Occurrences

Vārāhaśrautasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Rasamañjarī
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.2 ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 20, 10.0 āttatejasāṃ bhojanaṃ varjayet //
Carakasaṃhitā
Ca, Śār., 1, 29.1 kharadravacaloṣṇatvaṃ bhūjalānilatejasām /
Mahābhārata
MBh, 1, 114, 26.1 putraṃ janaya suśroṇi dhāma kṣatriyatejasām /
MBh, 3, 3, 21.1 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ /
MBh, 6, 60, 21.1 tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām /
MBh, 6, 116, 33.1 ādityastejasāṃ śreṣṭho girīṇāṃ himavān varaḥ /
MBh, 7, 5, 26.1 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ /
MBh, 7, 57, 60.2 dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim //
MBh, 7, 69, 57.2 apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham //
MBh, 12, 122, 29.2 mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam //
MBh, 12, 122, 31.2 tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram //
MBh, 12, 327, 94.1 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca /
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
MBh, 13, 14, 51.1 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha /
MBh, 13, 14, 116.1 nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim /
MBh, 13, 16, 13.3 atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ //
MBh, 13, 17, 24.2 tejasām api yat tejastapasām api yat tapaḥ //
MBh, 13, 23, 10.1 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam /
MBh, 13, 101, 45.2 pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām //
Rāmāyaṇa
Rām, Utt, 37, 8.1 hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ /
Saundarānanda
SaundĀ, 1, 53.1 saṃnidhānamivārthānāmādhānamiva tejasām /
Kirātārjunīya
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kūrmapurāṇa
KūPur, 1, 9, 51.2 triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ //
KūPur, 1, 40, 17.2 sūryamāpyāyayantyete tejasā tejasāṃ nidhim //
KūPur, 1, 41, 9.2 ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ //
KūPur, 2, 5, 2.1 taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim /
KūPur, 2, 33, 120.1 oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām /
Liṅgapurāṇa
LiPur, 1, 18, 7.2 tejase tejasāṃ bhartre namastejo'dhivyāpine //
LiPur, 1, 60, 15.2 sa eṣa tejasāṃ rāśiḥ samastaḥ sārvalaukikaḥ //
LiPur, 1, 61, 3.2 ādānānnityamādityastejasāṃ tamasāmapi //
LiPur, 2, 19, 23.2 bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim //
Matsyapurāṇa
MPur, 129, 20.1 bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām /
Suśrutasaṃhitā
Su, Cik., 24, 122.1 dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet /
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 9, 66.2 apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
ViPur, 1, 9, 73.2 tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 3.1 rūpāṇāṃ tejasāṃ cakṣurdivaḥ sūryasya cākṣiṇī /
Bhāratamañjarī
BhāMañj, 1, 125.3 vrajannavāpa janakaṃ kaśyapaṃ tejasāṃ nidhim //
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 653.1 aśvatthāmnā sa vibabhau sahitastejasāṃ nidhiḥ /
BhāMañj, 1, 807.1 dadṛśustejasāṃ rāśiṃ kṛṣṇadvaipāyanaṃ pathi /
BhāMañj, 1, 899.2 astraṃ prāduścakārogramāgneyaṃ tejasāṃ nidhiḥ //
BhāMañj, 5, 629.2 ayodhayaṃ raṇe rāmaṃ virāmaṃ kṣatratejasām //
BhāMañj, 7, 81.1 itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām /
BhāMañj, 7, 588.2 tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam //
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
BhāMañj, 13, 220.1 tadehi sarve gacchāmastaṃ draṣṭuṃ tejasāṃ nidhim /
BhāMañj, 13, 803.1 sa taṃ jāpakamabhyetya babhāṣe tejasāṃ nidhim /
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 13, 1492.2 hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam //
BhāMañj, 13, 1508.1 purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ /
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 15, 52.2 dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam //
Garuḍapurāṇa
GarPur, 1, 115, 53.1 brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 25.2 mantreśvarāṇām ūrdhvādhvasthiteśopamatejasām //
Rasamañjarī
RMañj, 1, 7.1 tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /
Skandapurāṇa
SkPur, 20, 17.2 namaste 'yograhastāya tejasāṃ pataye namaḥ //
Ānandakanda
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.2 tejo mṛgāṅkamauleḥ soḍhaṃ svenaiva tejasāṃ puñjaiḥ /