Occurrences

Aitareyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Manusmṛti
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 8, 23.0 indrāya gharmavate sūryavatā ekādaśakapālaṃ nirvapet tejaskāmaḥ //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 5, 10, 9.0 yas tejaskāmaḥ syāt sa etān aindrān ṛṣabhān ālabheta //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 2, 2, 3, 4.1 aṣṭākapālaṃ nirvapet tejaskāmaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 9.1 ājyena tejaskāmaḥ saṃvatsaraṃ juhuyād dvādaśāhaṃ vā //
ĀpŚS, 7, 1, 16.1 pālāśaṃ tejaskāmo yajñakāmo vā /
ĀpŚS, 18, 21, 10.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 19, 4, 14.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 16, 4.1 ghṛtaudanaṃ tejaskāmaḥ //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 5.0 ghṛtaudanaṃ tejaskāmaḥ //
Manusmṛti
ManuS, 4, 44.2 na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 3.1 devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum /