Occurrences
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Rasaratnākara
Rasārṇava
Aitareyabrāhmaṇa
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 71.1 ā rabhasva jātavedas tejasvaddharo astu te /
Chāndogyopaniṣad
ChU, 7, 11, 2.2 tejasvī vai sa tejasvato lokān bhāsvato 'pahatatamaskān abhisidhyati /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 4.6 agnis tejasā tejasvān /
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
Taittirīyasaṃhitā
TS, 2, 2, 3, 3.11 agnaye tejasvate puroḍāśam //
TS, 2, 2, 3, 4.2 agnim eva tejasvantaṃ svena bhāgadheyenopadhāvati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
Rasaratnākara
RRĀ, R.kh., 5, 19.1 vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /
RRĀ, V.kh., 3, 3.1 vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ /
Rasārṇava
RArṇ, 6, 69.1 vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ /