Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Manusmṛti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 19.0 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya //
MS, 2, 2, 8, 23.0 indrāya gharmavate sūryavatā ekādaśakapālaṃ nirvapet tejaskāmaḥ //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 5, 10, 9.0 yas tejaskāmaḥ syāt sa etān aindrān ṛṣabhān ālabheta //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 5.5 ājyena juhuyāt tejaskāmasya /
Taittirīyasaṃhitā
TS, 2, 2, 3, 4.1 aṣṭākapālaṃ nirvapet tejaskāmaḥ /
TS, 6, 2, 10, 44.0 navacchadi tejaskāmasya minuyāt //
TS, 6, 3, 3, 6.4 navāratniṃ tejaskāmasya trivṛtā stomena saṃmitaṃ tejas trivṛt tejasvy eva bhavati /
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
Taittirīyāraṇyaka
TĀ, 5, 10, 2.9 uttaravedyām udvāsayet tejaskāmasya /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
Vaitānasūtra
VaitS, 8, 5, 1.2 grīṣme rājanyasya tejaskāmasya /
VaitS, 8, 5, 11.1 ājyena tejaskāmasya //
Vārāhaśrautasūtra
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 23.0 navame tejaskāmam //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 10, 3.2 dhūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya //
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
ĀpŚS, 6, 15, 9.1 ājyena tejaskāmaḥ saṃvatsaraṃ juhuyād dvādaśāhaṃ vā //
ĀpŚS, 7, 1, 16.1 pālāśaṃ tejaskāmo yajñakāmo vā /
ĀpŚS, 18, 21, 10.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 19, 4, 14.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 16, 4.1 ghṛtaudanaṃ tejaskāmaḥ //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 5.0 ghṛtaudanaṃ tejaskāmaḥ //
Manusmṛti
ManuS, 4, 44.2 na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 3.1 devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 4, 2.0 tejaskāmasya brahmavarcasakāmasya ca //