Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 1, 73.2 kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Ca, Sū., 3, 18.1 kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham /
Ca, Cik., 5, 102.2 gulmaghnāni ca tailāni vakṣyante vātarogike //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 69.2 tailānyabhyaṅgayogīni vastikarma tathā param //
AHS, Utt., 30, 37.1 yā vartyo yāni tailāni tan nāḍīṣvapi śasyate /
Suśrutasaṃhitā
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 121.1 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //
Su, Sū., 45, 128.1 phalodbhavāni tailāni yānyuktānīha kānicit /
Su, Cik., 3, 67.1 trapusākṣapriyālānāṃ tailāni madhuraiḥ saha /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Garuḍapurāṇa
GarPur, 1, 168, 50.1 etaistailāni sarpoṣi pralepādalakāṃ jayet /
Rasaratnākara
RRĀ, R.kh., 10, 5.1 tathā sarvatra tailāni saṃgrāhyānyauṣadhāntaraiḥ /
Rasārṇava
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 8.1 tailāni yathā /