Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Ānandakanda

Mahābhārata
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 14, 8.1 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ /
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 3, 23, 2.1 śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ /
MBh, 4, 52, 20.1 tataḥ pārtho mahātejā viśikhān agnitejasaḥ /
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 12, 160, 15.2 janayāmāsa bhagavān putrān uttamatejasaḥ //
MBh, 12, 318, 34.1 ghorān api durādharṣānnṛpatīn ugratejasaḥ /
MBh, 13, 8, 28.1 piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ /
Manusmṛti
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
Rāmāyaṇa
Rām, Ār, 13, 19.1 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 66.2 kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ //
Harivaṃśa
HV, 23, 140.1 tasmai datto varān prādāc caturo bhūritejasaḥ /
Kirātārjunīya
Kir, 2, 23.2 prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ //
Ānandakanda
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /