Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 13, 1, 39.0 sarpiṣi taile madhuni ca viṣyande //
Carakasaṃhitā
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Mahābhārata
MBh, 12, 254, 41.2 kā taile kā ghṛte brahmanmadhunyapsvauṣadheṣu vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 8.2 kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā //
AHS, Kalpasiddhisthāna, 4, 27.2 madhutaile same karṣaḥ saindhavād dvipicur miśiḥ //
Daśakumāracarita
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
Suśrutasaṃhitā
Su, Sū., 37, 18.2 śodhanāni ca yojyāni taile dravyāṇi śodhane //
Su, Sū., 37, 26.2 priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe //
Su, Sū., 46, 424.1 anupānaṃ vadantyeke taile yūṣāmlakāñjikam /
Su, Cik., 13, 35.1 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca /
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Rasahṛdayatantra
RHT, 5, 38.2 taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram //
RHT, 5, 43.2 pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam //
RHT, 16, 6.2 tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //
RHT, 18, 44.1 bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /
RHT, 18, 64.2 kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile //
Rasamañjarī
RMañj, 3, 70.2 cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //
RMañj, 5, 2.1 taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /
RMañj, 7, 23.2 tataścullyāṃ lohapātre taile dhattūrasaṃyute //
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
Rasaprakāśasudhākara
RPSudh, 1, 126.2 sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //
RPSudh, 2, 10.2 pācito'sau mahātaile dhūrtataile 'nnarāśike //
RPSudh, 2, 81.1 khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
RPSudh, 4, 80.1 bhallātakabhave taile khuraṃ śudhyati ḍhālitam /
RPSudh, 11, 118.2 eraṇḍataile ghṛṣṭaṃ taddhāritaṃ kharpare vare //
Rasaratnasamuccaya
RRS, 3, 30.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RRS, 3, 84.2 kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 31.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
RRS, 14, 5.2 taile pacettataḥ samyak cūrṇe vā pariśodhayet //
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
Rasaratnākara
RRĀ, R.kh., 3, 5.2 svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //
RRĀ, R.kh., 7, 7.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 34.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 7, 5.1 tataś cullyāṃ lohapātre taile dhattūrasambhave /
RRĀ, Ras.kh., 7, 67.2 taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt //
RRĀ, V.kh., 3, 39.2 nṛtaile gandhataile vā mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 40.2 tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 5, 28.2 secayet kuṅkuṇītaile raktavargeṇa vāpitam //
RRĀ, V.kh., 5, 55.1 drāvayitvā kṣipettaile putrajīvotthite punaḥ /
RRĀ, V.kh., 6, 24.1 tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /
RRĀ, V.kh., 8, 123.1 ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
RRĀ, V.kh., 8, 132.2 tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //
RRĀ, V.kh., 10, 24.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RRĀ, V.kh., 10, 36.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //
RRĀ, V.kh., 15, 21.2 raktavargasamāyukte taile jyotiṣmatībhave /
RRĀ, V.kh., 18, 124.2 tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet //
RRĀ, V.kh., 20, 85.2 kṣipte jyotiṣmatītaile sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 107.1 śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ /
Rasendracintāmaṇi
RCint, 3, 137.1 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 7, 76.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
Rasendracūḍāmaṇi
RCūM, 11, 17.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RCūM, 11, 41.2 kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet //
RCūM, 14, 205.1 tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /
Rasendrasārasaṃgraha
RSS, 1, 170.2 cūrṇodake pṛthaktaile tasminpūte na doṣakṛt //
RSS, 1, 174.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
Rasārṇava
RArṇ, 12, 55.1 kaṅkālakhecarītaile vajraratnaṃ niṣecayet /
RArṇ, 16, 59.1 raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /
RArṇ, 17, 78.2 aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /
RArṇ, 17, 79.2 andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //
RArṇ, 17, 86.1 niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /
RArṇ, 17, 111.1 jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /
RArṇ, 17, 123.2 raktataile niṣektavyaṃ jāyate hema śobhanam //
RArṇ, 17, 127.1 śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
Ānandakanda
ĀK, 1, 7, 55.1 mūtre mathite taile kulutthāmbhasi kāñjike /
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 15, 20.1 taile jīrṇe samāpanne saṃjñā bhavati bhairavi /
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 24, 116.1 palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 2, 19.1 taile takre gavāṃ mūtre hyāranāle kulutthake /
ĀK, 2, 3, 11.2 tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //
ĀK, 2, 8, 104.1 nṛtaile gandhatailena mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 105.1 tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 11, 74.2 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 221.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
Mugdhāvabodhinī
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 10.0 sāraṇataile kalkamāha vidrumetyādi //
MuA zu RHT, 16, 8.2, 3.0 sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet //
MuA zu RHT, 16, 8.2, 3.0 sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
Rasārṇavakalpa
RAK, 1, 117.2 kaṅkālakhecarītaile vajraratnaṃ niṣecayet //
Uḍḍāmareśvaratantra
UḍḍT, 2, 4.2 vibhītakasya taile tu pacyamāne ca dāpayet //
UḍḍT, 9, 13.2 siddhārthataile niḥkṣipya kajjalaṃ naramastake //
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
Yogaratnākara
YRā, Dh., 3.1 taile takre gavāṃ mūtre kāñjike ca kulatthake /
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye vā kulatthaje /