Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Maṇimāhātmya
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 1.0 gāyatraṃ praugaṃ kuryād ity āhus tejo vai brahmavarcasaṃ gāyatrī tejasvī brahmavarcasī bhavatīti //
Aitareyabrāhmaṇa
AB, 1, 5, 3.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān gāyatryau kurute //
AB, 1, 8, 2.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān prāṅ eti //
AB, 2, 1, 11.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān pālāśaṃ yūpaṃ kurute //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
Atharvaveda (Paippalāda)
AVP, 10, 10, 3.2 agnes tejasā tejasvī bhūyāsam indrasyendriyeṇendriyāvān bhūyāsam //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 4.3 tejasvīti vā aham etam upāsa iti /
BĀU, 2, 1, 4.4 sa ya etam evam upāste tejasvī ha bhavati /
BĀU, 2, 1, 4.5 tejasvinī hāsya prajā bhavati //
Chāndogyopaniṣad
ChU, 3, 13, 1.6 tejasvy annādo bhavati ya evaṃ veda //
ChU, 7, 11, 2.2 tejasvī vai sa tejasvato lokān bhāsvato 'pahatatamaskān abhisidhyati /
Gopathabrāhmaṇa
GB, 1, 4, 13, 4.0 te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 65, 11.0 tejasvī haiva brahmavarcasī bhavati //
Kāṭhakasaṃhitā
KS, 8, 8, 45.0 tejasvy asānīti //
KS, 11, 4, 90.0 sa imāḥ pañca diśo 'nu tejasvy abhavat //
KS, 11, 4, 99.0 sa imāḥ pañca diśo 'nu tejasvī bhavati //
KS, 13, 13, 3.0 tejasvī syām iti //
KS, 13, 13, 4.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 5.0 tato vai sa tejasvy abhavat //
KS, 13, 13, 15.0 tejasvī syām //
KS, 13, 13, 19.0 tejasvy eva bhavati //
KS, 19, 4, 30.0 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 9, 13.0 tejasvī brahmavarcasī bhavati //
MS, 1, 8, 3, 23.0 tejasvī brahmavarcasī bhavati //
MS, 1, 9, 6, 24.0 tejasvīva tu bhavati //
MS, 2, 2, 2, 10.0 etair vā asā āditya imān pañca ṛtūn anu tejasvī //
MS, 2, 2, 2, 11.0 imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 12.0 tair yacchvetānūkāśāḥ paścāt taiḥ sarvata evainaṃ tejasvinaṃ karoti //
MS, 2, 5, 11, 29.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 30.0 tena tejasvy abhavat //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 5, 11, 44.0 tejasvī bhavati //
Mānavagṛhyasūtra
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
Pañcaviṃśabrāhmaṇa
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 5.7 tejasvy eva bhavati /
TB, 3, 1, 5, 10.2 tejasvī brahmavarcasī syām iti /
TB, 3, 1, 5, 10.4 tato vai sa tejasvī brahmavarcasy abhavat /
TB, 3, 1, 5, 10.5 tejasvī ha vai brahmavarcasī bhavati /
Taittirīyasaṃhitā
TS, 1, 5, 8, 57.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 1, 7, 6, 62.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 2, 2, 3, 4.4 tejasvy eva bhavati /
TS, 2, 2, 5, 4.1 eva tejasvy annāda indriyāvī paśumān bhavati /
TS, 2, 5, 2, 7.6 ya evam agnīṣomayos tejo veda tejasvy eva bhavati /
TS, 5, 1, 4, 38.1 dadhyaṅ vā ātharvaṇas tejasvy āsīt //
TS, 6, 2, 10, 47.0 tejasvy eva bhavati //
TS, 6, 3, 3, 6.4 navāratniṃ tejaskāmasya trivṛtā stomena saṃmitaṃ tejas trivṛt tejasvy eva bhavati /
Taittirīyopaniṣad
TU, 2, 1, 1.4 tejasvi nāvadhītamastu mā vidviṣāvahai /
TU, 3, 1, 1.4 tejasvi nāvadhītamastu mā vidviṣāvahai /
Taittirīyāraṇyaka
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 5, 3.6 rucito hy eṣa deveṣv āyuṣmāṃs tejasvī brahmavarcasī /
TĀ, 5, 5, 3.7 rucito 'haṃ manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhūyāsam ity āha /
TĀ, 5, 5, 3.8 rucita evaiṣa manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhavati /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.14 tejasvīha brahmavarcasī bhavatīti vijñāyate //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 4.4 yat te 'gne tejas tenāhaṃ tejasvī bhūyāsam /
Ṛgvedakhilāni
ṚVKh, 3, 17, 2.2 tejasvī ca yaśasvī ca dharmapatnī pativratā //
Carakasaṃhitā
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Mahābhārata
MBh, 1, 8, 8.2 sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām //
MBh, 1, 20, 8.4 jātaḥ paramatejasvī vinatānandavardhanaḥ /
MBh, 1, 34, 12.2 jaratkārur iti khyātastejasvī niyatendriyaḥ //
MBh, 1, 36, 24.1 tejasvinastava pitā tathaiva ca tapasvinaḥ /
MBh, 1, 37, 1.2 evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ /
MBh, 1, 37, 2.5 evaṃbhūtaḥ sa tejasvī sa me 'dya mṛtadhārakaḥ //
MBh, 1, 37, 11.2 vāryupaspṛśya tejasvī krodhavegabalātkṛtaḥ //
MBh, 1, 39, 19.1 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā /
MBh, 1, 55, 31.4 tejasvī satyavikramaḥ /
MBh, 1, 57, 92.1 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā /
MBh, 1, 61, 7.1 anuhrādastu tejasvī yo 'bhūt khyāto jaghanyajaḥ /
MBh, 1, 61, 39.2 vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ //
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 31.2 bhaviṣyati kumāraste tejasvī satyavāg iti //
MBh, 1, 105, 1.4 tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm /
MBh, 1, 109, 7.2 bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ /
MBh, 1, 123, 4.2 hastastejasvino nityam annagrahaṇakāraṇāt /
MBh, 1, 136, 19.2 sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ /
MBh, 1, 140, 21.2 bhartsayāmāsa tejasvī tiṣṭha tiṣṭheti cābravīt //
MBh, 1, 149, 14.2 vīryavān mantrasiddhaśca tejasvī ca suto mama //
MBh, 1, 151, 1.53 sa taṃ hasati tejasvī tadannam upayujya ca //
MBh, 1, 168, 3.3 vārayāmāsa tejasvī huṃkāreṇaiva bhārata //
MBh, 1, 188, 22.75 rājaṃstavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā /
MBh, 1, 201, 2.2 nikumbho nāma daityendrastejasvī balavān abhūt //
MBh, 1, 216, 13.2 hanūmān nāma tejasvī kāmarūpī samīrajaḥ /
MBh, 1, 224, 8.2 tejasvino vīryavanto na teṣāṃ jvalanād bhayam //
MBh, 2, 7, 8.3 tejasvinaḥ somayujo vipāpā vigataklamāḥ //
MBh, 2, 11, 59.3 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat //
MBh, 3, 30, 16.1 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ /
MBh, 3, 30, 17.2 tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ //
MBh, 3, 30, 39.1 kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām /
MBh, 3, 39, 2.2 vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat //
MBh, 3, 48, 36.2 sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ //
MBh, 3, 49, 7.1 yo 'sau gacchati tejasvī bahūn kleśān acintayan /
MBh, 3, 70, 36.2 ratham āruhya tejasvī prayayau javanair hayaiḥ /
MBh, 3, 82, 68.3 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ //
MBh, 3, 94, 15.1 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ /
MBh, 3, 94, 24.2 āste tejasvinī kanyā rohiṇīva divi prabho //
MBh, 3, 97, 24.1 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ /
MBh, 3, 97, 24.2 sa bāla eva tejasvī pitus tasya niveśane /
MBh, 3, 110, 4.1 mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ /
MBh, 3, 115, 29.1 sa vardhamānas tejasvī vedasyādhyayanena vai /
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 3, 135, 16.1 paryatapyata tejasvī manyunābhipariplutaḥ /
MBh, 3, 137, 4.2 tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā //
MBh, 3, 148, 4.2 evam uktaḥ sa tejasvī prahasya harirabravīt //
MBh, 3, 161, 2.1 tān vīryayuktān suviśuddhasattvāṃs tejasvinaḥ satyadhṛtipradhānān /
MBh, 3, 162, 8.1 dhanaṃjayaśca tejasvī praṇipatya puraṃdaram /
MBh, 3, 175, 19.1 sa tejasvī tathā tena bhujagena vaśīkṛtaḥ /
MBh, 3, 176, 1.2 sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ /
MBh, 3, 176, 19.1 sa mām uvāca tejasvī kṛpayābhipariplutaḥ /
MBh, 3, 182, 19.2 tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 183, 31.2 pratyājagāma tejasvī gṛhān eva mahātapāḥ //
MBh, 3, 207, 9.2 bhṛśaṃ glānaś ca tejasvī na sa kiṃcit prajajñivān //
MBh, 3, 212, 16.1 bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī /
MBh, 3, 234, 16.2 astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata //
MBh, 3, 263, 17.1 sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau /
MBh, 3, 268, 22.2 viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ //
MBh, 3, 277, 17.2 kanyā tejasvinī saumya kṣipram eva bhaviṣyati //
MBh, 3, 278, 14.2 apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ /
MBh, 3, 278, 15.2 vivasvān iva tejasvī bṛhaspatisamo matau /
MBh, 4, 2, 12.2 āśīviṣaśca sarpāṇām agnistejasvināṃ varaḥ //
MBh, 4, 2, 20.11 dṛṣṭīviṣa ivāhīnām agnistejasvinām iva /
MBh, 4, 15, 18.1 ye te tejasvino dāntā balavanto 'bhimāninaḥ /
MBh, 4, 67, 17.1 akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ /
MBh, 5, 10, 3.1 tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ /
MBh, 5, 47, 65.2 tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 102, 1.3 śuciḥ śīlaguṇopetastejasvī vīryavān balī //
MBh, 5, 181, 13.2 rāmaśca mama tejasvī divyāstravid ariṃdamaḥ //
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 6, 3, 15.2 aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati //
MBh, 6, BhaGī 7, 10.2 buddhirbuddhimatāmasmi tejastejasvināmaham //
MBh, 6, BhaGī 10, 36.1 dyūtaṃ chalayatāmasmi tejastejasvināmaham /
MBh, 6, 43, 9.2 abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani //
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 6, 69, 20.1 putrastu tava tejasvī bhīmasenena tāḍitaḥ /
MBh, 6, 73, 47.1 atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 74, 11.1 bhṛśaṃ kruddhaśca tejasvī nārācena samarpayat /
MBh, 6, 75, 40.2 abhyapadyata tejasvī siṃhavad vinadanmuhuḥ //
MBh, 6, 90, 5.2 samālalambe tejasvī dhvajaṃ hemapariṣkṛtam //
MBh, 6, 90, 36.2 abhyadhāvata tejasvī bhāradvājātmajastvaran //
MBh, 6, 96, 1.3 abhidudrāva tejasvī duryodhanabalaṃ mahat /
MBh, 6, 102, 54.1 pratodapāṇistejasvī siṃhavad vinadanmuhuḥ /
MBh, 6, 102, 58.2 abhidudrāva tejasvī vinadan yādavarṣabhaḥ //
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 7, 38, 7.2 adarśayata tejasvī dikṣu sarvāsu bhārata //
MBh, 7, 41, 5.2 jāmātā tava tejasvī viṣṭambhayiṣur ādravat //
MBh, 7, 43, 2.2 vyakṣobhayata tejasvī makaraḥ sāgaraṃ yathā //
MBh, 7, 47, 25.1 tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ /
MBh, 7, 67, 12.2 pratijagrāha tejasvī bāṇair bāṇān viśātayan //
MBh, 7, 70, 37.1 bāhlīkarājastejasvī kulaputro mahārathaḥ /
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 7, 121, 35.2 saṃdhyām upāste tejasvī saṃbandhī tava māriṣa //
MBh, 7, 134, 9.4 paryatiṣṭhata tejasvī svabāhubalam āśritaḥ //
MBh, 7, 134, 39.2 vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ //
MBh, 7, 146, 48.2 atyarājata tejasvī śakro devagaṇeṣviva //
MBh, 7, 162, 50.2 nyavārayata tejasvī nakulaścitramārgavit //
MBh, 8, 1, 35.2 ahany ahani tejasvī nijaghne vasusaṃbhavaḥ //
MBh, 8, 17, 119.3 abhyadhāvata tejasvī viśīrṇakavacadhvajān //
MBh, 8, 29, 14.1 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokam imaṃ dahantam /
MBh, 8, 63, 2.1 rathena karṇas tejasvī jagāmābhimukho ripūn /
MBh, 9, 3, 8.1 abravīt tatra tejasvī so 'bhisṛtya janādhipam /
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 28, 2.2 bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ //
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 43, 7.1 tenāsīdati tejasvī dīptimān havyavāhanaḥ /
MBh, 9, 50, 32.1 atikāyaḥ sa tejasvī lokasāravinirmitaḥ /
MBh, 9, 56, 27.2 samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ //
MBh, 10, 8, 24.2 adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam //
MBh, 10, 12, 30.2 sanatkumārastejasvī pradyumno nāma me sutaḥ //
MBh, 12, 3, 10.2 tadābudhyata tejasvī saṃtaptaścedam abravīt //
MBh, 12, 16, 1.3 dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt //
MBh, 12, 49, 30.2 arjuno nāma tejasvī kṣatriyo haihayānvayaḥ //
MBh, 12, 232, 12.2 dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ /
MBh, 12, 253, 24.2 tānyabudhyata tejasvī sa vipraḥ saṃśitavrataḥ //
MBh, 12, 266, 17.1 dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ /
MBh, 12, 278, 5.1 na yāti ca sa tejasvī madhyena nabhasaḥ katham /
MBh, 13, 10, 22.2 ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ //
MBh, 13, 83, 33.1 vipāpmāpi sa tejasvī tena kratuphalena vai /
MBh, 13, 83, 43.2 tapasvinastapasvinyā tejasvinyātitejasaḥ /
MBh, 13, 84, 15.1 na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai /
MBh, 13, 84, 73.1 pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām /
MBh, 13, 101, 22.1 jñeyāstūgrāśca saumyāśca tejasvinyaśca tāḥ pṛthak /
MBh, 13, 101, 48.1 devāstejasvino yasmāt prabhāvantaḥ prakāśakāḥ /
MBh, 13, 136, 22.1 śmaśāne hyapi tejasvī pāvako naiva duṣyati /
MBh, 13, 140, 7.2 prajajvāla ca tejasvī kālāgnir iva saṃkṣaye //
MBh, 13, 144, 33.1 tato vilokya tejasvī brāhmaṇo mām uvāca ha /
MBh, 14, 52, 8.1 sa taṃ sampūjya tejasvī muniṃ pṛthulalocanaḥ /
MBh, 14, 55, 2.3 gurubhaktaḥ sa tejasvī nānyaṃ kaṃcid apūjayat //
MBh, 14, 59, 15.2 gupto bhīmena tejasvī mitreṇa varuṇo yathā //
MBh, 14, 67, 6.2 dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ /
MBh, 14, 71, 19.1 bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ /
MBh, 14, 73, 14.1 ketuvarmā tu tejasvī tasyaivāvarajo yuvā /
MBh, 14, 83, 2.1 anugacchaṃśca tejasvī nivṛtto 'tha kirīṭabhṛt /
MBh, 14, 85, 7.2 ādiśyādiśya tejasvī śirāṃsyeṣāṃ nyapātayat //
MBh, 14, 90, 17.1 ityuktaḥ sa tu tejasvī vyāsenāmitatejasā /
MBh, 15, 36, 3.2 vyāsaḥ paramatejasvī maharṣistad vadasva me //
MBh, 15, 45, 33.1 sa tān āmantrya tejasvī nivedyaitacca sarvaśaḥ /
MBh, 15, 47, 18.1 gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak /
Manusmṛti
ManuS, 9, 307.1 pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu /
ManuS, 9, 315.1 śmaśāneṣv api tejasvī pāvako naiva duṣyati /
Rāmāyaṇa
Rām, Bā, 9, 21.1 tāni cāsvādya tejasvī phalānīti sma manyate /
Rām, Bā, 14, 3.2 juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā //
Rām, Bā, 59, 20.1 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ /
Rām, Bā, 69, 27.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Ay, 12, 5.1 tathā hy alarkas tejasvī brāhmaṇe vedapārage /
Rām, Ay, 46, 64.1 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ /
Rām, Ay, 61, 5.2 lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha //
Rām, Ay, 95, 29.2 pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha //
Rām, Ay, 97, 16.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ay, 101, 31.1 dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ /
Rām, Ay, 102, 23.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Ār, 25, 16.2 jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ //
Rām, Ār, 26, 14.2 nyapātayata tejasvī caturas tasya vājinaḥ //
Rām, Ār, 71, 20.2 vilalāpa ca tejasvī kāmād daśarathātmajaḥ //
Rām, Ki, 5, 18.2 sugrīvaḥ prāha tejasvī vākyam ekamanās tadā //
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 8, 30.2 viniḥśvasya ca tejasvī rāghavaṃ punar abravīt //
Rām, Ki, 9, 4.1 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ /
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 17, 14.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Su, 2, 7.2 abhicakrāma tejasvī hanumān plavagarṣabhaḥ //
Rām, Su, 14, 2.2 sītām āśritya tejasvī hanumān vilalāpa ha //
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Su, 24, 18.2 jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati //
Rām, Su, 32, 27.1 āditya iva tejasvī lokakāntaḥ śaśī yathā /
Rām, Su, 40, 28.1 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ /
Rām, Yu, 17, 38.2 gavayo nāma tejasvī tvāṃ krodhād abhivartate //
Rām, Yu, 46, 18.2 pātayāmāsa tejasvī mahānādasya vakṣasi //
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Yu, 47, 111.1 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 57, 9.2 atikāyaśca tejasvī babhūvur yuddhaharṣitāḥ //
Rām, Yu, 57, 24.1 atikāyo 'pi tejasvī rākṣasendrasutastadā /
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Rām, Yu, 59, 84.1 atikāyo 'titejasvī sauram astraṃ samādade /
Rām, Yu, 63, 3.1 sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ /
Rām, Yu, 74, 3.2 tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 85, 7.2 bhartṛvākyena tejasvī svena vīryeṇa coditaḥ //
Rām, Yu, 85, 17.1 tato jagrāha tejasvī sugrīvo vasudhātalāt /
Rām, Yu, 86, 8.1 sarkṣarājastu tejasvī nīlāñjanacayopamaḥ /
Rām, Yu, 99, 37.2 tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ //
Rām, Yu, 103, 19.2 tejasvī punar ādadyāt suhṛllekhena cetasā //
Rām, Yu, 113, 2.2 uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam //
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 61, 10.1 śatrughnaścāpi tejasvī vṛkṣān āpatato bahūn /
Rām, Utt, 70, 4.2 vākyaṃ paramatejasvī vaktum evopacakrame //
Rām, Utt, 87, 4.2 bharadvājaśca tejasvī agniputraśca suprabhaḥ //
Rām, Utt, 99, 3.1 tato vasiṣṭhastejasvī sarvaṃ niravaśeṣataḥ /
Saundarānanda
SaundĀ, 1, 18.1 atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam /
SaundĀ, 2, 4.2 tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
Bhallaṭaśataka
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 69.1 pārśve pāyasapātryāś ca tejasvimaṇibhājane /
Daśakumāracarita
DKCar, 2, 8, 138.2 vimānitāśca tejasvino 'mānenādahyanta //
Harivaṃśa
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
HV, 21, 1.3 tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ //
HV, 21, 18.2 rājā paramatejasvī somavaṃśavivardhanaḥ //
Kirātārjunīya
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 16, 7.2 nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām //
Kir, 16, 16.1 ujhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni /
Kāmasūtra
KāSū, 5, 1, 11.13 tejasvīti sādhvasam /
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
