Occurrences

Kauśikasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 12, 3, 9.1 tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ //
KauśS, 12, 3, 10.1 tailaś ca piṇḍaś ca pārivrājako madhuparkaḥ //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 19, 19.0 abhāve tailaṃ śākam iti //
Arthaśāstra
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 2, 15, 38.1 ṣaṭkaṃ tailam atasīnām //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
ArthaŚ, 14, 4, 5.1 kaiḍaryapūtitilatailam unmādaharaṃ nastaḥkarma //
Carakasaṃhitā
Ca, Sū., 1, 86.2 sarpistailaṃ vasā majjā sneho diṣṭaścaturvidhaḥ //
Ca, Sū., 3, 12.1 manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 5, 70.2 tailametattridoṣaghnamindriyāṇāṃ balapradam //
Ca, Sū., 13, 12.1 sarveṣāṃ tailajātānāṃ tilatailaṃ viśiṣyate /
Ca, Sū., 13, 13.1 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ /
Ca, Sū., 13, 15.2 tvacyamuṣṇaṃ sthirakaraṃ tailaṃ yoniviśodhanam //
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 25.1 gaṇḍūṣaḥ karṇatailaṃ ca nastaḥkarṇākṣitarpaṇam /
Ca, Sū., 16, 24.2 tailaṃ madhurakaiḥ siddham athavāpyanuvāsanam //
Ca, Sū., 23, 18.2 mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 8, 150.4 tatra sthāvarātmakaḥ snehastailamatailaṃ ca /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 255.1 yacca nāvanikaṃ tailaṃ yāśca prāgdhūmavartayaḥ /
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 3, 259.1 iti candanādyaṃ tailam /
Ca, Cik., 4, 101.1 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā /
Ca, Cik., 5, 96.2 tailaṃ prasannā gomūtramāranālaṃ yavāgrajam /
Ca, Cik., 5, 103.2 prayuktānyāśu sidhyanti tailaṃ hyanilajitparam //
Ca, Cik., 2, 4, 46.1 rasa ikṣau yathā dadhni sarpistailaṃ tile yathā /
Mahābhārata
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 5, 38, 5.1 avikreyaṃ lavaṇaṃ pakvam annaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
MBh, 12, 69, 54.2 tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ //
MBh, 12, 161, 34.2 śreyastailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ //
MBh, 12, 205, 12.1 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
Amarakośa
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.1 vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu /
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 14, 26.2 eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam //
AHS, Sū., 16, 2.1 sarpir majjā vasā tailaṃ sneheṣu pravaraṃ matam /
AHS, Sū., 16, 4.1 ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca /
AHS, Sū., 16, 9.2 tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu //
AHS, Sū., 16, 12.1 tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave /
AHS, Sū., 16, 13.1 tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi /
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 22, 6.1 gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā /
AHS, Sū., 22, 24.1 mūrdhatailaṃ bahuguṇaṃ tad vidyād uttarottaram /
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Śār., 1, 89.1 tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam /
AHS, Śār., 2, 51.1 pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit /
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 1, 155.2 prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam //
AHS, Cikitsitasthāna, 5, 37.2 tailaṃ vā madhukadrākṣāpippalīkṛminutphalaiḥ //
AHS, Cikitsitasthāna, 6, 25.1 hṛdroge vātaje tailaṃ mastusauvīratakravat //
AHS, Cikitsitasthāna, 6, 26.2 tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam //
AHS, Cikitsitasthāna, 8, 90.2 piṣṭvā tailaṃ vipaktavyaṃ dviguṇakṣīrasaṃyutam //
AHS, Cikitsitasthāna, 9, 43.1 sindhūtthapañcakolābhyāṃ tailaṃ sadyo 'rtināśanam /
AHS, Cikitsitasthāna, 9, 45.1 pānānuvāsanābhyaṅgaprayuktaṃ tailam ekataḥ /
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Cikitsitasthāna, 9, 52.1 madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam /
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Cikitsitasthāna, 14, 39.1 hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam //
AHS, Cikitsitasthāna, 14, 47.2 tailaṃ prasannā gomūtram āranālaṃ yavāgrajaḥ //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 15, 47.2 balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam //
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 96.1 tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam /
AHS, Cikitsitasthāna, 18, 35.2 dārvīviḍaṅgakampillaiḥ siddhaṃ tailaṃ vraṇe hitam //
AHS, Cikitsitasthāna, 19, 1.4 tatra vātottare tailaṃ ghṛtaṃ vā sādhitaṃ hitam //
AHS, Cikitsitasthāna, 19, 70.1 manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
AHS, Cikitsitasthāna, 19, 75.2 siddhaṃ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam //
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 19, 80.1 tailaṃ tailaṃ sādhitaṃ taiḥ samūtrais tvagdoṣāṇāṃ duṣṭanāḍīvraṇānām /
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
AHS, Cikitsitasthāna, 19, 83.2 tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param //
AHS, Cikitsitasthāna, 21, 23.1 tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam /
AHS, Cikitsitasthāna, 21, 43.1 ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam /
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Cikitsitasthāna, 21, 72.2 bheḍasya saṃmataṃ tailaṃ tat kṛcchrān anilāmayān //
AHS, Cikitsitasthāna, 22, 21.1 āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam /
AHS, Cikitsitasthāna, 22, 22.2 piṇḍatailaṃ tad abhyaṅgād vātaraktarujāpaham //
AHS, Cikitsitasthāna, 22, 58.1 purāṇasarpis tailaṃ ca tilasarṣapajaṃ hitam /
AHS, Cikitsitasthāna, 22, 62.1 eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ /
AHS, Kalpasiddhisthāna, 2, 56.2 tailaṃ tu gulmamehārśovibandhakaphamārutān //
AHS, Kalpasiddhisthāna, 4, 31.2 eraṇḍamūlaniḥkvātho madhutailaṃ sasaindhavam //
AHS, Kalpasiddhisthāna, 4, 33.2 pañcamūlasya niḥkvāthastailaṃ māgadhikā madhu //
AHS, Kalpasiddhisthāna, 4, 58.2 śatāhvāciribilvāmlaistailaṃ siddhaṃ samīraṇe //
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut /
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut /
AHS, Kalpasiddhisthāna, 4, 66.2 sādhitaṃ pañcamūlena tailaṃ bilvādināthavā //
AHS, Kalpasiddhisthāna, 5, 45.1 tīkṣṇo vastis tathā tailam arkapattrarase śṛtam /
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 7, 31.1 pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate /
AHS, Utt., 7, 32.1 śryāhvāpāmārgakārañjabījais tailaṃ vipācitam /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 13, 46.1 tilatailam akṣatailaṃ bhṛṅgasvaraso 'sanācca niryūhaḥ /
AHS, Utt., 13, 55.1 ghoṣayā bilvamūlaiśca tailaṃ pakvaṃ payo'nvitam /
AHS, Utt., 13, 70.1 dvipañcamūlaniryūhe tailaṃ pakvaṃ ca nāvanam /
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 13, 77.1 sādhitaṃ nāvane tailaṃ śirovastau ca śasyate /
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 18, 16.1 siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ /
AHS, Utt., 18, 25.2 saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut //
AHS, Utt., 18, 26.1 karṇanāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe /
AHS, Utt., 18, 29.1 pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt /
AHS, Utt., 18, 40.2 tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param //
AHS, Utt., 18, 41.1 kalkena jīvanīyena tailaṃ payasi pācitam /
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 45.1 unmanthe 'bhyañjanaṃ tailaṃ godhākarkavasānvitam /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 20, 19.1 sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣavapuṭapraṇut /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 20, 23.1 savellasurasaistailaṃ nāvanaṃ paramaṃ hitam /
AHS, Utt., 22, 2.2 nasyaṃ ca tailaṃ vātaghnamadhuraskandhasādhitam //
AHS, Utt., 22, 24.2 tailaṃ sayaṣṭyāhvarajo gaṇḍūṣo madhu vā tataḥ //
AHS, Utt., 22, 28.2 tatkvāthaḥ kavaḍo nasyaṃ tailaṃ madhurasādhitam //
AHS, Utt., 22, 31.2 sukhoṣṇo ghṛtamaṇḍo 'nu tailaṃ vā kavaḍagrahaḥ //
AHS, Utt., 22, 37.1 sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam /
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 22, 59.2 pañcamūlāmbu kavaḍastailaṃ gaṇḍūṣanāvanam //
AHS, Utt., 22, 62.2 nasyagaṇḍūṣayostailaṃ sādhitaṃ ca praśasyate //
AHS, Utt., 22, 75.2 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ //
AHS, Utt., 22, 96.1 khadireṇaitā guṭikāstailam idaṃ cārimedasā prathitam /
AHS, Utt., 24, 17.1 kaṭunimbeṅgudīpīlutailaṃ nasyaṃ pṛthak pṛthak /
AHS, Utt., 24, 24.2 cācārūṃṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ //
AHS, Utt., 24, 34.1 siddhaṃ tailaṃ bṛhatyādyair jīvanīyaiśca nāvanam /
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 25, 62.2 dagdho vāraṇadanto 'ntardhūmaṃ tailaṃ rasāñjanam //
AHS, Utt., 25, 66.1 ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā /
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
AHS, Utt., 26, 54.2 medogranthyuditaṃ tatra tailam abhyañjane hitam //
AHS, Utt., 26, 56.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇam uttamam /
AHS, Utt., 28, 36.1 sabījapūracchadanairebhistailaṃ vipācitam /
AHS, Utt., 30, 7.1 sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 30, 25.2 tailaṃ prasādhitaṃ pītaṃ samūlām apacīṃ jayet //
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 34, 4.1 sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam /
AHS, Utt., 34, 10.2 tindukatriphalālodhrair lepastailaṃ ca ropaṇam //
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā /
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
AHS, Utt., 37, 81.2 viṣasya vṛddhaye tailam agneriva tṛṇolupam //
AHS, Utt., 38, 37.2 aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ //
AHS, Utt., 40, 57.2 kṣaudraṃ jayati balāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam //
AHS, Utt., 40, 86.1 vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa /
Kāmasūtra
KāSū, 7, 1, 1.6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam /
Kūrmapurāṇa
KūPur, 2, 17, 18.2 piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ //
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
Liṅgapurāṇa
LiPur, 1, 70, 74.1 tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam /
Suśrutasaṃhitā
Su, Sū., 16, 22.1 tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam /
Su, Sū., 29, 47.2 khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam //
Su, Sū., 44, 4.1 taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā /
Su, Sū., 44, 48.2 mehagulmānilaśleṣmavibandhāṃstailam eva ca //
Su, Sū., 44, 74.2 tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //
Su, Sū., 44, 76.2 eraṇḍatailaṃ triphalākvāthena triguṇena tu //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 116.1 vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham /
Su, Sū., 45, 117.1 kṛmighnaṃ sārṣapaṃ tailaṃ kaṇḍūkuṣṭhāpahaṃ laghu /
Su, Sū., 45, 118.1 kṛmighnam iṅgudītailam īṣattiktaṃ tathā laghu /
Su, Sū., 45, 119.1 vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 126.1 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 130.1 sarvebhyastviha tailebhyastilatailaṃ viśiṣyate /
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 2, 39.1 tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam /
Su, Cik., 2, 41.1 tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe /
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 2, 74.2 saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam //
Su, Cik., 2, 76.1 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam /
Su, Cik., 2, 79.2 tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi //
Su, Cik., 2, 88.1 tayor eva kaṣāyeṇa tailaṃ śodhanamiṣyate /
Su, Cik., 2, 88.2 kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam //
Su, Cik., 2, 92.1 yathopapatti kartavyaṃ tailametaistu śodhanam /
Su, Cik., 3, 62.2 etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.3 mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 46.2 ropaṇārthaṃ hitaṃ tailaṃ bhagandaravināśanam //
Su, Cik., 8, 47.2 tailaṃ ghṛtaṃ vā tatpakvaṃ bhagandaravināśanam //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 17.1 kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam /
Su, Cik., 9, 18.2 tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam //
Su, Cik., 9, 53.1 kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayor vā /
Su, Cik., 9, 64.1 mahāvajrakamityetannāmnā tailaṃ mahāguṇam /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 43.2 etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam //
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 17, 41.1 tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu /
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 18, 16.2 śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam //
Su, Cik., 18, 22.2 kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca //
Su, Cik., 18, 23.1 śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu /
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 19, 14.1 pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate /
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 67.1 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam /
Su, Cik., 20, 13.2 ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam //
Su, Cik., 20, 18.2 vacādārvīsarṣapair vā tailaṃ vā naktamālajam //
Su, Cik., 20, 22.2 siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam //
Su, Cik., 20, 27.1 tailamabhyañjane śastamindraluptāpahaṃ param /
Su, Cik., 20, 29.2 indraluptāpahaṃ tailamabhyaṅge ca praśasyate /
Su, Cik., 20, 55.2 etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam //
Su, Cik., 21, 7.2 kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate //
Su, Cik., 21, 10.1 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate /
Su, Cik., 21, 14.2 pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram //
Su, Cik., 22, 4.2 mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam //
Su, Cik., 22, 33.1 tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim /
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 22, 63.1 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam /
Su, Cik., 22, 68.1 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ /
Su, Cik., 24, 7.2 kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca //
Su, Cik., 25, 17.2 siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam //
Su, Cik., 25, 18.2 tailaṃ kulīragodhābhyāṃ vasayā saha pācitam //
Su, Cik., 25, 23.1 sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 29, 12.20 tato 'sya balātailamabhyaṅgārthe 'vacāryam /
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 31, 16.2 pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye //
Su, Cik., 36, 41.2 sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam //
Su, Cik., 37, 21.2 jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam //
Su, Cik., 37, 34.2 tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam //
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam //
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam //
Su, Cik., 37, 41.2 tailameraṇḍatailaṃ vā muṣkakādirasāplutam //
Su, Cik., 37, 41.2 tailameraṇḍatailaṃ vā muṣkakādirasāplutam //
Su, Cik., 38, 102.1 vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ /
Su, Cik., 38, 104.1 pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu /
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Su, Cik., 40, 56.1 tailaṃ kaphe savāte syāt kevale pavane vasām /
Su, Cik., 40, 57.2 śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate //
Su, Ka., 7, 52.2 palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ //
Su, Utt., 9, 11.1 nasyādiṣu sthirākṣīramadhuraistailamiṣyate /
Su, Utt., 17, 32.2 gavāṃ śakṛtkvāthavipakvamuttamaṃ hitaṃ tu tailaṃ timireṣu nāvanam //
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 21, 10.1 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt /
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 21, 21.1 yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari /
Su, Utt., 21, 32.1 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi /
Su, Utt., 21, 33.1 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam /
Su, Utt., 21, 38.1 bilvāmbugāḍhaṃ tattailaṃ bādhirye karṇapūraṇam /
Su, Utt., 21, 45.2 kulīrakṣaudramaṇḍūkīsiddhaṃ tailaṃ ca pūjitam //
Su, Utt., 21, 50.2 nirguṇḍīsvarasastailaṃ sindhurdhūmarajo guḍaḥ //
Su, Utt., 21, 54.1 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam /
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 24, 30.1 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam /
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 26, 7.2 snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam //
Su, Utt., 28, 4.1 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam /
Su, Utt., 29, 4.1 sarvagandhavipakvaṃ tu tailamabhyañjane hitam /
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 31, 4.1 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca /
Su, Utt., 39, 256.2 ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt //
Su, Utt., 39, 258.2 sādhitaṃ tailamabhyaṅgādāśu jīrṇajvarāpaham //
Su, Utt., 39, 263.2 pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam //
Su, Utt., 39, 287.2 etat prahlādanaṃ tailaṃ jvaradāhavināśanam //
Su, Utt., 40, 108.2 madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam //
Su, Utt., 40, 110.1 dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute /
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 42, 22.1 ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi /
Su, Utt., 42, 23.2 tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite //
Su, Utt., 42, 122.2 eraṇḍatailamathavā madyamastupayorasaiḥ //
Su, Utt., 51, 30.1 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe /
Su, Utt., 51, 44.2 bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm //
Su, Utt., 54, 28.2 surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate //
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Su, Utt., 58, 52.1 tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu /
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Su, Utt., 60, 42.2 bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam //
Su, Utt., 61, 25.1 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam /
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
Viṣṇupurāṇa
ViPur, 2, 7, 28.1 dāruṇyagniryathā tailaṃ tile tadvatpumān api /
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.1 yāti tailaṃ ca kaṭutāṃ kaṭukāpi na pippalī /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 22.0 tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 3.0 sarpiṣo majjā tato vasā tatas tailaṃ vātaghnaṃ kaphaghnaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 1.0 snehānāṃ kālavibhāgam āha tailam ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 328.1 tailam abhyañjanavaraṃ tilajaṃ tilasambhavam /
Garuḍapurāṇa
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 167, 61.2 vaṭikā ghṛtatailaṃ vā kaṣāyaḥ śoṣaroganut /
Narmamālā
KṣNarm, 3, 4.2 vārdhanīkalaśau tāmrau tilāstailaṃ mṛgājinam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 6.0 pratisaṃskartāpīha tantre nāgārjuna tenārtavasyāgneyatvam tailam sāro tenārtavasyāgneyatvam iti eva //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Rasahṛdayatantra
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
Rasamañjarī
RMañj, 3, 15.1 tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /
RMañj, 9, 36.1 muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam /
Rasaprakāśasudhākara
RPSudh, 1, 124.1 ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
RPSudh, 1, 140.2 bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //
RPSudh, 1, 140.2 bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //
RPSudh, 1, 141.1 hayamāraśiphātailam abdheḥśoṣakatailakam /
Rasaratnasamuccaya
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 3, 44.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRS, 5, 232.3 tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //
RRS, 5, 234.3 tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //
RRS, 5, 238.0 aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā //
RRS, 5, 240.0 apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //
RRS, 11, 128.1 kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /
RRS, 15, 31.1 tato bhallātakītailaṃ hṛtaṃ pātālayantrataḥ /
Rasaratnākara
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 5, 8.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 10, 1.2 yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 10, 4.1 grāhyaṃ dhattūravat tailamekaikasya pṛthak pṛthak /
RRĀ, R.kh., 10, 4.2 yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam //
RRĀ, R.kh., 10, 5.2 aṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā //
RRĀ, R.kh., 10, 6.2 apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, R.kh., 10, 8.1 kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet /
RRĀ, R.kh., 10, 13.1 dinaikaṃ ca tato yantre tailaṃ grāhyaṃ ca tailake /
RRĀ, R.kh., 10, 14.2 uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt //
RRĀ, R.kh., 10, 16.2 āmrātavatprakartavyaṃ tatastailaṃ pṛthak pṛthak //
RRĀ, R.kh., 10, 23.2 ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RRĀ, R.kh., 10, 25.2 sarvabījeṣu vā tailaṃ grāhyaṃ pātālayantrake //
RRĀ, Ras.kh., 2, 120.1 pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam /
RRĀ, Ras.kh., 3, 47.2 pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam //
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 4, 95.1 eṣāṃ pātālayantreṇa tailaṃ grāhyaṃ prayatnataḥ /
RRĀ, Ras.kh., 5, 43.2 tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 7, 61.1 jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam /
RRĀ, V.kh., 6, 23.2 tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ //
RRĀ, V.kh., 6, 43.2 mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //
RRĀ, V.kh., 8, 122.2 cālayellohapātre tu tailaṃ yāvattu jīryate //
RRĀ, V.kh., 10, 49.2 rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /
RRĀ, V.kh., 12, 17.1 tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
RRĀ, V.kh., 16, 13.3 tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai //
RRĀ, V.kh., 16, 14.2 tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //
RRĀ, V.kh., 16, 14.2 tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //
RRĀ, V.kh., 19, 137.1 dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
Rasendracintāmaṇi
RCint, 3, 130.2 kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //
RCint, 3, 134.0 atra gandharvatailamapi rasahṛdayasvarasāt //
RCint, 5, 15.2 tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
Rasendracūḍāmaṇi
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 14, 198.1 kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /
RCūM, 14, 211.1 aṅkolatailametaddhi dehalohavidhāyakam /
RCūM, 14, 212.1 etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /
RCūM, 14, 223.2 tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //
RCūM, 14, 226.1 tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /
Rasādhyāya
RAdhy, 1, 339.1 eraṇḍatailavattailam uparyāyāti gandhakam /
RAdhy, 1, 343.1 tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /
RAdhy, 1, 353.1 daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 334.2, 6.0 atha gandhakatailam //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 339.2, 4.0 iti gaṃdhakatailam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
Rasārṇava
RArṇ, 8, 82.2 kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //
RArṇ, 12, 21.1 grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
RArṇ, 15, 194.1 tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /
RArṇ, 17, 7.2 rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 110.1 sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam /
RājNigh, Kṣīrādivarga, 111.1 kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca /
RājNigh, Kṣīrādivarga, 112.1 madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham /
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 116.1 snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam /
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Kṣīrādivarga, 120.1 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
RājNigh, Kṣīrādivarga, 121.1 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
RājNigh, Kṣīrādivarga, 122.1 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
RājNigh, Kṣīrādivarga, 123.1 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
RājNigh, Kṣīrādivarga, 124.1 yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam /
RājNigh, Kṣīrādivarga, 125.1 karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam /
RājNigh, Kṣīrādivarga, 125.2 karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri //
RājNigh, Kṣīrādivarga, 126.1 trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 3.1, 10.0 atra codāharaṇaṃ yathā candanādyaṃ tailam iti //
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 3.2, 15.0 tena majjā vātaśleṣmaghno vasā vātaśleṣmaghnatarā tailaṃ vātaśleṣmaghnatamam ity avagantavyam //
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
SarvSund zu AHS, Sū., 16, 9.2, 1.0 tailaṃ granthyādirogiṣu śasyate //
SarvSund zu AHS, Sū., 16, 12.1, 1.0 tailaṃ prāvṛṣi śasyata iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
Ānandakanda
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 481.1 tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam /
ĀK, 1, 9, 29.1 kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
ĀK, 1, 9, 31.1 mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam /
ĀK, 1, 10, 105.2 palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca //
ĀK, 1, 10, 106.1 bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam /
ĀK, 1, 10, 106.1 bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam /
ĀK, 1, 15, 6.2 itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam //
ĀK, 1, 16, 10.2 ardhamātrāṅkolatailaṃ dviguṇaṃ tilatailakam //
ĀK, 1, 16, 19.2 tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati //
ĀK, 1, 16, 47.2 ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ //
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 17, 52.2 tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham //
ĀK, 1, 23, 258.2 grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake //
ĀK, 1, 23, 286.2 tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam //
ĀK, 1, 23, 429.2 tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati //
ĀK, 1, 26, 140.2 kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //
ĀK, 2, 1, 16.1 kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
ĀK, 2, 1, 38.2 tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 5.0 satatopayogena hi tailaṃ vātād adhikaṃ bhavati tena vātaṃ jayatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Cik., 2, 15, 1.0 bhallātakatailam iti anantaroktavidhānena gṛhīto bhallātakasnehaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 4.0 yathā tailaṃ kramāt svīyam āśrayaṃ vyāpnuyāt tathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
Abhinavacintāmaṇi
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
Bhāvaprakāśa
BhPr, 7, 3, 258.2 tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Haribhaktivilāsa
HBhVil, 4, 129.2 ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu //
HBhVil, 4, 134.2 snāne vā yadi vāsnāne pakkatailaṃ na duṣyati //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 13.2, 1.0 yogāntaramāha suratarutailam ityādi //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 65.1 lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ /
Rasakāmadhenu
RKDh, 1, 1, 70.2 chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //
RKDh, 1, 1, 231.1 ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
Rasasaṃketakalikā
RSK, 2, 65.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane //
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
RSK, 5, 34.3 vikhyātaṃ bhuvanatraye gadaharaṃ vātāritailaṃ mahat //
RSK, 5, 37.2 nāmnā karṇāmṛtaṃ tailaṃ brahmaṇā nirmitaṃ svayam //
Rasārṇavakalpa
RAK, 1, 84.2 niśācaraphalaṃ tailaṃ grāhyaṃ pātālayantrake //
RAK, 1, 176.2 śulvaṃ hemamayaṃ syāttu tailaṃ mākṣikamiśritam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
Yogaratnākara
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /