Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 20.0 sarpis tailaṃ dadhi payo yavāgūm vā //
GobhGS, 3, 5, 30.0 tailapātram ivātmānaṃ didhārayiṣet //
GobhGS, 4, 2, 31.0 tailaṃ copakalpayet //
GobhGS, 4, 3, 15.0 tathā tailam //
Kauśikasūtra
KauśS, 4, 2, 1.0 jarāyuja iti medo madhu sarpis tailaṃ pāyayati //
KauśS, 4, 6, 1.0 ābaya iti sārṣapaṃ tailasaṃpātaṃ badhnāti //
KauśS, 12, 3, 9.1 tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ //
KauśS, 12, 3, 10.1 tailaś ca piṇḍaś ca pārivrājako madhuparkaḥ //
KauśS, 13, 1, 29.0 tileṣu samataileṣu //
KauśS, 13, 1, 39.0 sarpiṣi taile madhuni ca viṣyande //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
Khādiragṛhyasūtra
KhādGS, 3, 5, 21.0 tailaṃ surabhi ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 70, 1.0 atha phālgunyāṃ tailāpūpasya juhoti //
Mānavagṛhyasūtra
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 24.0 niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
Vaitānasūtra
VaitS, 8, 5, 12.1 tailena śrīkāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 14, 29.2 ghṛtaṃ vā yadi vā tailaṃ vipro nādyān nakhaścyutam /
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 16.0 tailasarpiṣī tūpayojayed udake 'vadhāya //
ĀpDhS, 2, 19, 19.0 abhāve tailaṃ śākam iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Arthaśāstra
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 12, 3.1 apsu niṣṭhyūtāstailavadvisarpiṇaḥ paṅkamalagrāhiṇaśca tāmrarūpyayoḥ śatād upari veddhāraḥ //
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 2, 13, 8.1 rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet //
ArthaŚ, 2, 15, 8.1 kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanam audracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā //
ArthaŚ, 2, 15, 13.1 sarpistailavasāmajjānaḥ snehāḥ //
ArthaŚ, 2, 15, 38.1 ṣaṭkaṃ tailam atasīnām //
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 1.1 tailābhyaktam āśumṛtakaṃ parīkṣeta //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 17.1 śakunakaṅgutailayuktā haritālamanaḥśilāḥ śyāmīkaraṇam //
ArthaŚ, 14, 2, 18.1 khadyotacūrṇaṃ sarṣapatailayuktaṃ rātrau jvalati //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 2, 24.1 tena pradigdham aṅgaṃ kuśāmraphalatailasiktaṃ samudramaṇḍūkīphenakasarjarasacūrṇayuktaṃ vā jvalati //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
ArthaŚ, 14, 2, 29.1 sādhayet tailam etena pādāvabhyajya nirmalau /
ArthaŚ, 14, 2, 35.1 kuśāmraphalatailasikto 'gnir varṣapravāteṣu jvalati //
ArthaŚ, 14, 2, 36.1 samudraphenakas tailayukto 'mbhasi plavamāno jvalati //
ArthaŚ, 14, 4, 5.1 kaiḍaryapūtitilatailam unmādaharaṃ nastaḥkarma //
Carakasaṃhitā
Ca, Sū., 1, 73.2 kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Ca, Sū., 1, 86.2 sarpistailaṃ vasā majjā sneho diṣṭaścaturvidhaḥ //
Ca, Sū., 2, 30.2 tailavyāpadi śastā syāttakrapiṇyākasādhitā //
Ca, Sū., 3, 6.2 siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ //
Ca, Sū., 3, 9.1 taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta /
Ca, Sū., 3, 11.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham /
Ca, Sū., 3, 12.1 manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
Ca, Sū., 3, 17.2 tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca //
Ca, Sū., 3, 18.1 kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham /
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 5, 19.1 dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ /
Ca, Sū., 5, 66.2 tailāddaśaguṇaṃ śeṣaṃ kaṣāyamavatārayet //
Ca, Sū., 5, 67.1 tena tailaṃ kaṣāyeṇa daśakṛtvo vipācayet /
Ca, Sū., 5, 68.2 asya mātrāṃ prayuñjīta tailasyārdhapalonmitām //
Ca, Sū., 5, 70.2 tailametattridoṣaghnamindriyāṇāṃ balapradam //
Ca, Sū., 5, 80.2 parānapi kharān bhakṣyāṃstailagaṇḍūṣadhāraṇāt //
Ca, Sū., 5, 83.2 nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt //
Ca, Sū., 5, 109.2 tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye //
Ca, Sū., 5, 109.2 tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye //
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Ca, Sū., 6, 13.1 gorasān ikṣuvikṛtīr vasāṃ tailaṃ navaudanam /
Ca, Sū., 6, 14.1 abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam /
Ca, Sū., 6, 45.1 vasāṃ tailam avaśyāyamaudakānūpam āmiṣam /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 13, 12.1 sarveṣāṃ tailajātānāṃ tilatailaṃ viśiṣyate /
Ca, Sū., 13, 12.1 sarveṣāṃ tailajātānāṃ tilatailaṃ viśiṣyate /
Ca, Sū., 13, 13.1 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ /
Ca, Sū., 13, 15.2 tvacyamuṣṇaṃ sthirakaraṃ tailaṃ yoniviśodhanam //
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 25.1 gaṇḍūṣaḥ karṇatailaṃ ca nastaḥkarṇākṣitarpaṇam /
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 13, 86.1 phāṇitaṃ śṛṅgaveraṃ ca tailaṃ ca surayā saha /
Ca, Sū., 13, 87.1 tailaṃ surāyā maṇḍena vasāṃ majjānameva vā /
Ca, Sū., 13, 90.1 sarpistailavasāmajjātaṇḍulaprasṛtaiḥ śṛtā /
Ca, Sū., 13, 95.1 tailamajjavasāsarpirbadaratriphalārasaiḥ /
Ca, Sū., 14, 25.1 tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ /
Ca, Sū., 14, 34.2 svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet //
Ca, Sū., 14, 36.2 umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 16, 24.2 tailaṃ madhurakaiḥ siddham athavāpyanuvāsanam //
Ca, Sū., 21, 31.2 bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā //
Ca, Sū., 23, 18.2 mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ //
Ca, Sū., 23, 21.1 cūrṇatailaghṛtakṣaudrabhāgāḥ syurmānataḥ samāḥ /
Ca, Sū., 23, 35.1 śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ /
Ca, Sū., 24, 6.1 kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.10 hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṃ cātikopayati /
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 1, 13.3 tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 150.4 tatra sthāvarātmakaḥ snehastailamatailaṃ ca /
Ca, Vim., 8, 150.5 taddvayaṃ tailameva kṛtvopadekṣyāmaḥ sarvatastailaprādhānyāt /
Ca, Vim., 8, 150.5 taddvayaṃ tailameva kṛtvopadekṣyāmaḥ sarvatastailaprādhānyāt /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 5, 13.3 mṛjyamāna ivādarśastailacelakacādibhiḥ //
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 22.3 pūrṇamiva tailapātram asaṃkṣobhayatāntarvatnī bhavatyupacaryā //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 29.4 vyapagatavibandhāṃ caināṃ sukhasalilapariṣiktāṅgīṃ sthairyakaram avidāhinam āhāraṃ bhuktavatīṃ sāyaṃ madhurakasiddhena tailenānuvāsayet /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.6 navame tu khalvenāṃ māse madhurauṣadhasiddhena tailenānuvāsayet /
Ca, Śār., 8, 32.7 ataścaivāsyāstailāt picuṃ yonau praṇayedgarbhasthānamārgasnehanārtham /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.5 tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt /
Ca, Śār., 8, 41.9 śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṃ tailasya picuṃ grāhayet /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Cik., 1, 50.2 tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ //
Ca, Cik., 1, 66.2 taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 251.1 piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ ca vipacedbhiṣak /
Ca, Cik., 3, 255.1 yacca nāvanikaṃ tailaṃ yāśca prāgdhūmavartayaḥ /
Ca, Cik., 3, 257.1 sahasradhautaṃ sarpirvā tailaṃ vā candanādikam /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 3, 259.1 iti candanādyaṃ tailam /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 304.2 rasonasya satailasya prāgbhaktamupasevanam //
Ca, Cik., 3, 307.1 netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare /
Ca, Cik., 4, 101.1 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā /
Ca, Cik., 4, 105.1 pradehakalpe pariṣecane ca tathāvagāhe ghṛtatailasiddhau /
Ca, Cik., 5, 92.2 pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam //
Ca, Cik., 5, 93.1 tadeva tailaṃ payasā vātagulmī pibennaraḥ /
Ca, Cik., 5, 96.2 tailaṃ prasannā gomūtramāranālaṃ yavāgrajam /
Ca, Cik., 5, 102.2 gulmaghnāni ca tailāni vakṣyante vātarogike //
Ca, Cik., 5, 103.2 prayuktānyāśu sidhyanti tailaṃ hyanilajitparam //
Ca, Cik., 5, 131.2 candanādyena tailena tailena madhukasya vā //
Ca, Cik., 5, 131.2 candanādyena tailena tailena madhukasya vā //
Ca, Cik., 5, 150.1 sarpireraṇḍajaṃ tailaṃ kṣīraṃ caikatra sādhayet /
Ca, Cik., 5, 156.1 tailārdhakuḍavaṃ caiva trivṛtāyāścatuṣpalam /
Ca, Cik., 5, 157.1 tat sādhyaṃ lehavacchīte tasmiṃstailasamaṃ madhu /
Ca, Cik., 5, 166.2 takreṇa tailasarpirbhyāṃ vyañjanānyupakalpayet //
Ca, Cik., 5, 173.1 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ /
Ca, Cik., 5, 179.2 ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām //
Ca, Cik., 5, 181.1 ghṛtatailāvasekāṃśca tittirīṃścaraṇāyudhān /
Ca, Cik., 1, 4, 18.1 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ /
Ca, Cik., 2, 3, 12.1 triṃśat supiṣṭāḥ pippalyaḥ prakuñce tailasarpiṣoḥ /
Ca, Cik., 2, 4, 10.1 ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ /
Ca, Cik., 2, 4, 46.1 rasa ikṣau yathā dadhni sarpistailaṃ tile yathā /
Lalitavistara
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 7, 1.8 sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma /
LalVis, 7, 70.2 tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
Mahābhārata
MBh, 1, 176, 29.5 nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ /
MBh, 1, 176, 29.6 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam /
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 264, 64.1 tailābhiṣikto vikaco majjan paṅke daśānanaḥ /
MBh, 5, 19, 4.2 tailadhautaiḥ prakāśadbhistad aśobhata vai balam //
MBh, 5, 38, 5.1 avikreyaṃ lavaṇaṃ pakvam annaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
MBh, 5, 152, 5.1 sakacagrahavikṣepāḥ satailaguḍavālukāḥ /
MBh, 5, 152, 7.2 sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ //
MBh, 6, 68, 21.2 abhyaghnan samare bhīmaṃ tailadhautāḥ sutejanāḥ //
MBh, 6, 81, 6.2 ṣaṣṭyā śaraiḥ saṃyati tailadhautair jaghāna tān apyatha pṛṣṭhagopān //
MBh, 6, 83, 28.1 niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ /
MBh, 6, 92, 48.2 tailadhautā vyarājanta nirmuktabhujagopamāḥ //
MBh, 6, 93, 30.1 pradīpaiḥ kāñcanaistatra gandhatailāvasecanaiḥ /
MBh, 7, 138, 15.1 sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ /
MBh, 7, 154, 26.2 paraśvadhāstailadhautāśca khaḍgāḥ pradīptāgrāḥ paṭṭiśāstomarāśca //
MBh, 8, 14, 29.2 tailadhautāṃś ca nārācān nirmuktān iva pannagān //
MBh, 8, 18, 9.1 ulūkas tasya bhallena tailadhautena māriṣa /
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 9, 9, 37.2 svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām //
MBh, 9, 16, 12.1 ākarṇapūrṇāyatasamprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ /
MBh, 9, 23, 58.2 rukmapuṅkhaistailadhautaiḥ karmāraparimārjitaiḥ //
MBh, 9, 27, 28.1 te hanyamānā bhīmena nārācaistailapāyitaiḥ /
MBh, 11, 26, 28.2 ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca //
MBh, 12, 69, 54.2 tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ //
MBh, 12, 161, 34.2 śreyastailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ //
MBh, 12, 205, 12.1 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ /
MBh, 12, 254, 41.2 kā taile kā ghṛte brahmanmadhunyapsvauṣadheṣu vā //
MBh, 12, 304, 22.1 tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ /
MBh, 13, 6, 44.1 yathā tailakṣayād dīpaḥ pramlānim upagacchati /
MBh, 13, 21, 1.3 tailaṃ divyam upādāya snānaśāṭīm upānayat //
MBh, 13, 21, 2.2 athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat //
MBh, 13, 53, 8.2 tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata //
MBh, 13, 53, 9.2 śatapākena tailena mahārheṇopatasthatuḥ //
MBh, 13, 55, 5.1 tailābhyaktasya gamanaṃ bhojanaṃ ca gṛhe mama /
MBh, 13, 61, 81.1 yathāpsu patitaḥ śakra tailabindur visarpati /
MBh, 13, 63, 8.1 ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ /
MBh, 13, 107, 37.1 śiraḥsnātaśca tailena nāṅgaṃ kiṃcid upaspṛśet /
MBh, 13, 112, 96.2 yastu corayate tailaṃ tailapāyī prajāyate /
MBh, 13, 130, 7.2 iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam //
MBh, 18, 2, 24.2 lohakumbhīśca tailasya kvāthyamānāḥ samantataḥ //
Manusmṛti
ManuS, 4, 83.2 śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet //
ManuS, 7, 33.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ManuS, 8, 272.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
ManuS, 8, 328.1 matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca /
ManuS, 10, 88.2 kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān //
ManuS, 12, 63.1 māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ /
Rāmāyaṇa
Rām, Ay, 60, 12.1 tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim /
Rām, Ay, 60, 14.1 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam /
Rām, Ay, 63, 9.2 pibann añjalinā tailaṃ hasann iva muhur muhuḥ //
Rām, Ay, 63, 10.2 tailenābhyaktasarvāṅgas tailam evāvagāhata //
Rām, Ay, 63, 10.2 tailenābhyaktasarvāṅgas tailam evāvagāhata //
Rām, Ay, 70, 4.1 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam /
Rām, Ki, 24, 16.2 ghṛtaṃ tailam atho gandhān yac cātra samanantaram //
Rām, Su, 16, 18.2 gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ //
Rām, Su, 25, 24.1 pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ /
Rām, Su, 51, 8.1 tailena pariṣicyātha te 'gniṃ tatrāvapātayan //
Rām, Yu, 86, 18.1 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham /
Rām, Yu, 116, 43.1 tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca /
Rām, Utt, 66, 2.2 bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya //
Rām, Utt, 66, 3.1 gandhaiśca paramodāraistailaiśca susugandhibhiḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
Agnipurāṇa
AgniPur, 6, 45.1 pitaraṃ tailadroṇisthaṃ saṃskṛtya sarayūtaṭe /
Amarakośa
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.1 vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu /
AHS, Sū., 3, 10.1 vātaghnatailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam /
AHS, Sū., 3, 10.1 vātaghnatailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam /
AHS, Sū., 3, 13.1 navam annaṃ vasāṃ tailaṃ śaucakārye sukhodakam /
AHS, Sū., 3, 54.2 tuṣārakṣārasauhityadadhitailavasātapān //
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 5, 55.1 tailaṃ svayonivat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca /
AHS, Sū., 5, 57.1 satiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru /
AHS, Sū., 5, 84.1 toyakṣīrekṣutailānāṃ vargair madyasya ca kramāt /
AHS, Sū., 7, 8.2 kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā //
AHS, Sū., 7, 39.1 madhusarpirvasātailapānīyāni dviśas triśaḥ /
AHS, Sū., 7, 43.2 airaṇḍenāgninā siddhās tattailena vimūrchitāḥ //
AHS, Sū., 13, 3.2 viśeṣān medyapiśitarasatailānuvāsanam //
AHS, Sū., 14, 26.2 eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam //
AHS, Sū., 16, 2.1 sarpir majjā vasā tailaṃ sneheṣu pravaraṃ matam /
AHS, Sū., 16, 4.1 ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca /
AHS, Sū., 16, 4.1 ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca /
AHS, Sū., 16, 9.2 tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu //
AHS, Sū., 16, 12.1 tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave /
AHS, Sū., 16, 13.1 tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi /
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 20, 39.1 tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān /
AHS, Sū., 20, 39.1 tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān /
AHS, Sū., 22, 6.1 gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā /
AHS, Sū., 22, 24.1 mūrdhatailaṃ bahuguṇaṃ tad vidyād uttarottaram /
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Sū., 26, 44.2 paṭutailāktavadanāṃ ślakṣṇakaṇḍanarūṣitām //
AHS, Sū., 27, 34.2 alpakālaṃ vahatyalpaṃ durviddhā tailacūrṇanaiḥ //
AHS, Sū., 27, 37.1 sāgāradhūmalavaṇatailair dihyāt sirāmukham /
AHS, Sū., 27, 37.2 samyakpravṛtte koṣṇena tailena lavaṇena ca //
AHS, Sū., 27, 44.1 prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham /
AHS, Sū., 28, 41.1 karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī /
AHS, Śār., 1, 17.2 ghṛtamākṣikatailābhaṃ sadgarbhāyārtavaṃ punaḥ //
AHS, Śār., 1, 20.1 nārīṃ tailena māṣaiśca pittalaiḥ samupācaret /
AHS, Śār., 1, 32.2 tailamāṣottarāhārā tatra mantraṃ prayojayet //
AHS, Śār., 1, 61.1 aśvaghnapattrasiddhena tailenābhyajya mardayet /
AHS, Śār., 1, 65.2 śatāhvākalkito vastiḥ satailaghṛtasaindhavaḥ //
AHS, Śār., 1, 89.1 tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam /
AHS, Śār., 1, 91.2 muktagarbhāparāṃ yoniṃ tailenāṅgaṃ ca mardayet //
AHS, Śār., 1, 94.1 sūtikā kṣudvatī tailād ghṛtād vā mahatīṃ pibet /
AHS, Śār., 2, 46.1 svedābhyaṅgaparā snehān balātailādikān bhajet /
AHS, Śār., 2, 48.1 niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ /
AHS, Śār., 2, 51.1 pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit /
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Śār., 5, 81.1 tulyas tailaghṛtakṣīradadhimajjavasāsavaiḥ /
AHS, Śār., 6, 4.1 tailapaṅkāṅkitaṃ jīrṇavivarṇārdraikavāsasam /
AHS, Śār., 6, 20.2 sarṣapāṇāṃ vasātailatṛṇapaṅkendhanasya ca //
AHS, Cikitsitasthāna, 1, 124.1 piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam /
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 1, 140.2 anyaiśca tadvidhair dravyaiḥ śīte tailaṃ jvare pacet //
AHS, Cikitsitasthāna, 1, 155.2 prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam //
AHS, Cikitsitasthāna, 1, 161.1 manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam /
AHS, Cikitsitasthāna, 3, 14.1 lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
AHS, Cikitsitasthāna, 3, 15.1 purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet /
AHS, Cikitsitasthāna, 3, 24.2 snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ //
AHS, Cikitsitasthāna, 3, 51.1 madhutailayutā lehās trayo vātānuge kaphe /
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 3, 92.1 tailaiścānilarogaghnaiḥ pīḍite mātariśvanā /
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 3, 170.2 eraṇḍapattrakṣāraṃ vā vyoṣatailaguḍānvitam //
AHS, Cikitsitasthāna, 4, 2.1 snigdhair lavaṇatailāktaṃ taiḥ kheṣu grathitaḥ kaphaḥ /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā //
AHS, Cikitsitasthāna, 5, 9.1 bhṛṣṭāḥ sarṣapatailena sarpiṣā vā yathāyatham /
AHS, Cikitsitasthāna, 5, 37.2 tailaṃ vā madhukadrākṣāpippalīkṛminutphalaiḥ //
AHS, Cikitsitasthāna, 5, 44.1 kaṭphalāmalakavyoṣaṃ lihyāt tailamadhuplutam /
AHS, Cikitsitasthāna, 5, 69.2 tailānyabhyaṅgayogīni vastikarma tathā param //
AHS, Cikitsitasthāna, 5, 71.2 vaṭādisiddhatailena śatadhautena sarpiṣā //
AHS, Cikitsitasthāna, 6, 25.1 hṛdroge vātaje tailaṃ mastusauvīratakravat //
AHS, Cikitsitasthāna, 6, 26.2 tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam //
AHS, Cikitsitasthāna, 6, 28.1 tailaṃ tan nāvane pāne vastau ca viniyojayet /
AHS, Cikitsitasthāna, 6, 49.1 vastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam /
AHS, Cikitsitasthāna, 8, 13.2 sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam //
AHS, Cikitsitasthāna, 8, 16.1 tailenāhibiḍāloṣṭravarāhavasayāthavā /
AHS, Cikitsitasthāna, 8, 17.1 saktūnāṃ piṇḍikābhir vā snigdhānāṃ tailasarpiṣā /
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 90.2 piṣṭvā tailaṃ vipaktavyaṃ dviguṇakṣīrasaṃyutam //
AHS, Cikitsitasthāna, 8, 125.1 secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ /
AHS, Cikitsitasthāna, 8, 135.1 udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ /
AHS, Cikitsitasthāna, 8, 156.2 adyāt satailalavaṇaṃ durnāmavinivṛttaye //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi vā //
AHS, Cikitsitasthāna, 9, 35.2 bālabilvaṃ guḍaṃ tailaṃ pippalīṃ viśvabheṣajam //
AHS, Cikitsitasthāna, 9, 43.1 sindhūtthapañcakolābhyāṃ tailaṃ sadyo 'rtināśanam /
AHS, Cikitsitasthāna, 9, 44.1 tailaprasthaṃ paced dadhnā niḥsārakarujāpaham /
AHS, Cikitsitasthāna, 9, 45.1 pānānuvāsanābhyaṅgaprayuktaṃ tailam ekataḥ /
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Cikitsitasthāna, 9, 52.1 madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam /
AHS, Cikitsitasthāna, 9, 54.2 tailaṃ paced gudabhraṃśaṃ pānābhyaṅgena taj jayet //
AHS, Cikitsitasthāna, 9, 72.1 tailapādaṃ payoyuktaṃ pakvam anvāsanaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 119.2 bilvatailena tailena vacādyaiḥ sādhitena vā //
AHS, Cikitsitasthāna, 9, 119.2 bilvatailena tailena vacādyaiḥ sādhitena vā //
AHS, Cikitsitasthāna, 10, 24.1 tata eraṇḍatailena sarpiṣā tailvakena vā /
AHS, Cikitsitasthāna, 10, 25.2 dīpanīyāmlavātaghnasiddhatailena taṃ tataḥ //
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 10, 54.1 ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat /
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 88.2 ānūparasayuktān vā snehāṃs tailavivarjitān //
AHS, Cikitsitasthāna, 11, 1.3 kṛcchre vātaghnatailāktam adho nābheḥ samīraje /
AHS, Cikitsitasthāna, 11, 3.1 tailasarpirvarāharkṣavasāḥ kvathitakalkitaiḥ /
AHS, Cikitsitasthāna, 11, 4.2 saha tailaphalair yuñjyāt sāmlāni snehavanti ca //
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Cikitsitasthāna, 11, 49.2 tailākte vardhitanakhe tarjanīmadhyame tataḥ //
AHS, Cikitsitasthāna, 11, 60.1 vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ /
AHS, Cikitsitasthāna, 12, 2.1 tailais trikaṇṭakādyena yathāsvaṃ sādhitena vā /
AHS, Cikitsitasthāna, 12, 19.1 tailaṃ vātakaphe pitte ghṛtaṃ miśreṣu miśrakam /
AHS, Cikitsitasthāna, 12, 40.2 tailam elādinā kuryād gaṇena vraṇaropaṇam //
AHS, Cikitsitasthāna, 13, 7.1 sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam /
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Cikitsitasthāna, 13, 38.2 tailam ā vraṇasaṃdhānāt snehasvedau ca śīlayet //
AHS, Cikitsitasthāna, 13, 43.1 prastham eraṇḍatailasya dvau ghṛtāt payasas tathā /
AHS, Cikitsitasthāna, 14, 1.4 rūkṣaśītodbhavaṃ tailaiḥ sādhayed vātarogikaiḥ //
AHS, Cikitsitasthāna, 14, 39.1 hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam //
AHS, Cikitsitasthāna, 14, 43.1 pibed eraṇḍatailaṃ tu vātagulmī prasannayā /
AHS, Cikitsitasthāna, 14, 47.2 tailaṃ prasannā gomūtram āranālaṃ yavāgrajaḥ //
AHS, Cikitsitasthāna, 14, 90.1 eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe /
AHS, Cikitsitasthāna, 14, 94.1 tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ /
AHS, Cikitsitasthāna, 14, 95.1 madhu tailasamaṃ dadyāccaturjātāccaturthikām /
AHS, Cikitsitasthāna, 14, 104.2 pālikaṃ cūrṇitaṃ tailavasādadhighṛtāplutam //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 14, 122.2 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ //
AHS, Cikitsitasthāna, 15, 2.1 pāyayet tailam airaṇḍaṃ samūtraṃ sapayo 'pi vā /
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 45.2 yadi kuryāt tatas tailaṃ bilvakṣārānvitam pibet //
AHS, Cikitsitasthāna, 15, 47.2 balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam //
AHS, Cikitsitasthāna, 15, 57.2 tilorubūkatailena vātaghnāmlaśṛtena ca //
AHS, Cikitsitasthāna, 15, 67.2 mūtratryūṣaṇatailāḍhyo nirūho 'sya tato hitaḥ //
AHS, Cikitsitasthāna, 15, 74.2 sakṣāratailapānaiśca durbalasya kaphodaram //
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 90.2 tailonmiśrair badarakapattraiḥ saṃmarditaiḥ samupanaddhaḥ //
AHS, Cikitsitasthāna, 15, 96.1 tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam /
AHS, Cikitsitasthāna, 15, 99.2 satailalavaṇaṃ dadyān nirūhaṃ sānuvāsanam //
AHS, Cikitsitasthāna, 15, 113.1 sajale jaṭhare tailairabhyaktasyānilāpahaiḥ /
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Cikitsitasthāna, 15, 125.2 guḍaṃ tailakṛtaṃ śākaṃ vāri pānāvagāhayoḥ //
AHS, Cikitsitasthāna, 15, 128.2 madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ //
AHS, Cikitsitasthāna, 17, 21.1 kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā /
AHS, Cikitsitasthāna, 17, 24.2 kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam //
AHS, Cikitsitasthāna, 17, 28.2 tailam eraṇḍajaṃ vātaviḍvibandhe tad eva tu //
AHS, Cikitsitasthāna, 17, 33.2 āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet //
AHS, Cikitsitasthāna, 18, 24.1 granthivisarpaśūle tu tailenoṣṇena secayet /
AHS, Cikitsitasthāna, 18, 35.2 dārvīviḍaṅgakampillaiḥ siddhaṃ tailaṃ vraṇe hitam //
AHS, Cikitsitasthāna, 19, 1.4 tatra vātottare tailaṃ ghṛtaṃ vā sādhitaṃ hitam //
AHS, Cikitsitasthāna, 19, 35.2 varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 49.1 sitātailakṛmighnāni dhātryayomalapippalīḥ /
AHS, Cikitsitasthāna, 19, 66.1 tais takrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta /
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 19, 70.1 manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
AHS, Cikitsitasthāna, 19, 72.1 ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ /
AHS, Cikitsitasthāna, 19, 73.2 tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre //
AHS, Cikitsitasthāna, 19, 75.2 siddhaṃ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam //
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
AHS, Cikitsitasthāna, 19, 83.2 tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param //
AHS, Cikitsitasthāna, 19, 89.2 tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca //
AHS, Cikitsitasthāna, 20, 8.1 mārkavam athavā khāded bhṛṣṭaṃ tailena lohapātrastham /
AHS, Cikitsitasthāna, 20, 10.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ /
AHS, Cikitsitasthāna, 20, 12.1 akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī /
AHS, Cikitsitasthāna, 20, 21.1 satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani /
AHS, Cikitsitasthāna, 20, 23.2 kāle viḍaṅgatailena tatas tam anuvāsayet //
AHS, Cikitsitasthāna, 20, 32.1 dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet /
AHS, Cikitsitasthāna, 21, 1.4 vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ //
AHS, Cikitsitasthāna, 21, 11.1 payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam /
AHS, Cikitsitasthāna, 21, 23.1 tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam /
AHS, Cikitsitasthāna, 21, 23.2 āgāradhūmalavaṇatailair lepaḥ srute 'sṛji //
AHS, Cikitsitasthāna, 21, 38.2 tailadroṇyāṃ ca śayanam āntaro 'tra sudustaraḥ //
AHS, Cikitsitasthāna, 21, 43.1 ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam /
AHS, Cikitsitasthāna, 21, 46.2 śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ //
AHS, Cikitsitasthāna, 21, 56.1 sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam /
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Cikitsitasthāna, 21, 65.1 prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam /
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 21, 70.1 sahacaratulāyās tu rase tailāḍhakaṃ pacet /
AHS, Cikitsitasthāna, 21, 72.2 bheḍasya saṃmataṃ tailaṃ tat kṛcchrān anilāmayān //
AHS, Cikitsitasthāna, 21, 74.2 dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ //
AHS, Cikitsitasthāna, 22, 8.1 tailaṃ payaḥ śarkarāṃ ca pāyayed vā sumūrchitam /
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Cikitsitasthāna, 22, 21.1 āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam /
AHS, Cikitsitasthāna, 22, 22.2 piṇḍatailaṃ tad abhyaṅgād vātaraktarujāpaham //
AHS, Cikitsitasthāna, 22, 25.1 tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ /
AHS, Cikitsitasthāna, 22, 41.2 tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ //
AHS, Cikitsitasthāna, 22, 45.1 balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet /
AHS, Cikitsitasthāna, 22, 55.2 kāle 'nuvāsanaṃ tailair madhurauṣadhasādhitaiḥ //
AHS, Cikitsitasthāna, 22, 56.1 yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam /
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Cikitsitasthāna, 22, 62.1 eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ /
AHS, Kalpasiddhisthāna, 2, 18.2 tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau //
AHS, Kalpasiddhisthāna, 2, 56.2 tailaṃ tu gulmamehārśovibandhakaphamārutān //
AHS, Kalpasiddhisthāna, 3, 9.1 taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṃkaraiḥ /
AHS, Kalpasiddhisthāna, 3, 10.1 phalamāgadhikādārusiddhatailena mātrayā /
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 9.2 samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau //
AHS, Kalpasiddhisthāna, 4, 18.2 kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya //
AHS, Kalpasiddhisthāna, 4, 18.2 kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya //
AHS, Kalpasiddhisthāna, 4, 21.1 kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ /
AHS, Kalpasiddhisthāna, 4, 22.1 ekaikaḥ prasṛtastailaprasannākṣaudrasarpiṣām /
AHS, Kalpasiddhisthāna, 4, 24.2 catvāras tailagomūtradadhimaṇḍāmlakāñjikāt //
AHS, Kalpasiddhisthāna, 4, 27.2 madhutaile same karṣaḥ saindhavād dvipicur miśiḥ //
AHS, Kalpasiddhisthāna, 4, 29.2 yāpano ghanakalkena madhutailarasājyavān //
AHS, Kalpasiddhisthāna, 4, 30.2 prasṛtāṃśair ghṛtakṣaudravasātailaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 31.2 eraṇḍamūlaniḥkvātho madhutailaṃ sasaindhavam //
AHS, Kalpasiddhisthāna, 4, 33.2 pañcamūlasya niḥkvāthastailaṃ māgadhikā madhu //
AHS, Kalpasiddhisthāna, 4, 35.2 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca //
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Kalpasiddhisthāna, 4, 57.1 pacet tailāḍhakaṃ peṣyair jīvanīyaiḥ palonmitaiḥ /
AHS, Kalpasiddhisthāna, 4, 58.2 śatāhvāciribilvāmlaistailaṃ siddhaṃ samīraṇe //
AHS, Kalpasiddhisthāna, 4, 61.1 piṣṭvā tailaghṛtaṃ kṣīre sādhayet taccaturguṇe /
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut /
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut /
AHS, Kalpasiddhisthāna, 4, 66.2 sādhitaṃ pañcamūlena tailaṃ bilvādināthavā //
AHS, Kalpasiddhisthāna, 4, 67.1 kaphaghnaṃ kalpayet tailaṃ dravyair vā kaphaghātibhiḥ /
AHS, Kalpasiddhisthāna, 5, 20.1 satailaguḍasindhūttho virekauṣadhakalkavān /
AHS, Kalpasiddhisthāna, 5, 33.1 tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet /
AHS, Kalpasiddhisthāna, 5, 36.1 phalatailayutaiḥ sāmlair vastibhis taṃ vinirharet /
AHS, Kalpasiddhisthāna, 5, 42.2 tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ //
AHS, Kalpasiddhisthāna, 5, 45.1 tīkṣṇo vastis tathā tailam arkapattrarase śṛtam /
AHS, Kalpasiddhisthāna, 5, 51.2 yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā //
AHS, Kalpasiddhisthāna, 6, 18.2 ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ //
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
AHS, Utt., 1, 35.2 āmatailena siñcecca bahalāṃ tadvad ārayā //
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 2, 54.2 lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam //
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 3, 44.1 rakṣoghnatailajvalitapradīpahatapāpmani /
AHS, Utt., 5, 6.1 purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ /
AHS, Utt., 6, 48.2 baddhaṃ sarṣapatailāktaṃ nyased vottānam ātape //
AHS, Utt., 6, 49.1 kapikacchvāthavā taptair lohatailajalaiḥ spṛśet /
AHS, Utt., 7, 8.2 pānaṃ tailasya madyasya tayoreva ca mehanam //
AHS, Utt., 7, 25.2 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ //
AHS, Utt., 7, 31.1 pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate /
AHS, Utt., 7, 32.1 śryāhvāpāmārgakārañjabījais tailaṃ vipācitam /
AHS, Utt., 7, 34.1 śīlayet tailalaśunaṃ payasā vā śatāvarīm /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 13, 50.2 eraṇḍatailasaṃyuktaṃ yojayecca virecanam //
AHS, Utt., 13, 51.2 aṣṭabhāgasthite tasmiṃstailaprasthaṃ payaḥsame //
AHS, Utt., 13, 55.1 ghoṣayā bilvamūlaiśca tailaṃ pakvaṃ payo'nvitam /
AHS, Utt., 13, 70.1 dvipañcamūlaniryūhe tailaṃ pakvaṃ ca nāvanam /
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 13, 77.1 sādhitaṃ nāvane tailaṃ śirovastau ca śasyate /
AHS, Utt., 13, 89.1 khādecca plīhayakṛtī māhiṣe tailasarpiṣā /
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 16, 28.2 ghṛtena jīvanīyena nasyaṃ tailena vāṇunā //
AHS, Utt., 18, 2.2 tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ //
AHS, Utt., 18, 5.1 tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ /
AHS, Utt., 18, 9.2 tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam //
AHS, Utt., 18, 13.1 arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān /
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 18, 16.1 siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ /
AHS, Utt., 18, 21.2 pacet tailaṃ tad āsrāvaṃ nigṛhṇātyāśu pūraṇāt //
AHS, Utt., 18, 23.2 caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite //
AHS, Utt., 18, 25.2 saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut //
AHS, Utt., 18, 26.1 karṇanāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe /
AHS, Utt., 18, 29.1 pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt /
AHS, Utt., 18, 32.2 karṇaśodhanakenānu karṇaṃ tailasya pūrayet //
AHS, Utt., 18, 40.2 tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param //
AHS, Utt., 18, 41.1 kalkena jīvanīyena tailaṃ payasi pācitam /
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 45.1 unmanthe 'bhyañjanaṃ tailaṃ godhākarkavasānvitam /
AHS, Utt., 18, 47.1 tailena pālīṃ svabhyaktāṃ suślakṣṇairavacūrṇayet /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 18, 54.2 saptāhād āmatailāktaṃ śanairapanayet picum //
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 18, 63.1 āmatailena siktvānu pattaṅgamadhukāñjanaiḥ /
AHS, Utt., 20, 12.2 kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet //
AHS, Utt., 20, 19.1 sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣavapuṭapraṇut /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 20, 23.1 savellasurasaistailaṃ nāvanaṃ paramaṃ hitam /
AHS, Utt., 21, 9.1 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū /
AHS, Utt., 22, 2.1 paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet /
AHS, Utt., 22, 2.2 nasyaṃ ca tailaṃ vātaghnamadhuraskandhasādhitam //
AHS, Utt., 22, 12.1 tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ /
AHS, Utt., 22, 22.1 gaṇḍūṣaṃ grāhayet tailam ebhireva ca sādhitam /
AHS, Utt., 22, 24.2 tailaṃ sayaṣṭyāhvarajo gaṇḍūṣo madhu vā tataḥ //
AHS, Utt., 22, 25.2 tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam //
AHS, Utt., 22, 28.2 tatkvāthaḥ kavaḍo nasyaṃ tailaṃ madhurasādhitam //
AHS, Utt., 22, 31.2 sukhoṣṇo ghṛtamaṇḍo 'nu tailaṃ vā kavaḍagrahaḥ //
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 22, 59.2 pañcamūlāmbu kavaḍastailaṃ gaṇḍūṣanāvanam //
AHS, Utt., 22, 62.2 nasyagaṇḍūṣayostailaṃ sādhitaṃ ca praśasyate //
AHS, Utt., 22, 68.2 sādhitaṃ pāyayet tailaṃ sakṛṣṇādevadārubhiḥ //
AHS, Utt., 22, 71.1 sādhitaṃ vatsakādyair vā tailaṃ sapaṭupañcakaiḥ /
AHS, Utt., 22, 75.2 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ //
AHS, Utt., 22, 78.2 guḍūcīnimbakalkottho madhutailasamanvitaḥ //
AHS, Utt., 22, 86.1 tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat /
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 22, 95.1 kvāthyauṣadhavyatyayayojanena tailaṃ pacet kalpanayānayaiva /
AHS, Utt., 22, 96.1 khadireṇaitā guṭikāstailam idaṃ cārimedasā prathitam /
AHS, Utt., 24, 2.2 tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet //
AHS, Utt., 24, 17.1 kaṭunimbeṅgudīpīlutailaṃ nasyaṃ pṛthak pṛthak /
AHS, Utt., 24, 23.1 kapālabhṛṣṭaṃ kuṣṭhaṃ vā cūrṇitaṃ tailasaṃyutam /
AHS, Utt., 24, 24.2 cācārūṃṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ //
AHS, Utt., 24, 31.2 tailāktā hastidantasya maṣī cācauṣadhaṃ param //
AHS, Utt., 24, 34.1 siddhaṃ tailaṃ bṛhatyādyair jīvanīyaiśca nāvanam /
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 24, 37.2 prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ //
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 25, 8.1 mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ /
AHS, Utt., 25, 57.2 ropaṇauṣadhasiddhena tailena kaphavātajān //
AHS, Utt., 25, 58.2 cūrṇitaṃ tailamadanair yuktaṃ ropaṇam uttamam //
AHS, Utt., 25, 62.2 dagdho vāraṇadanto 'ntardhūmaṃ tailaṃ rasāñjanam //
AHS, Utt., 25, 63.1 romasaṃjanano lepastadvat tailapariplutā /
AHS, Utt., 25, 66.1 ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā /
AHS, Utt., 26, 6.2 tīvravyathaṃ kavoṣṇena balātailena vā punaḥ //
AHS, Utt., 26, 20.1 karṇe sthānāccyute syūte śrotastailena pūrayet /
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
AHS, Utt., 26, 27.1 chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena yuktitaḥ /
AHS, Utt., 26, 49.1 pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ /
AHS, Utt., 26, 54.2 medogranthyuditaṃ tatra tailam abhyañjane hitam //
AHS, Utt., 26, 56.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇam uttamam /
AHS, Utt., 26, 57.3 vāsayet tailapūrṇāyāṃ droṇyāṃ māṃsarasāśinam //
AHS, Utt., 27, 40.2 sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca //
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 28, 36.1 sabījapūracchadanairebhistailaṃ vipācitam /
AHS, Utt., 28, 37.1 madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ /
AHS, Utt., 30, 7.1 sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā /
AHS, Utt., 30, 9.2 māsam eraṇḍajaṃ tailaṃ gomūtreṇa samanvitam //
AHS, Utt., 30, 19.2 prasthaṃ karañjatailasya nirguṇḍīsvarasāḍhake //
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 30, 24.1 prasthaṃ sarṣapatailasya siddham āśu vyapohati /
AHS, Utt., 30, 25.2 tailaṃ prasādhitaṃ pītaṃ samūlām apacīṃ jayet //
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 30, 33.2 pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ //
AHS, Utt., 30, 37.1 yā vartyo yāni tailāni tan nāḍīṣvapi śasyate /
AHS, Utt., 32, 29.2 ajākṣīraṃ dviguṇitaṃ tailasya kuḍavaṃ pacet //
AHS, Utt., 34, 4.1 sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam /
AHS, Utt., 34, 9.1 tairevābhyañjanaṃ tailaṃ sādhayed vraṇaropaṇam /
AHS, Utt., 34, 10.2 tindukatriphalālodhrair lepastailaṃ ca ropaṇam //
AHS, Utt., 34, 34.2 tailāt prasādhitāddhāryaḥ picur yonau rujāpahaḥ //
AHS, Utt., 34, 42.1 balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet /
AHS, Utt., 34, 53.1 tailaprasthaṃ tad abhyaṅgapicuvastiṣu yojayet /
AHS, Utt., 34, 54.2 yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet //
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā /
AHS, Utt., 34, 60.2 pitte samadhukakṣīrā vāte tailāmlasaṃyutāḥ //
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
AHS, Utt., 36, 87.2 tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ //
AHS, Utt., 37, 20.1 piṇyākena vraṇālepastailābhyaṅgaśca vātike /
AHS, Utt., 37, 81.2 viṣasya vṛddhaye tailam agneriva tṛṇolupam //
AHS, Utt., 38, 37.2 aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ //
AHS, Utt., 39, 19.2 dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam //
AHS, Utt., 39, 36.2 gṛhītvā bharjayet tailaghṛtād dvādaśabhiḥ palaiḥ //
AHS, Utt., 39, 65.1 tailena līḍho māsena vātān hanti sudustarān /
AHS, Utt., 39, 79.1 droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram /
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha /
AHS, Utt., 39, 83.2 kulatthadadhiśuktāni tailābhyaṅgāgnisevanam //
AHS, Utt., 39, 86.2 tattailaṃ saṃbhṛtaṃ bhūyaḥ paced ā salilakṣayāt //
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
AHS, Utt., 39, 91.1 pañcāhāni pibet tailam itthaṃ varjyān vivarjayan /
AHS, Utt., 39, 118.1 tailasarpirvasāmajjakṣīramāṃsarasaiḥ pṛthak /
AHS, Utt., 39, 157.1 pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā /
AHS, Utt., 39, 163.1 māsaṃ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi /
AHS, Utt., 39, 176.1 anenaiva ca kalpena yas tailam upayojayet /
AHS, Utt., 40, 7.2 ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān //
AHS, Utt., 40, 57.2 kṣaudraṃ jayati balāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam //
AHS, Utt., 40, 86.1 vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa /
Bodhicaryāvatāra
BoCA, 7, 70.1 tailapātradharo yadvad asihastair adhiṣṭhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 37.2 tailakumbhasahasraṃ ca rumaṇvān siṃhaśatrave //
BKŚS, 16, 65.2 mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham //
BKŚS, 18, 123.1 śāṭakaṃ cāharan mahyaṃ sthūlaṃ tailamalīmasam /
BKŚS, 18, 123.2 skandhaḥ kaṭukatailena mrakṣitaś ca tayā mama //
BKŚS, 18, 299.1 snānaśāṭakam ānīya sthūlaṃ tailamalīmasam /
BKŚS, 18, 432.2 grīvāsu tailakutupān samāsajata vāṇijāḥ //
BKŚS, 28, 73.2 tāvad balād balātailaṃ nyadhāt kumudikā mayi //
Daśakumāracarita
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
DKCar, 2, 6, 155.1 tayā ca snānaśuddhayā dattatailāmalakaḥ krameṇa sasnau //
Divyāvadāna
Divyāv, 7, 179.0 tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 7, 187.0 tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ //
Divyāv, 19, 507.1 sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum //
Kumārasaṃbhava
KumSaṃ, 7, 9.1 tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām /
Kāmasūtra
KāSū, 4, 1, 32.1 bhojanāvaśiṣṭād gorasād ghṛtakaraṇam tathā tailaguḍayoḥ /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
KāSū, 7, 1, 1.5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca /
KāSū, 7, 1, 1.6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam /
KāSū, 7, 1, 3.7 vacāgaṇḍakāni sahakāratailaliptāni śiṃśapāvṛkṣaskandham utkīrya nidadhyāt /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 20.0 mrakṣayed bhallātakataileneti vyadhanayogāḥ //
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
KāSū, 7, 2, 27.0 etair eva kaṣāyaiḥ pakvena tailena parimardanaṃ ṣaṇmāsyam //
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā //
KāSū, 7, 2, 38.0 etair eva supakvena tailenābhyaṅgāt kṛṣṇīkaraṇaṃ krameṇāsya pratyānayanam //
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
KāSū, 7, 2, 47.0 śravaṇapriyaṃgukātailena dukūlasarpanirmokeṇa vartyā dīpaṃ prajvālya pārśve dīrghīkṛtāni kāṣṭhāni sarpavad dṛśyante //
Kātyāyanasmṛti
KātySmṛ, 1, 511.1 tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
Kūrmapurāṇa
KūPur, 2, 16, 48.2 na tailodakayośchāyāṃ na patnīṃ bhojane sati /
KūPur, 2, 16, 58.1 śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
KūPur, 2, 17, 18.2 piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ //
KūPur, 2, 22, 21.1 tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
KūPur, 2, 33, 46.1 tailābhyakto 'thavā kuryād yadi mūtrapurīṣake /
Laṅkāvatārasūtra
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
Liṅgapurāṇa
LiPur, 1, 70, 74.1 tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam /
LiPur, 2, 50, 35.2 hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet //
LiPur, 2, 52, 10.1 tailenoccāṭanaṃ proktaṃ staṃbhanaṃ madhunā smṛtam /
Matsyapurāṇa
MPur, 63, 15.2 tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave //
MPur, 71, 11.1 evaṃ sampūjya govindamaśnīyāttailavarjitam /
MPur, 78, 6.2 yathāśaktyatha bhuñjīta māṃsatailavivarjitam //
MPur, 96, 20.1 viprāya dattvā bhuñjīta vāgyatastailavarjitam /
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
MPur, 101, 40.1 saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet /
MPur, 127, 17.1 tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai /
MPur, 150, 53.2 mārgaṇair barhipattrāṅgaistailadhautairajihmagaiḥ //
MPur, 150, 57.2 cicheda jyāmathaikena tailadhautena dānavaḥ //
MPur, 150, 194.1 jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam /
MPur, 151, 10.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 153, 75.2 bāṇaṃ ca tailadhautāgramardhacandramajihmagam //
MPur, 153, 77.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 154, 501.2 kadācidgandhatailena gātramabhyajya śailajā //
Nāradasmṛti
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 2, 1, 95.1 tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
NāSmṛ, 2, 12, 81.1 ghṛtenābhyajya gātrāṇi tailenāvikṛtena vā /
NāSmṛ, 2, 15/16, 24.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
NāSmṛ, 2, 19, 30.2 gorasekṣuvikārāṇāṃ tathā lavaṇatailayoḥ //
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 8, 12.1 teṣāṃ pāyanā trividhā kṣārodakataileṣu /
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 16, 18.1 āmatailena trirātraṃ pariṣecayet trirātrācca picuṃ parivartayet /
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 16, 22.1 tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam /
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 28, 10.1 lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ /
Su, Sū., 29, 12.1 tailakardamadigdhāṅgā raktasraganulepanāḥ /
Su, Sū., 29, 39.1 pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam /
Su, Sū., 29, 47.2 khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam //
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Su, Sū., 29, 65.2 kārpāsatailapiṇyākalohāni lavaṇaṃ tilān //
Su, Sū., 31, 25.1 paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ /
Su, Sū., 37, 18.2 śodhanāni ca yojyāni taile dravyāṇi śodhane //
Su, Sū., 37, 26.2 priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe //
Su, Sū., 38, 80.1 ebhir lepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān /
Su, Sū., 44, 4.1 taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā /
Su, Sū., 44, 4.1 taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā /
Su, Sū., 44, 20.2 tailabhṛṣṭān rasānamlaphalair āvāpya sādhayet //
Su, Sū., 44, 48.2 mehagulmānilaśleṣmavibandhāṃstailam eva ca //
Su, Sū., 44, 74.2 tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //
Su, Sū., 44, 75.2 lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam //
Su, Sū., 44, 76.2 eraṇḍatailaṃ triphalākvāthena triguṇena tu //
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 116.1 vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham /
Su, Sū., 45, 117.1 kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu /
Su, Sū., 45, 118.1 kṛmighnam iṅgudītailam īṣattiktaṃ tathā laghu /
Su, Sū., 45, 119.1 vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 121.1 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //
Su, Sū., 45, 122.1 tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 126.1 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 128.1 phalodbhavāni tailāni yānyuktānīha kānicit /
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 130.1 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su, Sū., 45, 130.1 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su, Sū., 45, 130.2 niṣpattestadguṇatvācca tailatvam itareṣvapi //
Su, Sū., 45, 131.2 tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 406.1 vidāhinastailakṛtā guravaḥ kaṭupākinaḥ /
Su, Sū., 46, 424.1 anupānaṃ vadantyeke taile yūṣāmlakāñjikam /
Su, Sū., 46, 524.1 āśukārī tathāśutvāddhāvatyambhasi tailavat /
Su, Śār., 2, 12.1 śukramicchanti kecit tu tailakṣaudranibhaṃ tathā /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 4, 43.1 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 58.1 sarṣapasnehayuktena dhīmāṃstailena śodhayet /
Su, Cik., 1, 58.2 tailenāśudhyamānānāṃ śodhanīyāṃ rasakriyām //
Su, Cik., 1, 72.1 kārayedropaṇaṃ tailaṃ bheṣajaistadyathoditaiḥ /
Su, Cik., 1, 93.1 tailenānena saṃsṛṣṭaṃ śuklamālepayedvraṇam /
Su, Cik., 1, 102.2 tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ //
Su, Cik., 1, 106.1 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca /
Su, Cik., 1, 108.2 dagdhvā tadbhasmatailāmbu sūryapakvaṃ kacāntakṛt //
Su, Cik., 2, 31.2 sīvyedyathoktaṃ tailena srotaścābhipratarpayet //
Su, Cik., 2, 35.1 baddhvā vellitakenāśu tatastailena secayet /
Su, Cik., 2, 37.1 chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena buddhimān /
Su, Cik., 2, 39.1 tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam /
Su, Cik., 2, 41.1 tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe /
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 2, 63.1 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam /
Su, Cik., 2, 64.1 tatastailamidaṃ kuryādropaṇārthaṃ cikitsakaḥ /
Su, Cik., 2, 65.2 balāmūlāni cāhṛtya tailametair vipācayet //
Su, Cik., 2, 69.1 śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam /
Su, Cik., 2, 74.2 saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam //
Su, Cik., 2, 76.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam /
Su, Cik., 2, 78.1 vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam /
Su, Cik., 2, 79.2 tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi //
Su, Cik., 2, 81.2 sarpiṣā nātiśītena balātailena vā punaḥ //
Su, Cik., 2, 84.2 yathālābhaṃ samāhṛtya tailamebhir vipācayet //
Su, Cik., 2, 88.1 tayor eva kaṣāyeṇa tailaṃ śodhanamiṣyate /
Su, Cik., 2, 88.2 kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam //
Su, Cik., 2, 92.1 yathopapatti kartavyaṃ tailametaistu śodhanam /
Su, Cik., 3, 30.2 tailapūrṇe kaṭāhe vā droṇyāṃ vā śāyayennaram //
Su, Cik., 3, 34.2 badhnīyādāmatailena pariṣekaṃ ca kārayet //
Su, Cik., 3, 55.1 ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam /
Su, Cik., 3, 59.2 caturguṇena payasā tattailaṃ vipacedbhiṣak //
Su, Cik., 3, 62.1 ebhistadvipacettailaṃ śāstravinmṛdunāgninā /
Su, Cik., 3, 62.2 etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu //
Su, Cik., 3, 67.1 trapusākṣapriyālānāṃ tailāni madhuraiḥ saha /
Su, Cik., 4, 13.1 dihyāc ca lavaṇāgāradhūmaistailasamanvitaiḥ /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.3 mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam /
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 18.1 tato madhukatailena tasya siñcedbhiṣagvraṇam /
Su, Cik., 8, 18.2 pariṣiñcedgudaṃ cāsya tailair vātarujāpahaiḥ //
Su, Cik., 8, 45.2 etat saṃbhṛtya saṃbhāraṃ tailaṃ dhīro vipācayet //
Su, Cik., 8, 46.2 ropaṇārthaṃ hitaṃ tailaṃ bhagandaravināśanam //
Su, Cik., 8, 47.2 tailaṃ ghṛtaṃ vā tatpakvaṃ bhagandaravināśanam //
Su, Cik., 8, 49.1 madhūcchiṣṭasamāyuktaistailametair vipācayet /
Su, Cik., 8, 51.1 jyotiṣmatīṃ ca saṃbhṛtya tailaṃ dhīro vipācayet /
Su, Cik., 8, 51.2 etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare //
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Su, Cik., 9, 17.1 kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam /
Su, Cik., 9, 18.2 tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam //
Su, Cik., 9, 24.2 saṃpracchitaṃ tadbahuśaḥ kilāsaṃ tailena siktaṃ kaṭunā prayāti //
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Cik., 9, 53.1 kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayor vā /
Su, Cik., 9, 56.2 mūtrapiṣṭaiḥ pacedetaistailaṃ kuṣṭhavināśanam //
Su, Cik., 9, 62.1 gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam /
Su, Cik., 9, 64.1 mahāvajrakamityetannāmnā tailaṃ mahāguṇam /
Su, Cik., 9, 64.2 pittāvāpair mūtrapiṣṭaistailaṃ lākṣādikaiḥ kṛtam //
Su, Cik., 9, 68.1 kuryāttailāni sarpīṃṣi pradehodgharṣaṇāni ca /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 13, 23.1 tattailaṃ saṃhṛtaṃ bhūyaḥ paced ā toyasaṃkṣayāt /
Su, Cik., 13, 25.1 mantrapūtasya tailasya pibenmātrāṃ yathābalam /
Su, Cik., 13, 28.1 pañcāhaṃ prapibettailamanena vidhinā naraḥ /
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 18.2 tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak //
Su, Cik., 15, 30.2 aṣṭāvaṣṭau śubhā bhāgāstailādekastadekataḥ //
Su, Cik., 15, 40.2 tailamutpādya tatkvāthaśatapākaṃ kṛtaṃ śubham //
Su, Cik., 15, 45.1 tailāni madhuke kuryāt prasāriṇyāṃ ca buddhimān /
Su, Cik., 15, 46.1 śatapākaṃ tatastena tilatailaṃ pacedbhiṣak /
Su, Cik., 15, 46.2 balātailasya kalkāṃstu supiṣṭāṃstatra dāpayet //
Su, Cik., 15, 47.2 balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ //
Su, Cik., 16, 4.1 vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ /
Su, Cik., 16, 8.2 tailair bhadrādimadhukasaṃyuktaiḥ pratipūrayet //
Su, Cik., 16, 26.2 kuryāttailaṃ sagomūtraṃ hitaṃ tatra sasaindhavam //
Su, Cik., 16, 43.2 etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 20.1 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca /
Su, Cik., 17, 25.2 phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam //
Su, Cik., 17, 27.2 kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ //
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 17, 41.1 tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu /
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 7.2 śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena //
Su, Cik., 18, 16.2 śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam //
Su, Cik., 18, 20.1 tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham /
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 23.1 śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu /
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 18, 40.1 śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam /
Su, Cik., 18, 42.1 vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe /
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Cik., 18, 47.1 tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ /
Su, Cik., 18, 49.2 daśārdhasaṃkhyair lavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham //
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 19, 5.2 kośāmratilvakairaṇḍaphalatailāni vā naram //
Su, Cik., 19, 6.1 sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam /
Su, Cik., 19, 7.2 yaṣṭīmadhukasiddhena tatastailena yojayet //
Su, Cik., 19, 10.2 śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam //
Su, Cik., 19, 14.1 pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate /
Su, Cik., 19, 17.2 badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet //
Su, Cik., 19, 34.1 surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet /
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 53.2 māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam //
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 19, 60.1 pibet sarṣapatailaṃ vā ślīpadānāṃ nivṛttaye /
Su, Cik., 19, 67.1 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam /
Su, Cik., 20, 10.2 madhurauṣadhasiddhena tatastailena ropayet //
Su, Cik., 20, 13.2 ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam //
Su, Cik., 20, 18.2 vacādārvīsarṣapair vā tailaṃ vā naktamālajam //
Su, Cik., 20, 22.2 siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam //
Su, Cik., 20, 27.1 tailamabhyañjane śastamindraluptāpahaṃ param /
Su, Cik., 20, 29.2 indraluptāpahaṃ tailamabhyaṅge ca praśasyate /
Su, Cik., 20, 55.2 etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam //
Su, Cik., 20, 63.1 paktvā tasmin pacettailaṃ vātaghnauṣadhasaṃyutam /
Su, Cik., 21, 3.2 kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam //
Su, Cik., 21, 6.2 tailena triphalālodhratindukāmrātakena tu //
Su, Cik., 21, 7.2 kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate //
Su, Cik., 21, 10.1 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate /
Su, Cik., 21, 14.2 pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram //
Su, Cik., 21, 16.1 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām /
Su, Cik., 22, 4.2 mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam //
Su, Cik., 22, 33.1 tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim /
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 22, 63.1 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam /
Su, Cik., 22, 68.1 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ /
Su, Cik., 22, 76.2 vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛtair api //
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Cik., 24, 7.2 kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca //
Su, Cik., 24, 28.2 sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet //
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 25, 15.2 sarpistailavasāmajjamadhūcchiṣṭāni pācayet //
Su, Cik., 25, 17.2 siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam //
Su, Cik., 25, 18.2 tailaṃ kulīragodhābhyāṃ vasayā saha pācitam //
Su, Cik., 25, 20.2 cūrṇair udvartanaiḥ pālīṃ tailāktām avacūrṇayet //
Su, Cik., 25, 21.1 lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet /
Su, Cik., 25, 23.1 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 25, 25.1 lopākānūpamajjānaṃ vasāṃ tailaṃ navaṃ ghṛtam /
Su, Cik., 25, 30.1 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena /
Su, Cik., 25, 34.2 lauhe supātre vinidhāya tailamakṣodbhavaṃ tacca pacet prayatnāt //
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 28, 18.1 vāsāmūlatulākvāthe tailam āvāpya sādhitam /
Su, Cik., 29, 12.20 tato 'sya balātailamabhyaṅgārthe 'vacāryam /
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 13.2 pheno 'timātraṃ tailasya śeṣaṃ ghṛtavadādiśet //
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 31, 16.2 pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye //
Su, Cik., 31, 16.2 pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 35, 17.2 āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet //
Su, Cik., 36, 41.2 sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam //
Su, Cik., 37, 7.1 ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam /
Su, Cik., 37, 9.1 supiṣṭair dviguṇakṣīraṃ tailaṃ toyacaturguṇam /
Su, Cik., 37, 13.2 piṣṭaistailaṃ pacet kṣīrapañcamūlarasānvitam //
Su, Cik., 37, 17.2 sakṣīraṃ vipacettailaṃ mārutāmayanāśanam //
Su, Cik., 37, 21.2 jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam //
Su, Cik., 37, 25.1 piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇāṣṭaguṇena tu /
Su, Cik., 37, 28.1 tailapādaṃ pacet sarpiḥ payasāṣṭaguṇena ca /
Su, Cik., 37, 31.2 piṣṭaistailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca //
Su, Cik., 37, 34.2 tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam //
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam //
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam //
Su, Cik., 37, 41.2 tailameraṇḍatailaṃ vā muṣkakādirasāplutam //
Su, Cik., 37, 41.2 tailameraṇḍatailaṃ vā muṣkakādirasāplutam //
Su, Cik., 37, 46.2 bilvayaṣṭyāhvamadanaphalatailair yathākramam //
Su, Cik., 37, 110.1 svabhyaktabastimūrdhānaṃ tailenoṣṇena mānavam /
Su, Cik., 38, 49.1 kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ /
Su, Cik., 38, 62.1 kaṭutailamadhukṣāramūtratailāmlasaṃyutaiḥ /
Su, Cik., 38, 65.1 pāṭhāmāgadhikendrāhvaistailakṣāramadhuplutaiḥ /
Su, Cik., 38, 69.2 kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ //
Su, Cik., 38, 100.1 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ /
Su, Cik., 38, 102.1 vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ /
Su, Cik., 38, 104.1 pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu /
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Su, Cik., 39, 24.1 tailapūrṇāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ /
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Su, Cik., 40, 57.2 śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Ka., 1, 67.1 karṇatailagate śrotravaiguṇyaṃ śophavedane /
Su, Ka., 5, 18.2 na pibettailakaulatthamadyasauvīrakāṇi ca //
Su, Ka., 5, 53.1 tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ /
Su, Ka., 7, 52.2 palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ //
Su, Ka., 7, 65.2 siñcettailena koṣṇena te hi vātaprakopakāḥ //
Su, Ka., 8, 72.2 śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī //
Su, Utt., 9, 10.1 snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ /
Su, Utt., 9, 11.1 nasyādiṣu sthirākṣīramadhuraistailamiṣyate /
Su, Utt., 9, 22.1 ghṛtena jīvanīyena nasyaṃ tailena cāṇunā /
Su, Utt., 17, 26.1 plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute /
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 30.1 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam /
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 17, 32.2 gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam //
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 18, 88.1 tailamadyavasāmajjasarvagandhodakeṣu ca /
Su, Utt., 21, 10.1 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt /
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 21, 20.2 kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ //
Su, Utt., 21, 21.1 yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari /
Su, Utt., 21, 23.1 arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān /
Su, Utt., 21, 32.1 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi /
Su, Utt., 21, 33.1 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam /
Su, Utt., 21, 35.2 gavāṃ mūtreṇa bilvāni piṣṭvā tailaṃ vipācayet //
Su, Utt., 21, 38.1 bilvāmbugāḍhaṃ tattailaṃ bādhirye karṇapūraṇam /
Su, Utt., 21, 45.2 kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam //
Su, Utt., 21, 47.2 pūraṇārthaṃ praśaṃsanti tailaṃ vā tair vipācitam //
Su, Utt., 21, 49.1 pacettailaṃ tadāsrāvamavagṛhṇāti pūraṇāt /
Su, Utt., 21, 50.2 nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ //
Su, Utt., 21, 54.1 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam /
Su, Utt., 21, 55.1 prakledya dhīmāṃstailena svedena pravilāyya ca /
Su, Utt., 23, 5.1 etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ dhīmān nasyahetoḥ paceta /
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 24, 30.1 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam /
Su, Utt., 24, 32.2 tailamebhir vipakvaṃ tu nasyamasyopakalpayet //
Su, Utt., 24, 35.2 tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān //
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 24, 41.2 yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ //
Su, Utt., 26, 3.2 payo'nupānaṃ seveta ghṛtaṃ tailamathāpi vā //
Su, Utt., 26, 5.1 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ /
Su, Utt., 26, 7.2 snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam //
Su, Utt., 26, 35.2 sarpistailayuto lepo dvayorapi sukhāvahaḥ //
Su, Utt., 26, 42.2 madhutailasamāyuktaiḥ śirāṃsyativirecayet //
Su, Utt., 26, 43.1 paścātsarṣapatailena tato nasyaṃ prayojayet /
Su, Utt., 27, 19.1 sarṣapān prakiretteṣāṃ tailair dīpaṃ ca kārayet /
Su, Utt., 28, 4.1 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam /
Su, Utt., 29, 4.1 sarvagandhavipakvaṃ tu tailamabhyañjane hitam /
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 31, 4.1 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca /
Su, Utt., 32, 4.2 kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate //
Su, Utt., 33, 4.1 tathā sarjarasaścaiva tailārtham upadiśyate /
Su, Utt., 34, 4.2 kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet //
Su, Utt., 35, 4.2 tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ //
Su, Utt., 36, 4.2 pacettailaṃ sagomūtrair dadhimastvamlakāñjikaiḥ //
Su, Utt., 38, 23.2 nikṣipeddhārayeccāpi picutailamatandritaḥ //
Su, Utt., 39, 210.2 sarpirmadhvabhayātailaleho 'yaṃ sarvajaṃ jvaram //
Su, Utt., 39, 256.2 ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt //
Su, Utt., 39, 258.2 sādhitaṃ tailamabhyaṅgādāśu jīrṇajvarāpaham //
Su, Utt., 39, 263.2 pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam //
Su, Utt., 39, 273.1 kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate /
Su, Utt., 39, 287.1 amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet /
Su, Utt., 39, 287.2 etat prahlādanaṃ tailaṃ jvaradāhavināśanam //
Su, Utt., 39, 305.1 kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ /
Su, Utt., 39, 316.1 vinā tailaṃ ta eva syuryojyā mārutaje jvare /
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 40, 56.2 dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ //
Su, Utt., 40, 108.2 madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam //
Su, Utt., 40, 110.1 dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute /
Su, Utt., 40, 112.2 bhavettasmāddhitaṃ teṣāṃ gude tailāvacāraṇam //
Su, Utt., 40, 125.2 sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat //
Su, Utt., 40, 132.2 sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam //
Su, Utt., 40, 133.1 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca /
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 40, 145.1 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam /
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 152.2 yathā yathā satailaḥ syādvātaśāntistathā tathā //
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 40, 155.2 gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni //
Su, Utt., 41, 36.2 gṛdhrāṃśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān //
Su, Utt., 41, 40.2 drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī //
Su, Utt., 42, 22.1 ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi /
Su, Utt., 42, 23.2 tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite //
Su, Utt., 42, 45.2 tailena śamayet pīto gulmaṃ pavanasaṃbhavam //
Su, Utt., 42, 90.2 cirabilvāṅkurān vāpi tailabhṛṣṭāṃstu bhakṣayet //
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena vā punaḥ /
Su, Utt., 42, 122.2 eraṇḍatailamathavā madyamastupayorasaiḥ //
Su, Utt., 43, 14.2 vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ //
Su, Utt., 43, 17.1 sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam /
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 47, 52.1 sarpistailavasāmajjadadhibhṛṅgarasair yutam /
Su, Utt., 51, 30.1 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe /
Su, Utt., 51, 42.1 lihyāttailena tulyāni śvāsārto hitabhojanaḥ /
Su, Utt., 51, 44.2 bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm //
Su, Utt., 51, 48.2 āktaṃ lavaṇatailābhyāṃ tairasya grathitaḥ kaphaḥ //
Su, Utt., 52, 39.2 dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat //
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 53, 15.2 lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā //
Su, Utt., 54, 17.2 māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ //
Su, Utt., 54, 28.2 surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate //
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Su, Utt., 55, 41.2 taṃ tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet //
Su, Utt., 56, 27.2 eṣveva tailena ca sādhitena prāptaṃ yadi syādanuvāsayecca //
Su, Utt., 58, 46.2 pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā //
Su, Utt., 58, 52.1 tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu /
Su, Utt., 59, 18.2 tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpyanuvāsanam //
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Su, Utt., 60, 42.2 bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam //
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 61, 24.1 caturguṇe gavāṃ mūtre tailābhyañjane hitam /
Su, Utt., 61, 25.1 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam /
Su, Utt., 62, 16.2 sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā //
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Su, Utt., 64, 25.1 tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Su, Utt., 65, 9.2 yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ /
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.14 sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 7, 28.1 dāruṇyagniryathā tailaṃ tile tadvatpumān api /
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
ViPur, 3, 11, 118.1 tailastrīmāṃsasaṃbhogī parvasveteṣu vai pumān /
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 6, 5, 48.1 kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame /
Viṣṇusmṛti
ViSmṛ, 3, 97.2 vistīryate yaśo loke tailabindur ivāmbhasi //
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 43, 38.1 kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit /
ViSmṛ, 44, 23.1 tailaṃ tailapāyikaḥ //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
ViSmṛ, 64, 12.1 na tailavat saṃspṛśet //
ViSmṛ, 66, 11.1 na ghṛtatailaṃ vinā kiṃcana dīpārthe //
ViSmṛ, 71, 23.1 na tailodakayoḥ svāṃ chāyām //
ViSmṛ, 79, 8.1 ghṛtaṃ tailaṃ vā dadyāt //
ViSmṛ, 90, 22.1 vāmapārśve tilatailayutāṃ sāṣṭāṃ dattvā śvetena samagreṇa vāsasā //
ViSmṛ, 92, 16.1 ghṛtamadhutailapradānenārogyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 284.1 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
YāSmṛ, 3, 211.2 tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ //
YāSmṛ, 3, 211.2 tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ //
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
Śivasūtra
ŚSūtra, 3, 20.1 triṣu caturthaṃ tailavad āsecyam //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.1 yāti tailaṃ ca kaṭutāṃ kaṭukāpi na pippalī /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 22.0 tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.1 madhuraskandhanirdiṣṭaghṛtatailaguḍādiṣu /
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 2.0 tailād vasā tato majjā tataḥ sarpiḥ pittaghnam //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 3.0 sarpiṣo majjā tato vasā tatas tailaṃ vātaghnaṃ kaphaghnaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 4.0 snehanasādhye pittaroge 'pi tailasyābhyanujñārthaṃ pittaghnatvam uktam //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 3.0 tena ghṛtatailābhyāṃ yamakaḥ ghṛtatailavasābhis trivṛtaḥ sarvair mahān //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 3.0 tena ghṛtatailābhyāṃ yamakaḥ ghṛtatailavasābhis trivṛtaḥ sarvair mahān //
Ayurvedarasāyana zu AHS, Sū., 16, 9.2, 1.0 tailasya viṣayam āha granthītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 1.0 snehānāṃ kālavibhāgam āha tailam ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 182.2 piṇḍī turuṣkajaṃ tailaṃ pirāyākaṃ kṛtrimaṃ kapiḥ //
AṣṭNigh, 1, 328.1 tailam abhyañjanavaraṃ tilajaṃ tilasambhavam /
AṣṭNigh, 1, 379.1 hasantikāṅgāradhānī tailapātraṃ kutūḥ smṛtā /
Bhāgavatapurāṇa
BhāgPur, 10, 5, 7.1 gāvo vṛṣā vatsatarā haridrātailarūṣitāḥ /
BhāgPur, 10, 5, 12.2 haridrācūrṇatailādbhiḥ siñcantyo 'janamujjaguḥ //
Bhāratamañjarī
BhāMañj, 13, 1514.1 pratibuddho 'tha tailena śatapātena bhūbhujā /
BhāMañj, 13, 1676.1 pippalastailaharaṇāt phalastainyātpipīlakaḥ /
BhāMañj, 18, 10.2 lohitailavasākumbhakūṭaśalmalidāruṇe //
Garuḍapurāṇa
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 79, 2.1 ākāśaśuddhaṃ tailākhyamutpannaṃ sphaṭikaṃ tataḥ /
GarPur, 1, 100, 9.2 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu //
GarPur, 1, 104, 4.2 tailāhārī tailapāyī pūtivaktrastu sūcakaḥ //
GarPur, 1, 121, 6.2 tailavarji viṣṇulokaṃ viṣṇubhāk kṛcchrapādakṛt //
GarPur, 1, 167, 61.2 vaṭikā ghṛtatailaṃ vā kaṣāyaḥ śoṣaroganut /
GarPur, 1, 168, 50.1 etaistailāni sarpoṣi pralepādalakāṃ jayet /
Hitopadeśa
Hitop, 0, 32.2 anudyogena tailāni tilebhyo nāptum arhati //
Kathāsaritsāgara
KSS, 1, 4, 47.2 kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam //
KSS, 1, 4, 53.1 ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam /
KSS, 1, 4, 57.2 tathaiva hṛtavastrādistailakajjalamardanaiḥ //
KSS, 6, 1, 43.2 tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ //
KSS, 6, 1, 44.2 tailabindunipātaśca rakṣaṇīyastvayā suta //
KSS, 6, 1, 45.1 nipatiṣyati yadyekastailabinduritastava /
KSS, 6, 1, 47.1 vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim /
KSS, 6, 1, 48.1 nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
KSS, 6, 1, 50.1 ahaṃ hyekāvadhānena tailaleśaparicyutam /
KSS, 6, 1, 51.2 dṛśyatailaikacittena na tvayā kiṃcid īkṣitam //
Kṛṣiparāśara
KṛṣiPar, 1, 99.3 baddhvā śyāmalatāṃ śṛṅge liptvā tailaharidrayā //
KṛṣiPar, 1, 102.2 tailaṃ haridrayā yuktaṃ militvā kṛṣakaiḥ saha //
KṛṣiPar, 1, 163.1 ghṛtaṃ tailaṃ ca takraṃ ca pradīpaṃ lavaṇaṃ tathā /
KṛṣiPar, 1, 225.2 anyonyaṃ lepanaṃ kuryustailaiḥ pakvaiḥ sugandhibhiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 41.3 vātāsram ugraṃ rubutailamiśrā śuṃṭhyāmavātaṃ śamayed guḍūcī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
Narmamālā
KṣNarm, 2, 6.2 sugandhitailatāmbūladhūpādivyayakāriṇaḥ //
KṣNarm, 3, 4.2 vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam //
KṣNarm, 3, 57.1 tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 6.0 pratisaṃskartāpīha tantre nāgārjuna tenārtavasyāgneyatvam tailam sāro tenārtavasyāgneyatvam iti eva //
NiSaṃ zu Su, Utt., 1, 8.1, 20.0 ghṛtadagdhastailadagdhastāmradagdho na lohadagdha vyākhyātaśca //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Rasahṛdayatantra
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 5, 38.2 taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram //
RHT, 5, 43.2 pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam //
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
RHT, 5, 55.1 pāko vaṭakavidhinā kartavyastailayogena /
RHT, 10, 13.1 kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /
RHT, 12, 7.2 eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //
RHT, 16, 3.1 jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt /
RHT, 16, 6.2 tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //
RHT, 16, 7.2 tailārdrapaṭena tato bījaṃ prakṣipya samakālam //
RHT, 16, 18.1 niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /
RHT, 18, 8.1 tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /
RHT, 18, 17.1 kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /
RHT, 18, 18.1 sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /
RHT, 18, 44.1 bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /
RHT, 18, 62.1 dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
RHT, 18, 64.2 kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile //
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 13.1 suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram /
RHT, 19, 14.1 ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān /
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
Rasamañjarī
RMañj, 3, 15.1 tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /
RMañj, 3, 70.2 cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //
RMañj, 3, 82.2 ūrubūkasya tailena tataḥ kāryā sucakrikā //
RMañj, 5, 2.1 taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /
RMañj, 5, 67.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /
RMañj, 6, 18.2 vṛntākatailabilvāni kāravellaṃ ca varjayet //
RMañj, 6, 239.2 lihed eraṇḍatailena hyanupānaṃ sukhāvaham //
RMañj, 6, 269.2 vākucītailakarṣaikaṃ sakṣaudramanupāyayet //
RMañj, 7, 23.2 tataścullyāṃ lohapātre taile dhattūrasaṃyute //
RMañj, 8, 21.2 dvayostulyena tailena pacenmṛdvagninā kṣaṇam //
RMañj, 8, 22.1 tailatulye bhṛṅgarase tattailaṃ tu vipācayet /
RMañj, 8, 22.1 tailatulye bhṛṅgarase tattailaṃ tu vipācayet /
RMañj, 8, 25.2 tattailaṃ grāhayedyantre tena syāt keśarañjanam //
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 8, 28.2 tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ //
RMañj, 9, 36.1 muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam /
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
Rasaprakāśasudhākara
RPSudh, 1, 124.1 ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /
RPSudh, 1, 126.1 paṭena gālitaṃ kṛtvā tailamadhye niyojayet /
RPSudh, 1, 126.2 sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //
RPSudh, 1, 126.2 sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
RPSudh, 1, 140.2 bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //
RPSudh, 1, 140.2 bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //
RPSudh, 1, 141.1 hayamāraśiphātailam abdheḥśoṣakatailakam /
RPSudh, 1, 141.2 etānyanyāni tailāni viddhi vedhakarāṇi ca //
RPSudh, 2, 10.2 pācito'sau mahātaile dhūrtataile 'nnarāśike //
RPSudh, 2, 32.2 bharjayeddhūrtatailena saptāhājjāyate mukham //
RPSudh, 2, 81.1 khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 80.1 bhallātakabhave taile khuraṃ śudhyati ḍhālitam /
RPSudh, 5, 46.2 madhutailavasājyeṣu daśavārāṇi ḍhālayet //
RPSudh, 6, 44.1 saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /
RPSudh, 6, 44.2 apāmārgakṣāratoyaistailena maricena ca //
RPSudh, 8, 14.2 ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ //
RPSudh, 11, 69.2 ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai //
RPSudh, 11, 79.1 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca /
RPSudh, 11, 101.1 paścāttaṃ mardayeddhīmān tailenairaṇḍajena vai /
RPSudh, 11, 102.2 atasītilatailena kācakūpyāṃ nidhāpayet //
RPSudh, 11, 118.2 eraṇḍataile ghṛṣṭaṃ taddhāritaṃ kharpare vare //
Rasaratnasamuccaya
RRS, 2, 36.1 madhutailavasājyeṣu drāvitaṃ parivāpitam /
RRS, 2, 78.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
RRS, 2, 83.1 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
RRS, 2, 88.1 eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /
RRS, 2, 126.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 3, 30.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RRS, 3, 35.1 kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
RRS, 3, 38.1 dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
RRS, 3, 38.2 athāpāmārgatoyena satailamaricena hi //
RRS, 3, 44.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRS, 3, 84.2 kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //
RRS, 4, 75.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 31.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 129.1 yatpātrādhyuṣite toye tailabindurna sarpati /
RRS, 5, 162.1 bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /
RRS, 5, 232.3 tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //
RRS, 5, 234.3 tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //
RRS, 5, 237.1 adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /
RRS, 5, 237.2 evaṃ kandukayantreṇa sarvatailānyupāharet //
RRS, 5, 238.0 aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //
RRS, 5, 240.0 apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //
RRS, 5, 241.0 mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //
RRS, 5, 242.0 kvāthai raktāpāmārgasya vākucītailamāharet //
RRS, 5, 243.3 dhānyarāśigataṃ paścāduddhṛtya tailamāharet //
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 8, 88.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RRS, 10, 73.2 etebhyastailamādāya rasakarmaṇi yojayet //
RRS, 11, 128.1 kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /
RRS, 11, 132.2 abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ //
RRS, 12, 75.2 tatastailena taṃ liptvā nirvāte saṃniveśayet //
RRS, 12, 80.2 tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca //
RRS, 12, 80.2 tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca //
RRS, 13, 88.1 āranālaṃ ca tailaṃ ca saṃsargaṃ ca vivarjayet /
RRS, 13, 91.1 śūlam eraṇḍatailena pāṇḍuśophaṃ sagugguluḥ /
RRS, 14, 5.2 taile pacettataḥ samyak cūrṇe vā pariśodhayet //
RRS, 15, 31.1 tato bhallātakītailaṃ hṛtaṃ pātālayantrataḥ /
RRS, 15, 32.1 prasthamātraṃ hi tattailaṃ jārayed atiyatnataḥ /
RRS, 15, 32.2 tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet //
RRS, 15, 86.1 pīlutailena saṃliptā vartikā gudamadhyagā /
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 80.1 ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet /
RRS, 16, 121.1 vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
Rasaratnākara
RRĀ, R.kh., 1, 2.1 rasoparasalohānāṃ tailamūlaphalaiḥ saha /
RRĀ, R.kh., 2, 2.5 svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /
RRĀ, R.kh., 2, 39.1 vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
RRĀ, R.kh., 3, 3.2 tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 5.2 svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //
RRĀ, R.kh., 3, 9.1 śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /
RRĀ, R.kh., 3, 11.2 mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //
RRĀ, R.kh., 5, 8.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 7, 4.1 tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 7.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 22.1 eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /
RRĀ, R.kh., 7, 29.1 vyāpayatyaṅgam aṅgāni tailabindurivāmbhasi /
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 34.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //
RRĀ, R.kh., 9, 2.1 pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /
RRĀ, R.kh., 10, 1.1 tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale /
RRĀ, R.kh., 10, 1.2 yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 10, 3.1 sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet /
RRĀ, R.kh., 10, 4.1 grāhyaṃ dhattūravat tailamekaikasya pṛthak pṛthak /
RRĀ, R.kh., 10, 4.2 yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam //
RRĀ, R.kh., 10, 5.1 tathā sarvatra tailāni saṃgrāhyānyauṣadhāntaraiḥ /
RRĀ, R.kh., 10, 5.2 aṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā //
RRĀ, R.kh., 10, 6.2 apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, R.kh., 10, 7.2 kvāthena raktamārgasya vākucītailamāharet //
RRĀ, R.kh., 10, 8.1 kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet /
RRĀ, R.kh., 10, 8.2 kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet //
RRĀ, R.kh., 10, 10.2 mardayitvātape tailaṃ gṛhṇīyātpīḍane sati //
RRĀ, R.kh., 10, 12.1 dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
RRĀ, R.kh., 10, 13.1 dinaikaṃ ca tato yantre tailaṃ grāhyaṃ ca tailake /
RRĀ, R.kh., 10, 14.2 uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt //
RRĀ, R.kh., 10, 15.2 jyotiṣmatyutthabījānām ātape tailamāharet //
RRĀ, R.kh., 10, 16.2 āmrātavatprakartavyaṃ tatastailaṃ pṛthak pṛthak //
RRĀ, R.kh., 10, 17.2 dinaikaṃ tailayantreṇa tailamākṛṣya yojayet //
RRĀ, R.kh., 10, 17.2 dinaikaṃ tailayantreṇa tailamākṛṣya yojayet //
RRĀ, R.kh., 10, 19.2 dhārayedātape tīvre mukhāt tailaṃ samāharet //
RRĀ, R.kh., 10, 23.2 ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RRĀ, R.kh., 10, 24.2 tailaṃ samastabījānāṃ grāhayedātape khare //
RRĀ, R.kh., 10, 25.2 sarvabījeṣu vā tailaṃ grāhyaṃ pātālayantrake //
RRĀ, R.kh., 10, 31.1 raktasarṣapatailena liptaṃ vāsasi dhārayet /
RRĀ, Ras.kh., 1, 15.2 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ //
RRĀ, Ras.kh., 2, 43.2 sarvaṃ vātāritailena miśraṃ karṣaṃ lihet sadā //
RRĀ, Ras.kh., 2, 54.2 ṣaḍvāraṃ cāṅkulītailair bhāvayitvātha bhakṣayet //
RRĀ, Ras.kh., 2, 117.1 sarvaṃ pālāśatailena mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 120.1 pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam /
RRĀ, Ras.kh., 2, 131.2 palāśakuḍmaladrāvaistattailaiśca dinatrayam //
RRĀ, Ras.kh., 3, 47.2 pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam //
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 3, 66.1 kākatuṇḍībījatailaṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 3, 73.1 palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam /
RRĀ, Ras.kh., 3, 82.2 karṣaṃ jyotiṣmatītailaṃ krāmaṇārthaṃ pibetsadā //
RRĀ, Ras.kh., 3, 95.1 bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu /
RRĀ, Ras.kh., 3, 104.1 tailaṃ vātāribījotthaṃ gokṣīrair niṣkamātrakam /
RRĀ, Ras.kh., 3, 204.1 goghṛtaṃ naratailaṃ ca samabhāgena melayet /
RRĀ, Ras.kh., 4, 31.2 kāntabhasma samaṃ gandhaṃ tailair jyotiṣmatībhavaiḥ //
RRĀ, Ras.kh., 4, 51.1 brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam /
RRĀ, Ras.kh., 4, 83.1 mūlānāṃ katakotthānāṃ tailaṃ pātālayantrake /
RRĀ, Ras.kh., 4, 83.2 grāhayedgarbhayantre vā tattailaṃ kṣālayejjalaiḥ //
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 4, 95.1 eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ /
RRĀ, Ras.kh., 4, 95.2 tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet //
RRĀ, Ras.kh., 4, 96.2 tailārdhaniṣke tannasye kṛte syātpūrvavatphalam //
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, Ras.kh., 4, 98.2 grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet //
RRĀ, Ras.kh., 4, 99.1 nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham /
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 5, 34.1 samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet /
RRĀ, Ras.kh., 5, 35.2 tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 38.2 tattulyena ca tailena bhṛṅgarājarasena ca //
RRĀ, Ras.kh., 5, 39.1 pacettailāvaśeṣaṃ tatsnigdhabhāṇḍe nirodhayet /
RRĀ, Ras.kh., 5, 43.2 tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 46.1 saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet /
RRĀ, Ras.kh., 5, 46.2 pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam //
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 5, 54.2 bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam //
RRĀ, Ras.kh., 5, 62.3 taccūrṇayuktatailasya lepācchuklā bhavanti hi //
RRĀ, Ras.kh., 5, 64.1 tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai /
RRĀ, Ras.kh., 5, 70.1 tailena sarvaromāṇi keśān saṃlepayettryaham /
RRĀ, Ras.kh., 6, 13.2 tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet //
RRĀ, Ras.kh., 6, 68.1 tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt /
RRĀ, Ras.kh., 7, 5.1 tataś cullyāṃ lohapātre taile dhattūrasambhave /
RRĀ, Ras.kh., 7, 11.1 viṣamuṣṭikatailena liptaliṅgo hy anena vai /
RRĀ, Ras.kh., 7, 14.2 varamaṅkolatailena nābhilepo'pi vīryadhṛk //
RRĀ, Ras.kh., 7, 16.1 caṭakānaṅkulītailaiḥ pādādhaḥ saṃpralepayet /
RRĀ, Ras.kh., 7, 22.2 dīpaṃ sūkaratailena vīryastambhakaraṃ nṛṇām //
RRĀ, Ras.kh., 7, 28.1 bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ /
RRĀ, Ras.kh., 7, 33.2 kṛṣṇadhattūratailena pāradaṃ gharṣayeddinam //
RRĀ, Ras.kh., 7, 60.1 pācayettilatailena mardayettena pūrvavat /
RRĀ, Ras.kh., 7, 61.1 jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam /
RRĀ, Ras.kh., 7, 67.2 taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt //
RRĀ, Ras.kh., 7, 72.1 tilatailena tattailamardanādvardhate khalu /
RRĀ, Ras.kh., 7, 72.1 tilatailena tattailamardanādvardhate khalu /
RRĀ, Ras.kh., 8, 118.1 tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ /
RRĀ, V.kh., 2, 48.2 gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //
RRĀ, V.kh., 3, 39.2 nṛtaile gandhataile vā mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 40.2 tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //
RRĀ, V.kh., 3, 64.2 matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //
RRĀ, V.kh., 3, 69.0 karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //
RRĀ, V.kh., 3, 76.1 atha śuddhasya gandhasya tailapātanamucyate /
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 4, 10.2 veṣṭyam aṅgulitailena sūryatāpena śoṣitam //
RRĀ, V.kh., 5, 28.2 secayet kuṅkuṇītaile raktavargeṇa vāpitam //
RRĀ, V.kh., 5, 55.1 drāvayitvā kṣipettaile putrajīvotthite punaḥ /
RRĀ, V.kh., 6, 9.2 śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //
RRĀ, V.kh., 6, 23.2 tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ //
RRĀ, V.kh., 6, 24.1 tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /
RRĀ, V.kh., 6, 43.2 mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //
RRĀ, V.kh., 6, 68.1 dinamaṅkolatailena pūrvavacca krameṇa tu /
RRĀ, V.kh., 7, 16.1 snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /
RRĀ, V.kh., 7, 83.1 kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /
RRĀ, V.kh., 7, 126.2 jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt //
RRĀ, V.kh., 8, 2.2 samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //
RRĀ, V.kh., 8, 8.1 putrajīvotthatailena saptavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 10.2 ādāya drāvayed bhūmau pūrvatailena secayet //
RRĀ, V.kh., 8, 122.1 tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /
RRĀ, V.kh., 8, 122.2 cālayellohapātre tu tailaṃ yāvattu jīryate //
RRĀ, V.kh., 8, 123.1 ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
RRĀ, V.kh., 8, 126.1 dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /
RRĀ, V.kh., 8, 132.1 guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /
RRĀ, V.kh., 8, 132.2 tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //
RRĀ, V.kh., 10, 24.1 sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /
RRĀ, V.kh., 10, 24.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RRĀ, V.kh., 10, 24.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RRĀ, V.kh., 10, 36.1 rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /
RRĀ, V.kh., 10, 36.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //
RRĀ, V.kh., 10, 36.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //
RRĀ, V.kh., 10, 38.2 tailamekaṃ samādāya maṇḍūkavasayā samam //
RRĀ, V.kh., 10, 39.2 eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //
RRĀ, V.kh., 10, 42.1 pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam /
RRĀ, V.kh., 10, 43.1 dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam /
RRĀ, V.kh., 10, 44.1 grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /
RRĀ, V.kh., 10, 49.2 rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /
RRĀ, V.kh., 12, 13.1 jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam /
RRĀ, V.kh., 12, 17.1 tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
RRĀ, V.kh., 13, 73.3 mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat //
RRĀ, V.kh., 13, 90.1 kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /
RRĀ, V.kh., 15, 21.2 raktavargasamāyukte taile jyotiṣmatībhave /
RRĀ, V.kh., 15, 42.2 karaṃjatailamadhye tu daśarātraṃ tu dhārayet //
RRĀ, V.kh., 15, 43.1 prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /
RRĀ, V.kh., 16, 13.3 tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai //
RRĀ, V.kh., 16, 14.2 tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //
RRĀ, V.kh., 16, 14.2 tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //
RRĀ, V.kh., 16, 22.1 bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet /
RRĀ, V.kh., 16, 30.1 bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /
RRĀ, V.kh., 17, 2.1 śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /
RRĀ, V.kh., 17, 33.1 narakeśodbhavaistailaiḥ secayedabhrasattvakam /
RRĀ, V.kh., 17, 48.1 aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake /
RRĀ, V.kh., 17, 48.2 tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt //
RRĀ, V.kh., 17, 60.1 eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 17, 72.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRĀ, V.kh., 18, 72.2 mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /
RRĀ, V.kh., 18, 124.2 tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet //
RRĀ, V.kh., 19, 6.2 madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /
RRĀ, V.kh., 19, 8.1 kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /
RRĀ, V.kh., 19, 37.1 madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /
RRĀ, V.kh., 19, 84.1 meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /
RRĀ, V.kh., 19, 86.1 tilatailaṃ vipacyādau yāvatphenaṃ nivartate /
RRĀ, V.kh., 19, 87.2 jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //
RRĀ, V.kh., 19, 104.1 madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /
RRĀ, V.kh., 19, 104.1 madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /
RRĀ, V.kh., 19, 107.1 yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /
RRĀ, V.kh., 19, 122.1 stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /
RRĀ, V.kh., 19, 126.2 tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //
RRĀ, V.kh., 19, 137.1 dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /
RRĀ, V.kh., 20, 42.1 bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /
RRĀ, V.kh., 20, 42.2 yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 47.2 śvetavātāritailānāṃ majjāmaśvasya komalā //
RRĀ, V.kh., 20, 78.2 kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //
RRĀ, V.kh., 20, 80.2 raktacitrakamūlāni bhallātatailapeṣitam //
RRĀ, V.kh., 20, 83.1 jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /
RRĀ, V.kh., 20, 85.2 kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 107.1 śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ /
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
RRĀ, V.kh., 20, 133.1 pacedatasītailena māsamātraṃ tu sādhakaḥ /
RRĀ, V.kh., 20, 135.1 māṣapiṣṭyā pralipyāthātasītailena pācayet /
Rasendracintāmaṇi
RCint, 2, 21.2 tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 3, 130.2 kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //
RCint, 3, 134.0 atra gandharvatailamapi rasahṛdayasvarasāt //
RCint, 3, 136.2 rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //
RCint, 3, 137.1 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RCint, 3, 137.1 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 174.0 tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //
RCint, 3, 212.2 kulatthānatasītailaṃ tilānmāṣānmasūrakān //
RCint, 5, 6.2 mardayenmātuluṅgāmlai ruvutailena bhāvayet /
RCint, 5, 15.2 tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RCint, 5, 20.2 viṣatailādinā mardyo gandhabandhaḥ prajāyate //
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 7, 23.1 raktasarṣapatailena lipte vāsasi dhārayet /
RCint, 7, 76.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RCint, 7, 106.2 urūvūkasya tailena tataḥ kuryātsucakrikām //
RCint, 7, 123.3 ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 264.1 tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /
RCint, 8, 267.2 mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 51.2 kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //
RCūM, 4, 105.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RCūM, 9, 16.1 madhūkasya ca tailaiśca tailavargo rase hitaḥ /
RCūM, 10, 46.2 madhutailavasājyeṣu drāvitaṃ parivāpitam //
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 10, 132.1 eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /
RCūM, 10, 134.2 eraṇḍatailagavyājyairmātuluṅgarasena ca //
RCūM, 11, 17.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RCūM, 11, 23.1 kṣārāmlatailasauvīravidāhidvidalaṃ tathā /
RCūM, 11, 26.2 dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //
RCūM, 11, 27.1 athāpāmārgatoyena satailamaricena ca /
RCūM, 11, 41.2 kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet //
RCūM, 13, 16.1 līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /
RCūM, 13, 54.1 mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 198.1 kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /
RCūM, 14, 202.2 ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //
RCūM, 14, 203.1 tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ /
RCūM, 14, 204.2 vadhyate mriyate sūtastailenānena niścitam //
RCūM, 14, 205.1 tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /
RCūM, 14, 209.1 bindumātreṇa tailena śuddho guñjāmito rasaḥ /
RCūM, 14, 211.1 aṅkolatailametaddhi dehalohavidhāyakam /
RCūM, 14, 211.2 etattailavilepena śvetakuṣṭhaṃ vinaśyati //
RCūM, 14, 212.1 etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /
RCūM, 14, 214.1 ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /
RCūM, 14, 218.2 śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake //
RCūM, 14, 222.1 pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /
RCūM, 14, 223.2 tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //
RCūM, 14, 226.1 tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /
RCūM, 14, 228.2 adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /
RCūM, 14, 228.3 evaṃ kandukayantreṇa sarvatailānyupāharet //
Rasendrasārasaṃgraha
RSS, 1, 83.1 vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /
RSS, 1, 170.2 cūrṇodake pṛthaktaile tasminpūte na doṣakṛt //
RSS, 1, 174.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RSS, 1, 202.1 mūtrāranālataileṣu godugdhe kadalīrase /
RSS, 1, 203.2 kṣārāmlalavaṇaiścaiva tailasarpiḥsamanvitam /
RSS, 1, 211.2 urubūkasya tailena tataḥ kuryācca cakrikām //
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
RSS, 1, 349.1 kūṣmāṇḍaṃ tilatailaṃ ca rasonaṃ rājikāṃ tathā /
Rasādhyāya
RAdhy, 1, 178.1 tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 180.1 svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /
RAdhy, 1, 184.1 mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /
RAdhy, 1, 255.2 ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat //
RAdhy, 1, 286.1 kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /
RAdhy, 1, 323.2 kṣiptvādho jvālayettāvadyāvattailopamo bhavet //
RAdhy, 1, 324.1 tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /
RAdhy, 1, 339.1 eraṇḍatailavattailam uparyāyāti gandhakam /
RAdhy, 1, 339.1 eraṇḍatailavattailam uparyāyāti gandhakam /
RAdhy, 1, 342.1 prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe /
RAdhy, 1, 343.1 tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /
RAdhy, 1, 353.1 daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /
RAdhy, 1, 354.1 kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /
RAdhy, 1, 422.2 ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 334.2, 6.0 atha gandhakatailam //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 339.2, 4.0 iti gaṃdhakatailam //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 351.2, 5.0 evaṃ tribhiḥ prakārair gandhakatailena hemaniṣpattiḥ //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 2, 5.2 rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca //
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 6, 12.2 meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //
RArṇ, 6, 33.1 kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /
RArṇ, 6, 56.2 vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //
RArṇ, 6, 64.1 tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /
RArṇ, 7, 6.1 tailāranālatakreṣu gomūtre kadalīrase /
RArṇ, 7, 7.1 kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /
RArṇ, 7, 10.1 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
RArṇ, 7, 12.2 vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //
RArṇ, 7, 41.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RArṇ, 7, 48.1 gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /
RArṇ, 7, 68.1 karañjairaṇḍatailena drāvayitvājadugdhake /
RArṇ, 7, 104.2 tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //
RArṇ, 8, 25.3 kṣīratailena sudhmātaṃ hemābhraṃ milati priye //
RArṇ, 8, 81.2 tailaṃ vipācayeddevi tena bījāni rañjayet //
RArṇ, 8, 82.2 kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //
RArṇ, 11, 61.3 kṣārāranālataileṣu svedayenmṛdunāgninā //
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 170.1 karañjatailamadhye tu daśarātraṃ nidhāpayet /
RArṇ, 11, 171.2 kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //
RArṇ, 12, 21.1 grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /
RArṇ, 12, 21.2 tena tailena deveśi rasaṃ saṃkocayed budhaḥ //
RArṇ, 12, 53.2 tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /
RArṇ, 12, 55.1 kaṅkālakhecarītaile vajraratnaṃ niṣecayet /
RArṇ, 12, 59.3 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 139.1 tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /
RArṇ, 12, 140.1 raktacitrakabhallātatailaliptaṃ puṭena tu /
RArṇ, 12, 143.0 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
RArṇ, 12, 145.3 tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //
RArṇ, 12, 147.1 taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /
RArṇ, 12, 159.1 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
RArṇ, 12, 299.1 tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /
RArṇ, 12, 338.1 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
RArṇ, 13, 17.2 nārīkusumapālāśabījatailasamanvitaiḥ /
RArṇ, 15, 124.1 palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /
RArṇ, 15, 180.1 tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /
RArṇ, 15, 194.1 tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /
RArṇ, 15, 203.1 pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 54.1 gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 16, 81.1 prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /
RArṇ, 17, 2.3 tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //
RArṇ, 17, 7.2 rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 44.2 pṛthagdvādaśatailasya rītikātārayor dvayoḥ //
RArṇ, 17, 73.2 secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //
RArṇ, 17, 78.2 aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /
RArṇ, 17, 79.2 andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //
RArṇ, 17, 86.1 niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /
RArṇ, 17, 106.1 bhallātarājikātailaśaṅkhacūrṇaviḍena ca /
RArṇ, 17, 111.1 jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /
RArṇ, 17, 114.1 madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /
RArṇ, 17, 117.1 kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /
RArṇ, 17, 123.2 raktataile niṣektavyaṃ jāyate hema śobhanam //
RArṇ, 17, 127.1 śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /
RArṇ, 17, 131.2 karañjatailenāloḍya mūkamūṣāgataṃ dhamet //
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 18, 9.2 tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam //
RArṇ, 18, 73.1 snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam /
RArṇ, 18, 124.1 kulatthamatasītailaṃ tilānmāṣānmasūrakān /
RArṇ, 18, 125.2 tilatailaṃ dadhi kṣīraṃ drākṣākolaparūṣakam //
Rājanighaṇṭu
RājNigh, Śālm., 75.2 tatphalaṃ tailalepaghnam atyamlaṃ rucikṛt param //
RājNigh, Pānīyādivarga, 125.1 mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 110.1 sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam /
RājNigh, Kṣīrādivarga, 111.1 kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca /
RājNigh, Kṣīrādivarga, 112.1 madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham /
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 116.1 snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam /
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Kṣīrādivarga, 120.1 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
RājNigh, Kṣīrādivarga, 121.1 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
RājNigh, Kṣīrādivarga, 122.1 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
RājNigh, Kṣīrādivarga, 123.1 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
RājNigh, Kṣīrādivarga, 124.1 yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam /
RājNigh, Kṣīrādivarga, 125.1 karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam /
RājNigh, Kṣīrādivarga, 125.1 karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam /
RājNigh, Kṣīrādivarga, 125.1 karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam /
RājNigh, Kṣīrādivarga, 125.2 karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri //
RājNigh, Kṣīrādivarga, 126.1 trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam /
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Kṣīrādivarga, 128.1 viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram /
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.1, 9.0 tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃs tyajanti //
SarvSund zu AHS, Sū., 16, 3.1, 10.0 atra codāharaṇaṃ yathā candanādyaṃ tailam iti //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 6.0 tasmān nāsti pūrvatvasambandhas tailasya //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 14.0 yathottaraṃ trayaḥ snehā majjavasātailākhyā vātaśleṣmaghnāḥ //
SarvSund zu AHS, Sū., 16, 3.2, 15.0 tena majjā vātaśleṣmaghno vasā vātaśleṣmaghnatarā tailaṃ vātaśleṣmaghnatamam ity avagantavyam //
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
SarvSund zu AHS, Sū., 16, 4.1, 2.0 vasā tu tailād gurutamā //
SarvSund zu AHS, Sū., 16, 4.2, 1.0 dvābhyāṃ snehābhyāṃ sarpirvasābhyāṃ sarpistailābhyāṃ sarpirmajjabhyām dvābhyāṃ ityādi dvābhyāṃ yamako nāmnā snehaḥ //
SarvSund zu AHS, Sū., 16, 9.2, 1.0 tailaṃ granthyādirogiṣu śasyate //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 12.1, 1.0 tailaṃ prāvṛṣi śasyata iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 41.3, 2.0 tasmāccaturthāṃśaṃ rasaṃ vigatāsthīni cāmalakāny ādāya tailaghṛtayoḥ pratyekaṃ dvādaśabhiḥ palair bharjayet //
SarvSund zu AHS, Utt., 39, 65.2, 1.0 tailena līḍhaścitrako māsena dāruṇān vātān jayati //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 91.2, 6.0 tacca tailaṃ siddhaṃ punaḥ pacettoyakṣayaṃ yāvat //
SarvSund zu AHS, Utt., 39, 91.2, 8.0 yantrapīḍitaṃ tu prakṛtyaiva nistoyaṃ tailaṃ tad akvathitam eva nidhāpayet //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 10.0 tena tailenāsya puṃsa ūrdhvam adhaśca punaḥ punar doṣā yānti //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 10.2 triṣu caturthaṃ tailavad āsecyam /
Ānandakanda
ĀK, 1, 2, 6.1 rañjanaṃ sāraṇāṃ tailaṃ dalāni krāmaṇāni ca /
ĀK, 1, 4, 195.2 bhasmīkṛtamapāmārgaṃ kaṅguṇītailamarditam //
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 439.2 dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 4, 452.2 jyotiṣmatītailayukte raktavarge niṣecayet //
ĀK, 1, 4, 466.1 tailāvaśeṣaṃ vipacettārabījāni tatra vai /
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
ĀK, 1, 4, 481.1 tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam /
ĀK, 1, 4, 483.2 ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ //
ĀK, 1, 4, 490.2 mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 511.2 mardayet tailaraktābhyāṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 5, 21.2 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ //
ĀK, 1, 6, 9.2 bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet //
ĀK, 1, 6, 28.1 tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
ĀK, 1, 6, 97.1 tilātasītailamāṣakapotakamasūrakāḥ /
ĀK, 1, 7, 55.1 mūtre mathite taile kulutthāmbhasi kāñjike /
ĀK, 1, 7, 105.1 kāntalohasya pātrasthajale tailasya bindavaḥ /
ĀK, 1, 7, 109.2 tāpitāni punastakratailasauvīrasarpīṃṣi //
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 9, 7.2 tilatailair māhiṣikair mūtrair mardyāmlakena ca //
ĀK, 1, 9, 25.2 tailaṃ nidhāya sūtaṃ ca nikṣipecca tata upari //
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 9, 29.1 kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
ĀK, 1, 9, 31.1 mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam /
ĀK, 1, 9, 31.2 abhāve tailapittasya cūlikālavaṇaṃ balim //
ĀK, 1, 9, 179.2 tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe //
ĀK, 1, 9, 180.2 taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam //
ĀK, 1, 9, 190.1 tailaistataḥ saṃpuṭe ca kṣiptvā bhūdharake pacet /
ĀK, 1, 9, 191.1 devadārujatailena karṣamātraṃ tu pārvati /
ĀK, 1, 10, 105.2 palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca //
ĀK, 1, 10, 106.1 bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam /
ĀK, 1, 10, 106.1 bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam /
ĀK, 1, 12, 134.1 tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
ĀK, 1, 13, 27.2 guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ //
ĀK, 1, 14, 26.1 raktasarṣapatailena lipte vastre ca bandhayet /
ĀK, 1, 14, 30.2 tailasarṣapakhādyāśca varjyā viṣarasāyane //
ĀK, 1, 15, 6.1 cakrayantre kṣipettāni tatastattailamāharet /
ĀK, 1, 15, 6.2 itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam //
ĀK, 1, 15, 7.1 brahmabījajatailasya prasthamājyaṃ ca tatsamam /
ĀK, 1, 15, 8.1 māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet /
ĀK, 1, 15, 9.1 dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam /
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
ĀK, 1, 15, 12.2 evaṃ tailopayogena māsājjñānī bhavennaraḥ //
ĀK, 1, 15, 16.2 yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ //
ĀK, 1, 15, 17.2 prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam //
ĀK, 1, 15, 20.1 taile jīrṇe samāpanne saṃjñā bhavati bhairavi /
ĀK, 1, 15, 55.2 ye proktā raktapālāśatailatvakparṇakādiṣu //
ĀK, 1, 15, 67.1 tato bhuñjīta lavaṇatailāmlādivivarjitam /
ĀK, 1, 15, 82.2 lepanaṃ meṣatailena stambhayedagnimujjvalam //
ĀK, 1, 15, 107.2 tailaṃ katakamūlotthaṃ kuryātpātālayantrake //
ĀK, 1, 15, 108.2 nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam //
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 15, 124.1 pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam /
ĀK, 1, 15, 272.2 tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ //
ĀK, 1, 15, 272.2 tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ //
ĀK, 1, 15, 273.1 pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
ĀK, 1, 15, 274.2 tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam //
ĀK, 1, 15, 276.2 adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet //
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 285.1 gandharvoragarakṣobhiḥ sevyate tailasevakaḥ /
ĀK, 1, 15, 309.1 śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam /
ĀK, 1, 15, 349.2 sakṣīrāṅkolatailena jalena pariṣecayet //
ĀK, 1, 15, 424.1 tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite /
ĀK, 1, 15, 435.1 tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi /
ĀK, 1, 15, 565.2 kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam //
ĀK, 1, 15, 590.1 śoṣayitvātha saṃcūrṇya tilavattailamāharet /
ĀK, 1, 15, 590.2 athavairaṇḍavattailaṃ prayatnena samāharet //
ĀK, 1, 15, 591.1 punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet /
ĀK, 1, 15, 595.2 tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ //
ĀK, 1, 16, 9.2 dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam //
ĀK, 1, 16, 10.1 tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam /
ĀK, 1, 16, 10.2 ardhamātrāṅkolatailaṃ dviguṇaṃ tilatailakam //
ĀK, 1, 16, 13.1 mṛtasūtaṃ ca tailaṃ te jīvanti ca na saṃśayaḥ /
ĀK, 1, 16, 15.1 samāṃśaṃ śoṣayedyantre pātāle tailamāharet /
ĀK, 1, 16, 15.2 tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye //
ĀK, 1, 16, 16.2 nīlikāmūlasaṃyuktaṃ tailaṃ cārdhapalaṃ pibet //
ĀK, 1, 16, 19.1 tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ /
ĀK, 1, 16, 19.2 tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati //
ĀK, 1, 16, 19.2 tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati //
ĀK, 1, 16, 20.2 tailapramāṇamityuktam abdāñjīvecchatatrayam //
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 41.1 tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet /
ĀK, 1, 16, 41.2 tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret //
ĀK, 1, 16, 47.2 ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ //
ĀK, 1, 16, 48.1 āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
ĀK, 1, 16, 68.1 anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 16, 82.1 tattailayantrato grāhyaṃ tena syātkeśarañjanam /
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 84.2 mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 16, 85.1 snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 85.2 tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā //
ĀK, 1, 16, 88.2 pātālayantre tattailaṃ pātayettena lepanam //
ĀK, 1, 16, 91.2 piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet //
ĀK, 1, 16, 91.2 piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet //
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 16, 100.1 tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ /
ĀK, 1, 16, 101.1 tailāvaśiṣṭaṃ vipacet tatpiṣṭvāyasapātrake /
ĀK, 1, 16, 102.1 tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet /
ĀK, 1, 17, 25.2 madhvājyatailadugdhājyajalādyanyatamair yutam //
ĀK, 1, 17, 52.2 tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham //
ĀK, 1, 17, 58.2 madaṃ śītamanārogyaṃ bhojanaṃ tailavarjitam //
ĀK, 1, 17, 63.2 tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret //
ĀK, 1, 19, 58.2 tato mūrdhārhavātaghnatailenābhyaṅgam ācaret //
ĀK, 1, 19, 60.1 godhūmacaṇakair mudgair hṛtatailo yathāvidhi /
ĀK, 1, 19, 108.1 sugandhatailairliptāni dhārayet kusumāni ca /
ĀK, 1, 19, 151.1 mardanaṃ ca śiro'bhyaṅgaṃ tailairnārāyaṇairbhajet /
ĀK, 1, 19, 158.2 vyañjanāni ca tailaṃ ca vaṭakānparpaṭānbhajet //
ĀK, 1, 19, 164.1 pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet /
ĀK, 1, 19, 174.1 tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi /
ĀK, 1, 22, 65.1 kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet /
ĀK, 1, 23, 32.1 tilatailair māhiṣikair mūtrair madyāmlakena ca /
ĀK, 1, 23, 77.1 kāladhuttūratailena mardanīyaśca pāradaḥ /
ĀK, 1, 23, 258.2 grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake //
ĀK, 1, 23, 259.1 tena tailena deveśi rasaṃ saṃkocayed budhaḥ /
ĀK, 1, 23, 286.2 tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam //
ĀK, 1, 23, 289.2 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 361.2 tanmūlaṃ sūtakaṃ tāmraṃ kuṅkuṇītailasecanāt //
ĀK, 1, 23, 362.2 raktacitrakabhallātatailaliptaṃ puṭena tu //
ĀK, 1, 23, 364.2 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 23, 367.1 tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet /
ĀK, 1, 23, 368.2 tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam //
ĀK, 1, 23, 378.2 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya piṇḍitaḥ //
ĀK, 1, 23, 429.2 tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati //
ĀK, 1, 23, 501.2 tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet //
ĀK, 1, 23, 598.1 nārīkusumapālāśabījatailasamanvitaiḥ /
ĀK, 1, 24, 116.1 palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
ĀK, 1, 24, 167.2 tailārkakṣīrakatakalāṅgalyā nigalottamaḥ //
ĀK, 1, 24, 193.1 karpūraṃ vākucītailaṃ saindhavaṃ ṭaṅkaṇaṃ kaṇām /
ĀK, 1, 25, 49.2 lagettailaprataptaṃ tatsvarṇamudgirati dhruvam //
ĀK, 1, 25, 104.2 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //
ĀK, 1, 26, 137.1 tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet /
ĀK, 1, 26, 138.1 chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet /
ĀK, 1, 26, 138.2 idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //
ĀK, 1, 26, 140.2 kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //
ĀK, 1, 26, 142.1 tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /
ĀK, 1, 26, 144.1 adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane /
ĀK, 2, 1, 16.1 kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
ĀK, 2, 1, 22.2 karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //
ĀK, 2, 1, 38.2 tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //
ĀK, 2, 1, 39.1 gandhakastu kuberākṣītailena ciramarditaḥ /
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 96.1 eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 1, 108.2 eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam //
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
ĀK, 2, 2, 19.1 taile takre gavāṃ mūtre hyāranāle kulutthake /
ĀK, 2, 3, 11.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 8, 104.1 nṛtaile gandhatailena mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 105.1 tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet /
ĀK, 2, 8, 181.1 matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ /
Āryāsaptaśatī
Āsapt, 2, 39.2 mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ //
Āsapt, 2, 643.1 sakhi mama karañjatailaṃ bahusaṃdeśaṃ praheṣyasīty uditā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 81, 7.0 saṃskārato viruddhaṃ yathā na kapotān sarṣapatailabhṛṣṭān ityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 2.0 viruddhaguṇa iti tailaguṇebhyo viparītaguṇaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 5.0 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Cik., 1, 57.2, 11.0 snehārdhamiti sarpistailārdham //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //
ĀVDīp zu Ca, Cik., 2, 15, 1.0 bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
ŚSūtraV zu ŚSūtra, 3, 20.1, 4.0 yathā tailaṃ kramāt svīyam āśrayaṃ vyāpnuyāt tathā //
Śyainikaśāstra
Śyainikaśāstra, 5, 64.2 kṣīriṇyāś challikācūrṇaṃ tilatailena melitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 11, 56.2 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet //
ŚdhSaṃh, 2, 11, 74.2 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //
ŚdhSaṃh, 2, 12, 69.2 kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //
ŚdhSaṃh, 2, 12, 200.2 lihedairaṇḍatailāktamanupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 289.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.2 kiṃcittatsthe jale kṣiptaṃ tailabindurna sarpati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
Abhinavacintāmaṇi
ACint, 1, 34.1 kṣaudraṃ tailaghṛte ca viṃśatipalaṃ kṣīrasya triṃśatpalam /
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 1, 63.2 ṣaṇmāsalehyaṃ ghṛtaguggulubhyām abdāt paraṃ tailakṛtaṃ ca vīryam //
ACint, 1, 73.2 ghṛtaṃ tailaṃ ca cūrṇādi kolamātraṃ rase kṣipet //
Bhāvaprakāśa
BhPr, 6, 8, 45.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 105.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 7, 3, 113.1 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet /
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 221.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
BhPr, 7, 3, 251.2 raktasarṣapatailākte tathā dhāryaṃ ca vāsasi //
BhPr, 7, 3, 257.2 hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //
BhPr, 7, 3, 258.2 tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Haribhaktivilāsa
HBhVil, 3, 212.3 eṣu strītailamāṃsāni dantakāṣṭhāni varjayet //
HBhVil, 3, 355.1 prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle /
HBhVil, 4, 89.2 śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 92.2 tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 116.2 tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu //
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 129.2 ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu //
HBhVil, 4, 130.2 daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ /
HBhVil, 4, 131.2 tailenābhyañjayed yas tu caturbhiḥ parihīyate //
HBhVil, 4, 132.2 dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet //
HBhVil, 4, 133.2 saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api /
HBhVil, 4, 134.2 snāne vā yadi vāsnāne pakkatailaṃ na duṣyati //
HBhVil, 4, 135.2 tailābhyakto ghṛtābhyakto viṇmūtre kurute dvijaḥ /
HBhVil, 5, 30.1 dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 46.1 indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 1.0 samukhacāraṇāntarbhūtaṃ vāsanāmukhacāraṇaṃ darśayannāha tailetyādi //
MuA zu RHT, 3, 16.2, 5.0 kva sati tailādikataptarase sati //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 8.1 tailāni yathā /
MuA zu RHT, 3, 16.2, 10.1 aṅkolonmattabhallātaphalebhyas tailasambhavaḥ /
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 5, 7.2, 5.6 aṅkolonmattabhallātaphalebhyastailasaṃbhavaḥ /
MuA zu RHT, 5, 7.2, 6.1 tailairapi na dravati /
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 58.2, 4.0 vidhyantaramāha tailenetyādinā //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena vā amleneti //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 16, 1.2, 2.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ ca yat /
MuA zu RHT, 16, 5.2, 1.0 sāraṇāya vasātailamāha maṇḍūketyādi //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 4.0 sāraṇatailaviśeṣamāha jyotiṣmatītyādi //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
MuA zu RHT, 16, 5.2, 7.0 sāraṇatailavidhānāya raktavargamāha dāḍimetyādi //
MuA zu RHT, 16, 5.2, 10.0 sāraṇataile kalkamāha vidrumetyādi //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 16, 8.2, 1.0 siddhatailakṛtyamāha paṭetyādi //
MuA zu RHT, 16, 8.2, 2.0 tatsiddhatailaṃ paṭagālitaṃ vastrapūtaṃ gṛhītvā tadanu tatpaścāt //
MuA zu RHT, 16, 8.2, 3.0 sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet //
MuA zu RHT, 16, 8.2, 3.0 sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet //
MuA zu RHT, 16, 8.2, 6.0 kena tailārdrapaṭena sāraṇatailārdravastreṇa //
MuA zu RHT, 16, 8.2, 6.0 kena tailārdrapaṭena sāraṇatailārdravastreṇa //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 17.2, 2.0 kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 18.2, 2.0 saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 13.2, 1.0 yogāntaramāha suratarutailam ityādi //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 14.2, 3.0 punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 3.0 punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 65.1 lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ /
ParDhSmṛti, 6, 40.1 kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī /
ParDhSmṛti, 11, 13.1 ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam /
ParDhSmṛti, 12, 80.1 saṃkrāmanti hi pāpāni tailabindur ivāmbhasi /
Rasakāmadhenu
RKDh, 1, 1, 41.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RKDh, 1, 1, 42.2 āhartuṃ gandhakādīnāṃ tailam etat prayujyate //
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 65.3 etattailapātanārtham eva /
RKDh, 1, 1, 67.4 etad api tailacyāvanārtham eva /
RKDh, 1, 1, 70.2 chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //
RKDh, 1, 1, 231.1 ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai /
RKDh, 1, 1, 231.2 prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //
RKDh, 1, 1, 257.2 saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Rasasaṃketakalikā
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 2, 49.1 kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /
RSK, 2, 65.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //
RSK, 4, 105.3 tattailamarditaṃ sevya dvivallāṃ sasitāpayaḥ //
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
RSK, 5, 34.3 vikhyātaṃ bhuvanatraye gadaharaṃ vātāritailaṃ mahat //
RSK, 5, 37.2 nāmnā karṇāmṛtaṃ tailaṃ brahmaṇā nirmitaṃ svayam //
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
Rasataraṅgiṇī
RTar, 2, 26.2 umādīnāṃ ca tailaistu tailavargo'tra saṃmataḥ //
RTar, 2, 34.1 sikthakaṃ tilatailaśca yuktamānavimiśritam /
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
RTar, 4, 51.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RTar, 4, 52.2 āhartuṃ gandhakādīnāṃ tailametatprayujyate //
Rasārṇavakalpa
RAK, 1, 84.2 niśācaraphalaṃ tailaṃ grāhyaṃ pātālayantrake //
RAK, 1, 85.1 tena tailena deveśi rasaṃ saṃkocayedbudhaḥ /
RAK, 1, 117.2 kaṅkālakhecarītaile vajraratnaṃ niṣecayet //
RAK, 1, 122.2 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
RAK, 1, 123.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RAK, 1, 175.1 tasya tailaṃ samādāya kumbhe tāmramaye kṣipet /
RAK, 1, 176.2 śulvaṃ hemamayaṃ syāttu tailaṃ mākṣikamiśritam //
RAK, 1, 187.1 raktacitrakabhallātatailaliptapuṭena tu /
RAK, 1, 192.1 eraṇḍatailavattailaṃ gṛhītvā rasamarditam /
RAK, 1, 192.1 eraṇḍatailavattailaṃ gṛhītvā rasamarditam /
RAK, 1, 266.2 cūrṇaṃ kṛtvā tato bījaṃ tailaṃ tasmāt samuddharet //
RAK, 1, 267.1 tailārddhaṃ nikṣipetsarpirmadhu pādena saṃyutam /
RAK, 1, 268.1 pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet /
RAK, 1, 269.2 prakṣipya tailamadhye tu ekaṃ kṛtvā sureśvari //
RAK, 1, 334.1 atitīkṣṇakaṣāyāni tailaṃ kāñjīkameva ca /
RAK, 1, 343.1 vātāritailaṃ saṃmiśrya triphalāyā rasena ca /
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 374.1 eraṇḍatailasaṃyuktaṃ grahaṇīvyādhināśanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 28.2 paśyanti nāma cātmānaṃ satailābhyaṅgamastakam //
SkPur (Rkh), Revākhaṇḍa, 44, 29.2 dvitīyaḥ pratyayas tatra tailabindur na sarpati //
SkPur (Rkh), Revākhaṇḍa, 83, 95.2 ghṛtena dāpayed dīpaṃ tailena tadabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 81.1 ghṛtena bodhayed dīpamathavā tailapūritam /
SkPur (Rkh), Revākhaṇḍa, 171, 29.2 tailābhyaktaśirogātre mayā yūkā ghṛtā na hi //
SkPur (Rkh), Revākhaṇḍa, 222, 13.2 tilairāpūrayelliṅgaṃ tilatailena dīpadaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 2.2 vibhītakasya tailena sarvān ekatra kārayet //
UḍḍT, 2, 4.2 vibhītakasya taile tu pacyamāne ca dāpayet //
UḍḍT, 2, 5.2 tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 2, 46.2 tailenodvartayel liṅgaṃ kṣālayet śītavāriṇā //
UḍḍT, 5, 4.1 saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /
UḍḍT, 5, 4.2 tailena bhagam ālipya bhartāram upagacchati //
UḍḍT, 5, 9.1 tailayojitamātreṇa patir dāso bhaved dhruvam /
UḍḍT, 9, 13.2 siddhārthataile niḥkṣipya kajjalaṃ naramastake //
UḍḍT, 9, 29.1 śivāgre tajjatailena pātayet kajjalaṃ tataḥ /
UḍḍT, 9, 30.3 padmasūtravartikasya tailena kajjalaṃ pātayet tenāñjitanetras tu adṛśyo bhavati /
UḍḍT, 11, 3.1 mālatīkusumais tailair valkair varāṅgalepanam /
UḍḍT, 11, 4.1 ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam /
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 5.1 bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
UḍḍT, 15, 13.3 evaṃ samudratailayuktāpi vartikā jvalati /
Yogaratnākara
YRā, Dh., 3.1 taile takre gavāṃ mūtre kāñjike ca kulatthake /
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 80.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
YRā, Dh., 81.2 vyāyāmaṃ tīkṣṇakaṃ madyaṃ tailāmlaṃ dūratasyajet //
YRā, Dh., 100.1 bhallātatailasaṃliptaṃ vaṅgaṃ vastreṇa veṣṭitam /
YRā, Dh., 141.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhre vivarjayet //
YRā, Dh., 161.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
YRā, Dh., 163.2 urubūkasya tailena tataḥ kāryā sucakrikā //
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye vā kulatthaje /
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /
YRā, Dh., 285.1 abhyaṅgaṃ maline yojyaṃ tailairnārāyaṇādibhiḥ /