Liṅgapurāṇa
LiPur, 1, 107, 3.2 kumāra iva tejasvī krīḍamāno yadṛcchayā //
LiPur, 2, 25, 64.1 oṃ vahnaye tejasvine svāhā //
Matsyapurāṇa
MPur, 48, 76.2 tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te //
MPur, 101, 41.1 vastrayugmaṃ ca viprāya tejasvī sa bhavediha /
Suśrutasaṃhitā
Su, Śār., 4, 69.1 medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ /
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Viṣṇupurāṇa
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
Śatakatraya
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 109.2 tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām //
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 32.1 tasya putro 'titejasvī viharan bālako 'rbhakaiḥ /
BhāgPur, 11, 7, 45.1 tejasvī tapasā dīpto durdharṣodarabhājanaḥ /
Bhāratamañjarī
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 5, 623.1 mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ /
BhāMañj, 7, 682.1 tejasvino rākṣasasya dṛḍhaṃ vakṣo vidārya sā /
Kathāsaritsāgara
KSS, 3, 4, 5.1 tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam /
KSS, 3, 5, 106.1 satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
Maṇimāhātmya
MaṇiMāh, 1, 52.2 tejasvino 'tirūpāś ca sarve te viṣamardakāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.2 sa śivas tāta tejasvī prasādād yāti te 'grataḥ /
Rasamañjarī
RMañj, 2, 51.1 akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ /
Rasaratnasamuccaya
RRS, 3, 92.2 tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā //
Rasaratnākara
RRĀ, V.kh., 20, 49.2 khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //
Rasendracintāmaṇi
RCint, 8, 11.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
Rasendracūḍāmaṇi
RCūM, 11, 55.2 tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā //
Rasādhyāya
RAdhy, 1, 46.2 tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
Rasārṇava
RArṇ, 10, 58.1 rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 17.2 akṣataśca laghudrāvī tejasvī nirmalo guruḥ /
Skandapurāṇa
SkPur, 1, 27.2 evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ /
SkPur, 12, 39.1 sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot /
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 19, 7.2 sa evamuktastejasvī vasiṣṭhenāmitātmanā /
SkPur, 20, 45.1 sa evamuktastejasvī śilādaḥ putravatsalaḥ /
Tantrāloka
TĀ, 8, 359.2 śaktyāvṛtestu tejasvidhruveśābhyām alaṃkṛtam //
TĀ, 8, 360.1 tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ /
TĀ, 8, 423.1 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 10.1 prabhūtakāntitejasvī udyamī ca pratāpavan /
Ānandakanda
ĀK, 1, 2, 223.2 tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe //
ĀK, 1, 9, 55.2 tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ //
ĀK, 1, 15, 243.1 divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ĀK, 1, 15, 264.2 bhakṣayedroganirmuktastejasvī dehasiddhibhāk //
ĀK, 1, 24, 189.2 akṣayaśca laghudrāvī tejasvī nirmalo guruḥ //
ĀK, 2, 1, 76.1 tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 71.1 divyadehaś ca tejasvī divyagandhas tvarogavān /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 303.0 tejasvī brahmavarcasī manuṣyeṣu bhavati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 23.2 tejasvinī rūpavatī sarvalokamanoharā //
SkPur (Rkh), Revākhaṇḍa, 202, 7.1 śatrukṣayamavāpnoti tejasvī jāyate bhuvi //
Yogaratnākara
YRā, Dh., 235.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /