Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 41.0 uṣṇakāṃjikatoyena kṣālayet tadanantaram //
RPSudh, 1, 111.1 uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 4, 18.3 tadbhasma puratoyena daradena samanvitam /
RPSudh, 4, 38.2 vimardya nimbutoyena tāni patrāṇi lepayet //
RPSudh, 4, 74.1 śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /
RPSudh, 5, 118.1 amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /
RPSudh, 6, 4.2 kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /
RPSudh, 6, 4.3 cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //
RPSudh, 6, 44.2 apāmārgakṣāratoyaistailena maricena ca //
RPSudh, 7, 8.1 hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /
RPSudh, 7, 18.1 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 50.1 karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /
RPSudh, 7, 53.0 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 11, 111.1 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā /
RPSudh, 13, 8.2 bhāvanāṃ postatoyena ekaviṃśatisaṃkhyayā //
RPSudh, 13, 13.2 saṃgharṣya mukhatoyena liṃgalepaṃ prakārayet //