Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.1 toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 28.2 tatphalaṃ mama toyena jāyatāmiti śaṃkara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.2 suṣvāpa vimale toye jagatsaṃkṣipya māyayā //
SkPur (Rkh), Revākhaṇḍa, 7, 10.2 vistīrṇopalatoyaughāṃ saritsaravivardhitām //
SkPur (Rkh), Revākhaṇḍa, 8, 55.1 ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 9, 38.1 vedāṃstatrāpi toyasthānānināya jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 27.1 narmadātoyapūtena bhasmanoddhūlayanti ye /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 35.1 viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 1.3 kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 19, 41.2 naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā //
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
SkPur (Rkh), Revākhaṇḍa, 19, 59.2 ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 6.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
SkPur (Rkh), Revākhaṇḍa, 21, 49.1 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 21, 71.3 krīḍitvā narmadātoye parayā ca mudā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 28, 131.1 tilasaṃmiśratoyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 32, 13.1 revāyā vimale toye brahmāvartasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 38, 72.2 dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 44, 20.2 yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 16.1 śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 16.2 tat toyaṃ ca gataṃ tatra yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 49, 41.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 54, 32.2 asthīni narmadātoye śūlabhede vinikṣipa //
SkPur (Rkh), Revākhaṇḍa, 54, 66.1 tilamiśreṇa toyenātarpayat pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 8.1 tilamiśreṇa toyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 4.1 nikṣipya narmadātoye bandhubhāvam anusmaram /
SkPur (Rkh), Revākhaṇḍa, 67, 101.2 luṅkeśvare mahārāja toyaṃ pibati bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 32.1 āśritya narmadātoye maṇināgottamo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 54.1 toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm /
SkPur (Rkh), Revākhaṇḍa, 72, 58.1 narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 20.2 narmadātoyabhāvena nyāyārjitadhanasya ca /
SkPur (Rkh), Revākhaṇḍa, 81, 6.2 sadyaḥ prītikaraṃ toyamannaṃ ca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 83, 63.1 patitaṃ narmadātoye hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 36.2 papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 90, 69.2 patitaṃ narmadātoye jalaśāyisamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 70.1 nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 79.2 khaṇḍena toyamiśreṇa jagadyoniṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 4.1 śramādajāyata svedo gaṅgātoyavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 103, 38.2 hemante tu tataḥ prāpte toyamadhye vasetsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 192.1 gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam /
SkPur (Rkh), Revākhaṇḍa, 111, 16.3 tadā kṣipasva tattejo gaṅgātoye hutāśana //
SkPur (Rkh), Revākhaṇḍa, 111, 18.2 gaṅgātoye vinikṣipya jagāma svaṃniveśanam //
SkPur (Rkh), Revākhaṇḍa, 111, 38.2 tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 125, 27.1 bhasmahutaṃ pārtha yathā toyavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 131, 31.2 āplutya narmadātoye bhujagāste ca rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 42.1 sutṛptāstena toyena pitaraśca pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 9.1 snātvā sa vimale toye saṃsthāpya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 141, 9.2 ye snātā narmadātoye tīrthe tāpeśvare narāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 69.1 atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati /
SkPur (Rkh), Revākhaṇḍa, 146, 91.1 snātvā tu vimale toye darbhagranthiṃ nibandhayet /
SkPur (Rkh), Revākhaṇḍa, 148, 14.2 īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 150, 42.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 31.2 śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 117.2 āplutya vimale toye gato 'sau vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 157, 14.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 158, 4.1 vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 158, 4.2 praviṣṭā narmadātoye sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 159, 57.2 pūyaśoṇitatoyā sā māṃsakardamanirmitā //
SkPur (Rkh), Revākhaṇḍa, 159, 58.1 tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 7.2 sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 12.1 sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam /
SkPur (Rkh), Revākhaṇḍa, 178, 24.1 plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam /
SkPur (Rkh), Revākhaṇḍa, 178, 26.2 snānamācarate toye miśre gāṅgeyanārmade //
SkPur (Rkh), Revākhaṇḍa, 182, 42.2 dadhikṣīreṇa toyena ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 189, 30.2 āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 193, 71.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 194, 72.2 mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci //
SkPur (Rkh), Revākhaṇḍa, 200, 14.1 aghamarṣaṇaṃ tryṛcaṃ toyaṃ yathāvedam athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 204, 12.1 piṇḍadānena caikena tilatoyena vā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 42.1 śāpānugrahako devo 'kṣipattoye yathā gṛhe /
SkPur (Rkh), Revākhaṇḍa, 232, 13.1 kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 13.2 yadi saṃsevyate toyaṃ revāyāḥ pāpanāśanam //