Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 7, 13, 1.1 yathā sūryo nakṣatrāṇām udyaṃs tejāṃsy ādade /
Kāṭhakasaṃhitā
KS, 11, 5, 44.0 tejāṃsi hy eṣa pratyārohann eti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 8.0 uddhṛtatejāṃsi na bhuñjīta //
Mahābhārata
MBh, 3, 160, 31.2 tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ //
MBh, 5, 51, 11.2 yugapat trīṇi tejāṃsi sametānyanuśuśrumaḥ //
MBh, 6, 19, 9.1 tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ /
MBh, 6, 102, 72.2 gabhastibhir ivādityastejāṃsi śiśirātyaye //
MBh, 6, 105, 31.2 teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 126, 39.2 muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān //
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
Liṅgapurāṇa
LiPur, 1, 70, 248.2 tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ //
Matsyapurāṇa
MPur, 24, 4.1 jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī /
Suśrutasaṃhitā
Su, Utt., 7, 17.2 nirmalāni ca tejāṃsi bhrājiṣṇūni ca paśyati //
Su, Utt., 18, 29.1 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca /
Viṣṇupurāṇa
ViPur, 4, 6, 23.1 sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa //
Kathāsaritsāgara
KSS, 5, 2, 9.2 jigīṣantyām ivātyugrāṇyapi tejāṃsi bhāsvataḥ //
Haribhaktivilāsa
HBhVil, 5, 121.1 ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani /