Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Rasaratnākara
Rasārṇava

Aitareyabrāhmaṇa
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 71.1 ā rabhasva jātavedas tejasvaddharo astu te /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 5.2 tejasvān viśvataḥ pratyaṅ tejasā saṃ pipṛgdhi meti //
Chāndogyopaniṣad
ChU, 7, 11, 2.2 tejasvī vai sa tejasvato lokān bhāsvato 'pahatatamaskān abhisidhyati /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 4.6 agnis tejasā tejasvān /
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
Taittirīyasaṃhitā
TS, 2, 2, 3, 3.11 agnaye tejasvate puroḍāśam //
TS, 2, 2, 3, 4.2 agnim eva tejasvantaṃ svena bhāgadheyenopadhāvati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
Rasaratnākara
RRĀ, R.kh., 5, 19.1 vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /
RRĀ, V.kh., 3, 3.1 vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ /
Rasārṇava
RArṇ, 6, 69.1 vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ /