Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 5.2 rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca //
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 6, 12.2 meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //
RArṇ, 6, 33.1 kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /
RArṇ, 6, 56.2 vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //
RArṇ, 6, 64.1 tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /
RArṇ, 7, 6.1 tailāranālatakreṣu gomūtre kadalīrase /
RArṇ, 7, 7.1 kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /
RArṇ, 7, 10.1 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
RArṇ, 7, 12.2 vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //
RArṇ, 7, 41.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RArṇ, 7, 48.1 gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /
RArṇ, 7, 68.1 karañjairaṇḍatailena drāvayitvājadugdhake /
RArṇ, 7, 104.2 tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //
RArṇ, 8, 25.3 kṣīratailena sudhmātaṃ hemābhraṃ milati priye //
RArṇ, 8, 81.2 tailaṃ vipācayeddevi tena bījāni rañjayet //
RArṇ, 8, 82.2 kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //
RArṇ, 11, 61.3 kṣārāranālataileṣu svedayenmṛdunāgninā //
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 170.1 karañjatailamadhye tu daśarātraṃ nidhāpayet /
RArṇ, 11, 171.2 kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //
RArṇ, 12, 21.1 grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /
RArṇ, 12, 21.2 tena tailena deveśi rasaṃ saṃkocayed budhaḥ //
RArṇ, 12, 53.2 tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /
RArṇ, 12, 55.1 kaṅkālakhecarītaile vajraratnaṃ niṣecayet /
RArṇ, 12, 59.3 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 139.1 tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /
RArṇ, 12, 140.1 raktacitrakabhallātatailaliptaṃ puṭena tu /
RArṇ, 12, 143.0 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
RArṇ, 12, 145.3 tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //
RArṇ, 12, 147.1 taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /
RArṇ, 12, 159.1 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
RArṇ, 12, 299.1 tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /
RArṇ, 12, 338.1 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
RArṇ, 13, 17.2 nārīkusumapālāśabījatailasamanvitaiḥ /
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 15, 180.1 tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /
RArṇ, 15, 194.1 tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /
RArṇ, 15, 203.1 pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 54.1 gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 16, 81.1 prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /
RArṇ, 17, 2.3 tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //
RArṇ, 17, 7.2 rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 44.2 pṛthagdvādaśatailasya rītikātārayor dvayoḥ //
RArṇ, 17, 73.2 secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //
RArṇ, 17, 78.2 aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /
RArṇ, 17, 79.2 andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //
RArṇ, 17, 86.1 niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /
RArṇ, 17, 106.1 bhallātarājikātailaśaṅkhacūrṇaviḍena ca /
RArṇ, 17, 111.1 jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /
RArṇ, 17, 114.1 madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /
RArṇ, 17, 117.1 kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /
RArṇ, 17, 123.2 raktataile niṣektavyaṃ jāyate hema śobhanam //
RArṇ, 17, 127.1 śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /
RArṇ, 17, 131.2 karañjatailenāloḍya mūkamūṣāgataṃ dhamet //
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 18, 9.2 tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam //
RArṇ, 18, 73.1 snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam /
RArṇ, 18, 124.1 kulatthamatasītailaṃ tilānmāṣānmasūrakān /
RArṇ, 18, 125.2 tilatailaṃ dadhi kṣīraṃ drākṣākolaparūṣakam //