Occurrences

Bṛhadāraṇyakopaniṣad
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Āyurvedadīpikā
Sātvatatantra
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 4, 4, 9.2 eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca //
Agnipurāṇa
AgniPur, 17, 3.2 vaikārikastaijasaś ca bhūtādiś caiva tāmasaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 18.1 vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
KūPur, 2, 44, 18.1 vaikārikastaijasaśca bhūtādiśceti sattamāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 157.2 ityeṣa taijasaḥ sargo hy arvāksrotaḥprakīrtitaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.5 ahaṃkāro bhūtādir vaikṛtas taijaso 'bhimāna iti paryāyāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 35.1 vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 24.2 vaikārikastaijasaśca tāmasaśceti yadbhidā /
BhāgPur, 3, 5, 30.1 vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā /
BhāgPur, 3, 26, 24.1 vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 2.1 taijaso vaikṛto yo'nyo bhūtādiriti saṃsmṛtaḥ /
MṛgT, Vidyāpāda, 12, 3.2 prakāśānvayataḥ sāttvāstaijasaśca sa sāttvikaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 3.0 tatprakṛtirahaṅkāraskandhastaijaso nāma jñeyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 21.0 ityāha raktenātikṛṣṇam iti taijasaḥ maunaṃ evaṃ vedayitetyādi //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 64.2, 5.0 ahaṅkāraḥ buddhivikāraḥ sa ca trividhaḥ bhūtādiḥ taijasaḥ vaikārikaśca //
Sātvatatantra
SātT, 1, 19.1 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ /
Yogaratnākara
YRā, Dh., 406.2 cūrṇābhaḥ pratisāryaḥ syāttaijasaḥ kvāthavat sthitaḥ /