Occurrences

Mahābhārata
Sāṃkhyakārikābhāṣya
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 169, 20.1 tāsām anyatamā garbhaṃ bhayād dadhāra taijasam /
MBh, 12, 59, 94.2 taijasaṃ vai virajasaṃ so 'sṛjanmānasaṃ sutam //
MBh, 12, 200, 18.2 mānasaṃ janayāmāsa taijasaṃ brahmasattamam //
MBh, 12, 207, 20.2 netrayoḥ pratipadyante vahantyastaijasaṃ guṇam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
Ānandakanda
ĀK, 1, 20, 171.2 viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 31.1 tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam /