 2, 14.0 tejo vā agniḥ //
KS, 10, 2, 16.0 teja evāsminn agnir āgneyenādadhāt //
KS, 10, 2, 20.0 tejo vā agniḥ //
KS, 10, 2, 22.0 teja evāsminn agnir āgneyenādadhāti //
KS, 10, 2, 45.0 tejo vā agniḥ //
KS, 10, 2, 47.0 tejasā caivendriyeṇa ca brahmavarcasam ubhayataḥ parigṛhyātman dhatte //
KS, 11, 1, 64.0 teja evāsmiṃs tena purastād adhattām //
KS, 11, 1, 72.0 tejo vā agniḥ //
KS, 11, 1, 73.0 teja eva tena purastād dhatte //
KS, 11, 1, 85.0 tejo vā agniḥ //
KS, 11, 1, 88.0 tejasā caiva brahmavarcasena cendriyam ubhayata ātman parigṛhṇāti //
KS, 11, 4, 87.0 tejo vai hiraṇyam //
KS, 11, 4, 88.0 tejasaivāsmiṃs tejo 'dadhuḥ //
KS, 11, 4, 88.0 tejasaivāsmiṃs tejo 'dadhuḥ //
KS, 11, 4, 89.0 tato vai sa tejo 'gṛhṇāt //
KS, 11, 4, 97.0 tejo vai hiraṇyam //
KS, 11, 4, 98.0 tejasaivainaṃ saṃsṛjati //
KS, 11, 5, 44.0 tejāṃsi hy eṣa pratyārohann eti //
KS, 11, 8, 64.0 tejo vai hiraṇyam //
KS, 11, 8, 66.0 tejasa evādhy āyur ātman dhatte //
KS, 12, 4, 35.0 tejo brahmavarcasaṃ hiraṇyam //
KS, 12, 4, 37.0 teja eva brahmavarcasam avarunddhe //
KS, 13, 1, 3.0 mukhata eva tayā tejo dhatte //
KS, 13, 6, 39.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 3.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 18.0 sa etais tejo vīryam ātmann adhatta //
KS, 13, 7, 19.0 bhavaty eva tejo vīryam ātman dhatte ya evaṃ vidvān etair yajate //
KS, 13, 7, 65.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 76.0 mukhata eva tena tejo dhatte //
KS, 13, 8, 23.0 brahmaṇaivāsmiṃs tejo rasaṃ dadhāti //
KS, 14, 6, 23.0 brahmaṇo vā etat tejo yat somaḥ //
KS, 14, 6, 26.0 brahmaṇa eva tejasā teja ātman dhatte //
KS, 14, 6, 26.0 brahmaṇa eva tejasā teja ātman dhatte //
KS, 14, 8, 38.0 tejo hiraṇyam //
KS, 14, 8, 40.0 tejasy eva pratitiṣṭhati //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 19, 3, 20.0 tasya tejaḥ parāpatat //
KS, 19, 3, 54.0 tejo vai gāyatrī //
KS, 19, 3, 57.0 tejasā caivendriyeṇa ca yajñam ubhayata ātman parigṛhṇāti //
KS, 19, 4, 44.0 tejo vai gāyatrī //
KS, 19, 4, 46.0 tejaś caivāsminn indriyaṃ ca samīcī dadhāti //
KS, 19, 8, 29.0 vāyur vā agnes tejaḥ //
KS, 19, 8, 31.0 svam eva tat tejo 'nveti //
KS, 19, 10, 40.0 tejo ghṛtam //
KS, 19, 10, 41.0 priyām evāsya tanvaṃ tejasā samanakti //
KS, 21, 2, 37.0 bṛhaspatir vā etat tejo yajñasya samabharat //
KS, 21, 2, 38.0 yad eta upadhīyante satejasam evāgniṃ cinute //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 7, 51.0 tejo vai hiraṇyam //
KS, 21, 7, 53.0 tejasaivāsyāyur vyāghārayati //