Occurrences

Carakasaṃhitā
Nyāyasūtra
Suśrutasaṃhitā
Tantrāloka

Carakasaṃhitā
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Nyāyasūtra
NyāSū, 4, 1, 22.0 animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt //
Suśrutasaṃhitā
Su, Sū., 11, 17.1 atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ /
Su, Sū., 40, 7.2 taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ //
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Cik., 5, 41.2 taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut //
Su, Cik., 33, 33.1 saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam /
Tantrāloka
TĀ, 3, 114.2 hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat //
TĀ, 3, 117.2 prakāśo yāti taikṣṇyādimavāntaravicitratām //