Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Śvetāśvataropaniṣad
Amarakośa
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
Atharvaveda (Paippalāda)
AVP, 5, 23, 3.2 yā vā rasasya prāśāyārebhe tokam attu sā //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 26, 4.2 mayas tokebhyas kṛdhi //
AVŚ, 1, 28, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 4, 17, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 5, 19, 2.2 petvas teṣām ubhayādam avis tokāny āvayat //
AVŚ, 6, 56, 1.1 mā no devā ahir vadhīt satokānt sahapuruṣān /
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 6.6 mā nas toke /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
Gobhilagṛhyasūtra
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
Gopathabrāhmaṇa
GB, 1, 1, 28, 18.0 evam evottarottarād yogāt tokaṃ tokaṃ praśādhvam iti //
GB, 1, 1, 28, 18.0 evam evottarottarād yogāt tokaṃ tokaṃ praśādhvam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 10.2 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
Kauśikasūtra
KauśS, 9, 6, 19.3 sa naḥ pito madhumāṁ āviveśa śivas tokāya tanvo na ehīti //
Khādiragṛhyasūtra
KhādGS, 3, 3, 2.0 mā nastoka iti juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 1.0 prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ //
MS, 2, 9, 9, 4.2 ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa //
MS, 2, 13, 11, 2.2 rakṣā tokam uta tmanā //
MS, 4, 4, 1, 4.0 atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayati //
MS, 4, 4, 1, 8.0 atha yat parivāhiṇīnāṃ pārevasyantyās tena tokaṃ prajanayati //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 4.5 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.3 chardis tokāya tanayāya yaccha /
TB, 1, 1, 7, 1.6 svaditaṃ tokāya tanayāya pituṃ paca /
TB, 1, 1, 8, 4.8 chardis tokāya tanayāya yacchety āha /
TB, 1, 1, 8, 5.2 svaditaṃ tokāya tanayāya pituṃ pacety āha /
TB, 1, 2, 1, 1.4 śaṃ no mātā pṛthivī tokasātā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 52.2 rakṣā tokam uta tmanā //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.3 sa no mayobhūḥ pitur āviveśa śivas tokāya tanvo na edhi /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
Ṛgveda
ṚV, 1, 8, 6.1 samohe vā ya āśata naras tokasya sanitau /
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 41, 6.1 sa ratnam martyo vasu viśvaṃ tokam uta tmanā /
ṚV, 1, 43, 2.2 yathā tokāya rudriyam //
ṚV, 1, 64, 14.2 dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ //
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 92, 13.2 yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 1, 100, 11.2 apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī //
ṚV, 1, 114, 6.2 rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa //
ṚV, 1, 114, 8.1 mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ /
ṚV, 1, 147, 1.2 ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ //
ṚV, 1, 189, 2.2 pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 9, 2.2 agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ //
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 30, 5.2 tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām //
ṚV, 2, 33, 14.2 ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa //
ṚV, 3, 53, 18.2 balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi //
ṚV, 4, 1, 3.3 tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi //
ṚV, 4, 12, 5.2 mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 4, 24, 3.2 mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau //
ṚV, 4, 41, 6.1 toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 5, 53, 13.1 yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam /
ṚV, 5, 69, 3.2 rāye mitrāvaruṇā sarvatāteᄆe tokāya tanayāya śaṃ yoḥ //
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 6, 1, 12.1 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ /
ṚV, 6, 13, 6.1 vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ /
ṚV, 6, 18, 6.2 sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu //
ṚV, 6, 19, 7.2 yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsas tvotāḥ //
ṚV, 6, 25, 4.2 toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite //
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 44, 18.2 apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham //
ṚV, 6, 48, 10.1 parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ /
ṚV, 6, 50, 7.1 omānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ /
ṚV, 6, 66, 8.2 toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 7, 18, 23.2 ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 18, 23.2 ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 36, 7.1 uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu /
ṚV, 7, 46, 3.2 sahasraṃ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ //
ṚV, 7, 52, 2.1 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ /
ṚV, 7, 56, 20.2 apa bādhadhvaṃ vṛṣaṇas tamāṃsi dhatta viśvaṃ tanayaṃ tokam asme //
ṚV, 7, 60, 8.2 tasminn ā tokaṃ tanayaṃ dadhānā mā karma devaheᄆanaṃ turāsaḥ //
ṚV, 7, 62, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 63, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 67, 6.2 ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema //
ṚV, 7, 82, 9.2 yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu //
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 8, 5, 20.1 tena no vājinīvasū paśve tokāya śaṃ gave /
ṚV, 8, 9, 11.2 vartis tokāya tanayāya yātam //
ṚV, 8, 23, 12.2 prāva nas toke tanaye samatsv ā //
ṚV, 8, 67, 11.2 mākis tokasya no riṣat //
ṚV, 8, 67, 12.2 kṛdhi tokāya jīvase //
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 8, 84, 3.2 rakṣā tokam uta tmanā //
ṚV, 8, 103, 7.2 ubhe toke tanaye dasma viśpate parṣi rādho maghonām //
ṚV, 9, 62, 2.1 vighnanto duritā puru sugā tokāya vājinaḥ /
ṚV, 9, 65, 21.1 iṣaṃ tokāya no dadhad asmabhyaṃ soma viśvataḥ /
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 91, 6.1 evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri /
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 25, 9.2 yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase //
ṚV, 10, 35, 12.2 paśve tokāya tanayāya jīvase svasty agniṃ sam idhānam īmahe //
ṚV, 10, 147, 3.2 arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane //
Ṛgvedakhilāni
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
ṚVKh, 1, 3, 7.2 brāhmaṇyakratū vidatheṣu śakrā dhattaṃ tayos tanayaṃ tokam agryam //
Śvetāśvataropaniṣad
ŚvetU, 4, 22.1 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
Amarakośa
AKośa, 2, 292.1 āhurduhitaraṃ sarve 'patyaṃ tokaṃ tayoḥ same /
Liṅgapurāṇa
LiPur, 1, 21, 71.2 namastokāya tanave guṇairapramitāya ca //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 27.1 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ /
Garuḍapurāṇa
GarPur, 1, 108, 28.1 saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau haime /
Yogaratnākara
YRā, Dh., 89.1 alpauṣadhaistokapuṭair hīnaṃ gandhakapāradaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //