Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 14.1 yathāśmani sthitaṃ toyaṃ mārutārkaḥ praṇāśayet /
BaudhDhS, 3, 3, 9.1 pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti //
BaudhDhS, 3, 3, 13.1 toyāhārāḥ kevalaṃ toyāhārāḥ //
BaudhDhS, 3, 3, 13.1 toyāhārāḥ kevalaṃ toyāhārāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
Vasiṣṭhadharmasūtra
VasDhS, 29, 8.1 toyadaḥ sarvakāmasamṛddhaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 59.1 māhendrasya stotram upākariṣyan toyāvakam udgātre prayacchati //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 4, 8.1 tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca //
Buddhacarita
BCar, 7, 14.1 agrāmyamannaṃ salile prarūḍhaṃ parṇāni toyaṃ phalamūlameva /
BCar, 11, 37.1 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
BCar, 13, 60.1 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khananvindati cāpi toyam /
Carakasaṃhitā
Ca, Sū., 4, 7.5 dravyād āpothitāt toye pratapte niśi saṃsthitāt /
Ca, Sū., 4, 7.7 kṣiptvoṣṇatoye mṛditaṃ tat phāṇṭaṃ parikīrtitam /
Ca, Sū., 6, 13.2 hemante'bhyasyatas toyamuṣṇaṃ cāyurna hīyate //
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 4, 6.1 garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraś cetanādhiṣṭhānabhūtaḥ /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Ca, Cik., 4, 31.2 kevalaṃ śṛtaśītaṃ vā dadyāttoyaṃ pipāsave //
Ca, Cik., 4, 100.2 yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam //
Ca, Cik., 5, 167.1 pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam /
Ca, Cik., 1, 3, 64.1 payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ /
Mahābhārata
MBh, 1, 9, 11.5 macchokaṃ vākyatoyena vyapanītaṃ kariṣyati //
MBh, 1, 16, 15.5 abhavan miśritaṃ toyaṃ tadā bhārgavanandana /
MBh, 1, 19, 14.1 vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham /
MBh, 1, 22, 2.1 te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ /
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 55, 10.2 toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat //
MBh, 1, 64, 20.1 nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ /
MBh, 1, 143, 24.2 sutīrthavanatoyāsu tathā girinadīṣu ca /
MBh, 1, 144, 11.4 ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham /
MBh, 1, 147, 16.2 tvayā dattena toyena bhaviṣyati hitaṃ ca me //
MBh, 1, 201, 7.4 śayānau toyamadhye tu varṣākāle yudhiṣṭhira //
MBh, 1, 218, 3.2 tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā /
MBh, 2, 8, 6.2 rasavanti ca toyāni śītānyuṣṇāni caiva ha /
MBh, 2, 16, 42.2 prākrośad atisaṃrambhāt satoya iva toyadaḥ //
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 2, 46, 29.2 matvā śilāsamāṃ toye patito 'smi narādhipa //
MBh, 3, 10, 18.1 pravavarṣa ca tatraiva sahasā toyam ulbaṇam /
MBh, 3, 12, 9.2 muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam //
MBh, 3, 61, 107.2 suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām //
MBh, 3, 75, 26.2 ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā //
MBh, 3, 86, 13.1 śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ /
MBh, 3, 88, 14.2 svaṃ svaṃ toyam upādāya parivāryopatasthire //
MBh, 3, 88, 23.1 uṣṇatoyavahā gaṅgā śītatoyavahāparā /
MBh, 3, 88, 23.1 uṣṇatoyavahā gaṅgā śītatoyavahāparā /
MBh, 3, 103, 16.2 jīrṇaṃ taddhi mayā toyam upāyo 'nyaḥ pracintyatām /
MBh, 3, 108, 11.3 kvacit sā toyaninadair nadantī nādam uttamam //
MBh, 3, 110, 15.1 saha toyena tṛṣitā sā garbhiṇyabhavan nṛpa /
MBh, 3, 112, 15.1 toyāni caivātirasāni mahyaṃ prādāt sa vai pātum udārarūpaḥ /
MBh, 3, 126, 15.1 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 145, 27.2 mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam /
MBh, 3, 151, 4.2 dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ //
MBh, 3, 179, 6.1 kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ /
MBh, 3, 186, 72.1 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām /
MBh, 3, 186, 95.1 nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām /
MBh, 3, 238, 30.2 śuṣyet toyaṃ samudreṣu vahnir apyuṣṇatāṃ tyajet //
MBh, 3, 268, 3.1 agādhatoyāḥ parikhā mīnanakrasamākulāḥ /
MBh, 3, 292, 10.2 divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye //
MBh, 3, 296, 11.1 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam /
MBh, 3, 296, 13.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 19.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 33.1 ciraṃ gatās toyahetor na cāgacchanti bhārata /
MBh, 3, 297, 10.1 etenādhyavasāyena tat toyam avagāḍhavān /
MBh, 3, 297, 10.2 gāhamānaśca tat toyam antarikṣāt sa śuśruve //
MBh, 3, 297, 23.3 balāt toyaṃ jihīrṣantastato vai sūditā mayā //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 5, 98, 15.1 jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān /
MBh, 5, 140, 17.2 niṣpaṅko rasavattoyo nātyuṣṇaśiśiraḥ sukhaḥ //
MBh, 5, 181, 2.1 snātopavṛttaisturagair labdhatoyair avihvalaiḥ /
MBh, 6, 13, 2.1 ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ /
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 6, 63, 4.3 sarvatoyamayo devo yogāt suṣvāpa tatra ha //
MBh, 6, 91, 32.2 parvatena yathā toyaṃ sravamāṇena sarvataḥ //
MBh, 6, 98, 15.2 pratijagrāha rājendra toyavṛṣṭim ivācalaḥ //
MBh, 7, 1, 26.1 vidhaveva varārohā śuṣkatoyeva nimnagā /
MBh, 7, 67, 44.2 parṇāśā jananī yasya śītatoyā mahānadī //
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 8, 3, 7.2 āśvāsayāmāsa tadā siñcaṃs toyena kauravam //
MBh, 8, 6, 37.1 toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ /
MBh, 8, 27, 43.2 kāmatoyapradaṃ loke naraparjanyam arjunam //
MBh, 8, 28, 42.3 vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ //
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 61, 7.2 divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 9, 1, 44.2 śītaistu siṣicustoyair vivyajur vyajanair api //
MBh, 9, 9, 10.1 śaratoyaiḥ siṣicatustau parasparam āhave /
MBh, 9, 16, 49.2 viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī //
MBh, 9, 28, 51.2 asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam //
MBh, 9, 28, 52.2 astambhayata toyaṃ ca māyayā manujādhipaḥ //
MBh, 9, 30, 21.2 yuddhād bhītastatastoyaṃ praviśya pratitiṣṭhasi //
MBh, 9, 31, 36.1 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām /
MBh, 9, 35, 52.1 tatrāpyamitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ /
MBh, 9, 37, 25.2 samāhūtā kurukṣetre divyatoyā sarasvatī //
MBh, 9, 38, 3.1 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata /
MBh, 9, 41, 37.2 avahacchoṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā //
MBh, 9, 42, 6.2 dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam /
MBh, 9, 42, 14.1 dṛṣṭvā toyaṃ sarasvatyā munibhistaistathā kṛtam /
MBh, 9, 44, 18.2 sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu //
MBh, 9, 49, 21.1 taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam /
MBh, 10, 1, 18.1 te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ /
MBh, 10, 1, 20.1 nānātoyasamākīrṇaṃ taḍāgair upaśobhitam /
MBh, 12, 1, 22.1 toyakarmaṇi yaṃ kuntī kathayāmāsa sūryajam /
MBh, 12, 27, 28.2 budbudā iva toyeṣu bhavanti na bhavanti ca //
MBh, 12, 47, 41.2 kukṣau samudrāścatvārastasmai toyātmane namaḥ //
MBh, 12, 135, 11.1 tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam /
MBh, 12, 135, 12.1 viloḍyamāne tasmiṃstu srutatoye jalāśaye /
MBh, 12, 139, 16.2 nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan //
MBh, 12, 152, 12.2 nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ /
MBh, 12, 175, 29.2 agnimārutatoyebhyo durjñeyaṃ daivatair api //
MBh, 12, 175, 30.1 agnimārutatoyānāṃ varṇāḥ kṣititalasya ca /
MBh, 12, 211, 47.1 bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti /
MBh, 12, 217, 48.1 gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā /
MBh, 12, 263, 49.2 tataḥ papāta śirasā brāhmaṇastoyadhāriṇe /
MBh, 12, 280, 20.1 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate /
MBh, 12, 280, 20.1 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate /
MBh, 12, 289, 51.2 śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam //
MBh, 12, 315, 46.2 puṇyaṃ cākāśagaṅgāyāstoyaṃ viṣṭabhya tiṣṭhati //
MBh, 12, 320, 7.1 vavarṣa vāsavastoyaṃ rasavacca sugandhi ca /
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 329, 48.7 tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 13, 14, 37.1 vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā /
MBh, 13, 14, 78.1 tataḥ piṣṭaṃ samāloḍya toyena saha mādhava /
MBh, 13, 27, 27.1 spṛṣṭāni yeṣāṃ gāṅgeyaistoyair gātrāṇi dehinām /
MBh, 13, 27, 28.1 sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām /
MBh, 13, 27, 30.1 snātānāṃ śucibhistoyair gāṅgeyaiḥ prayatātmanām /
MBh, 13, 27, 31.1 yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati /
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 27, 92.1 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke /
MBh, 13, 27, 94.1 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām irāṃ vajrīṃ revatīṃ bhūdharāṇām /
MBh, 13, 54, 8.1 śītalāni ca toyāni kvacid uṣṇāni bhārata /
MBh, 13, 66, 17.2 śatrūṃścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ //
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 69, 3.2 śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte //
MBh, 13, 70, 26.1 kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam /
MBh, 13, 83, 13.2 toyapradānāt prabhṛti kāryāṇyaham athārabham //
MBh, 13, 107, 89.1 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate /
MBh, 13, 111, 3.1 agādhe vimale śuddhe satyatoye dhṛtihrade /
MBh, 13, 139, 23.1 pīyamāne ca sarvasmiṃstoye vai salileśvaraḥ /
MBh, 14, 27, 16.2 jñānāśrayaṃ tṛptitoyam antaḥkṣetrajñabhāskaram //
MBh, 14, 28, 4.2 na me svabhāveṣu bhavanti lepās toyasya bindor iva puṣkareṣu //
MBh, 14, 48, 12.2 saṃbandhastoyabindūnāṃ parṇe kokanadasya ca //
MBh, 14, 52, 6.1 vavarṣa vāsavaścāpi toyaṃ śuci sugandhi ca /
MBh, 14, 54, 12.3 toyam icchāmi yatreṣṭaṃ maruṣvetaddhi durlabham //
MBh, 14, 54, 14.1 tataḥ kadācid bhagavān uttaṅkastoyakāṅkṣayā /
MBh, 14, 54, 18.1 ityuktastena sa munistat toyaṃ nābhyanandata /
MBh, 14, 54, 26.2 uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ //
MBh, 14, 54, 32.2 toyepsāṃ tava durdharṣa kariṣye saphalām aham //
MBh, 14, 54, 34.1 rasavacca pradāsyanti te toyaṃ bhṛgunandana /
MBh, 14, 75, 3.2 tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi //
MBh, 14, 93, 8.1 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi /
MBh, 15, 31, 15.1 sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā /
MBh, 15, 41, 21.2 praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām //
MBh, 15, 47, 12.2 yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane //
MBh, 18, 2, 6.2 karṇasya kriyatāṃ toyam iti tapyāmi tena vai //
Manusmṛti
ManuS, 5, 108.1 mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati /
ManuS, 8, 409.2 dāśāparādhatas toye daivike nāsti nigrahaḥ //
ManuS, 9, 302.1 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
Rāmāyaṇa
Rām, Bā, 42, 16.2 vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam //
Rām, Bā, 42, 17.2 bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ //
Rām, Bā, 42, 19.1 dhūtapāpāḥ punas tena toyenātha subhāsvatā /
Rām, Bā, 42, 20.1 mumude mudito lokas tena toyena bhāsvatā /
Rām, Ay, 7, 3.2 siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām //
Rām, Ay, 13, 6.2 tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ //
Rām, Ay, 39, 16.2 sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ //
Rām, Ay, 44, 2.1 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 87, 10.2 nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ //
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ār, 1, 4.2 samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam //
Rām, Ār, 22, 7.1 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ /
Rām, Ār, 29, 21.2 gireḥ prasravaṇasyeva toyadhārāparisravaḥ //
Rām, Ār, 33, 12.1 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ /
Rām, Ār, 71, 16.1 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām /
Rām, Ki, 11, 25.2 prāvṛṣīva mahāmeghas toyapūrṇo nabhastale //
Rām, Ki, 16, 27.1 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ /
Rām, Ki, 17, 42.1 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm /
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Ki, 41, 14.3 vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ //
Rām, Su, 1, 51.1 tasya vegasamudbhūtaiḥ puṣpaistoyam adṛśyata /
Rām, Su, 3, 2.2 ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām //
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Rām, Su, 8, 26.2 gāṅge mahati toyānte prasuptamiva kuñjaram //
Rām, Su, 12, 25.2 amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ //
Rām, Su, 12, 31.1 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ /
Rām, Su, 19, 29.2 toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ //
Rām, Su, 23, 15.2 sīdāmi khalu śokena kūlaṃ toyahataṃ yathā //
Rām, Su, 35, 18.2 śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati //
Rām, Su, 41, 12.1 āvarta iva gaṅgāyāstoyasya vipulo mahān /
Rām, Su, 47, 14.2 viṣṭhitaṃ meruśikhare satoyam iva toyadam //
Rām, Su, 64, 8.2 parāsum iva toyena siñcantī vākyavāriṇā //
Rām, Yu, 3, 14.1 sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ /
Rām, Yu, 4, 67.1 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ /
Rām, Yu, 14, 8.2 niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ //
Rām, Yu, 24, 22.2 vegavadbhir nadadbhiśca toyaughair iva sāgaraḥ //
Rām, Yu, 40, 33.2 paryasyan sāgare toyaṃ kampayann iva parvatān //
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 49, 3.1 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 61, 35.2 āpūryata baloddharṣaistoyavegair ivārṇavaḥ //
Rām, Yu, 113, 9.2 laṅghayitvā mahātoyam āpagāpatim avyayam //
Rām, Yu, 116, 51.2 gavayaḥ paścimāt toyam ājahāra mahārṇavāt //
Rām, Utt, 4, 18.2 vyavardhata mahātejāstoyamadhya ivāmbujam //
Rām, Utt, 16, 12.2 prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ //
Rām, Utt, 18, 27.1 varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam /
Rām, Utt, 22, 11.2 tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ //
Rām, Utt, 26, 10.2 nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā //
Rām, Utt, 26, 41.2 muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā //
Rām, Utt, 32, 2.2 krīḍate saha nārībhir narmadātoyam āśritaḥ //
Rām, Utt, 32, 13.2 paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam //
Rām, Utt, 32, 14.1 bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam /
Rām, Utt, 32, 37.2 uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ //
Rām, Utt, 68, 8.2 tiṣṭhantaṃ parayā lakṣmyā tasmiṃstoyāśaye nṛpa //
Rām, Utt, 100, 23.1 gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca /
Rām, Utt, 100, 23.2 prāpya tattoyavikledaṃ devalokam upāgaman //
Saundarānanda
SaundĀ, 15, 63.1 niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 9.2 pūrvam uddhṛtatoyena śaucaṃ kuryāt tathā mṛdā //
Agnipurāṇa
AgniPur, 4, 10.1 toye tu patite haste vāmano 'bhūdavāmanaḥ /
Amarakośa
AKośa, 1, 263.1 ambho'rṇas toyapānīyanīrakṣīro 'mbuśambaram /
AKośa, 1, 267.2 toyotthitaṃ tatpulinaṃ saikataṃ sikatāmayam //
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
Amaruśataka
AmaruŚ, 1, 25.2 āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 44.1 toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam /
AHS, Sū., 3, 28.2 suśītatoyasiktāṅgo lihyāt saktūn saśarkarān //
AHS, Sū., 5, 18.1 anabhiṣyandi laghu ca toyaṃ kvathitaśītalam /
AHS, Sū., 5, 20.1 varṣāsu divyanādeye paraṃ toye varāvare /
AHS, Sū., 5, 84.1 toyakṣīrekṣutailānāṃ vargair madyasya ca kramāt /
AHS, Sū., 9, 11.2 adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam //
AHS, Sū., 20, 11.2 toyamadyagarasnehapītānāṃ pātum icchatām //
AHS, Sū., 20, 21.2 mūrchāyāṃ śītatoyena siñcet pariharan śiraḥ //
AHS, Sū., 28, 35.1 duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ /
AHS, Śār., 1, 62.1 dārvīmadhukatoyena mṛjāṃ ca pariśīlayet /
AHS, Śār., 1, 95.1 vātaghnauṣadhatoyaṃ vā tathā vāyur na kupyati /
AHS, Śār., 3, 56.2 audaryo 'gnir yathā bāhyaḥ sthālīsthaṃ toyataṇḍulam //
AHS, Śār., 5, 15.2 padminīpattravat toyaṃ śarīre yasya dehinaḥ //
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
AHS, Śār., 5, 42.2 ātapādarśatoyādau yā saṃsthānapramāṇataḥ //
AHS, Śār., 5, 48.1 śuddhavaiḍūryavimalā susnigdhā toyajā sukhā /
AHS, Nidānasthāna, 5, 47.2 jihvāmūlagalaklomatālutoyavahāḥ sirāḥ //
AHS, Nidānasthāna, 5, 52.1 kapho ruṇaddhi kupitas toyavāhiṣu mārutam /
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 11, 28.1 vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ /
AHS, Nidānasthāna, 12, 39.2 toyapūrṇadṛtisparśaśabdaprakṣobhavepathu //
AHS, Cikitsitasthāna, 1, 16.1 śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 3, 137.1 paced aṣṭaguṇe toye yavasvede 'vatārayet /
AHS, Cikitsitasthāna, 5, 25.2 sādhāraṇāmiṣatulāṃ toyadroṇadvaye pacet //
AHS, Cikitsitasthāna, 5, 82.1 snāyād ṛtusukhais toyair jīvanīyopasādhitaiḥ /
AHS, Cikitsitasthāna, 6, 18.1 yuktena koṣṇatoyena durbalaṃ copavāsayet /
AHS, Cikitsitasthāna, 7, 83.2 tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca //
AHS, Cikitsitasthāna, 8, 74.2 palāśakṣāratoyena triguṇena paced ghṛtam //
AHS, Cikitsitasthāna, 8, 104.1 pibet taṇḍulatoyena kalkitaṃ vā mayūrakam /
AHS, Cikitsitasthāna, 8, 114.1 sasitāmadhu pātavyaṃ śītatoyena tena vā /
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 9, 5.2 pibet prakvathitās toye madhyadoṣo viśoṣayan //
AHS, Cikitsitasthāna, 10, 15.2 koladāḍimatoye vā paraṃ pācanadīpanī //
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā //
AHS, Cikitsitasthāna, 11, 35.2 toyaṃ payo vā sarpir vā sarvamūtravikārajit //
AHS, Cikitsitasthāna, 12, 21.2 trīṃścāṣṭaguṇite toye vipacet pādavartinā //
AHS, Cikitsitasthāna, 13, 4.1 kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ /
AHS, Cikitsitasthāna, 14, 37.1 sindhūtthapathyākaṇadīpyakānāṃ cūrṇāni toyaiḥ pibatāṃ kavoṣṇaiḥ /
AHS, Cikitsitasthāna, 14, 51.1 pītaṃ niṣkvāthya toyena koṣṭhapṛṣṭhāṃsaśūlajit /
AHS, Cikitsitasthāna, 14, 67.1 pibet taṇḍulatoyena pittagulmopaśāntaye /
AHS, Cikitsitasthāna, 14, 80.2 alpaṃ toyāḍhake sādhyaṃ pādaśeṣeṇa tena ca //
AHS, Cikitsitasthāna, 16, 26.2 dāḍimāmbupayaḥpakṣirasatoyasurāsavān //
AHS, Cikitsitasthāna, 17, 39.1 ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ /
AHS, Cikitsitasthāna, 21, 54.2 sthiratoyaṃ saraḥ kṣemaṃ pratisroto nadīṃ taret //
AHS, Cikitsitasthāna, 22, 21.2 prabhūte khajitaṃ toye jvaradāhārtinut param //
AHS, Kalpasiddhisthāna, 1, 45.1 sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā /
AHS, Kalpasiddhisthāna, 4, 13.1 niṣkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambuhīnam /
AHS, Kalpasiddhisthāna, 4, 17.2 paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ //
AHS, Kalpasiddhisthāna, 4, 56.2 vahe vipācya toyasya droṇaśeṣeṇa tena ca //
AHS, Utt., 2, 42.1 sakārpāsīphalais toye sādhitaiḥ sādhitaṃ ghṛtam /
AHS, Utt., 3, 61.1 utkvāthya toyaṃ tad rātrau bālānāṃ snapanaṃ śivam /
AHS, Utt., 5, 38.1 toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam /
AHS, Utt., 7, 36.2 tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā //
AHS, Utt., 11, 48.1 vartirarjunatoyena hṛṣṭaśukrakanāśinī /
AHS, Utt., 13, 86.1 piṣṭair gomayatoyena vartir doṣāndhanāśinī /
AHS, Utt., 22, 84.1 khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca /
AHS, Utt., 22, 88.1 palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ /
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
AHS, Utt., 32, 33.1 mārkavasvarasakṣīratoyānīṣṭāni nāvane /
AHS, Utt., 33, 2.2 dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā //
AHS, Utt., 37, 42.1 nāgapurīṣacchattraṃ rohiṣamūlaṃ ca śelutoyena /
AHS, Utt., 38, 19.2 tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet //
AHS, Utt., 39, 134.1 samagirijam aṣṭaguṇite niṣkvāthyaṃ bhāvanauṣadhaṃ toye /
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /
Bhallaṭaśataka
BhallŚ, 1, 20.1 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 26.2 prāsādāt prāsravat toyaṃ sumeror iva nirjharaiḥ //
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
Daśakumāracarita
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
Divyāvadāna
Divyāv, 12, 388.2 eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā /
Harivaṃśa
HV, 5, 25.2 toyāni cābhiṣekārthaṃ sarva evopatasthire //
HV, 30, 10.1 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ /
HV, 30, 14.2 pātālastho 'rṇavagataṃ papau toyamayaṃ haviḥ //
Kirātārjunīya
Kir, 11, 54.2 toyāni toyarāśīnāṃ manāṃsi ca manasvinām //
Kir, 14, 42.2 gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva //
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kumārasaṃbhava
KumSaṃ, 6, 49.2 toyāntar bhāskarālīva reje muniparamparā //
KumSaṃ, 7, 10.2 āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃbabhūvuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 110.1 udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā /
KātySmṛ, 1, 422.1 rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
KātySmṛ, 1, 460.1 viṣe toye hutāśe ca tulākośe ca taṇḍule /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.1 candro 'yam ambarottaṃso haṃso 'yaṃ toyabhūṣaṇam /
Kūrmapurāṇa
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 18, 71.2 vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ //
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
KūPur, 2, 38, 8.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
KūPur, 2, 38, 26.2 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim //
KūPur, 2, 39, 56.2 gajarūpā śilā tatra toyamadhye vyavasthitā //
KūPur, 2, 39, 62.1 traiyambakena toyena yaścaruṃ śrapayet tataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 33.2 ā dehāntaṃ mṛdālipya tīrthatoyeṣu sarvadā //
LiPur, 1, 20, 36.1 udbhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ /
LiPur, 1, 25, 20.2 tattoye bhānusomāgnimaṇḍalaṃ ca smaredvaśī //
LiPur, 1, 25, 27.2 pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ //
LiPur, 1, 26, 11.1 devānāṃ puṣpatoyena ṛṣīṇāṃ tu kuśāṃbhasā /
LiPur, 1, 26, 11.2 pitṝṇāṃ tilatoyena gandhayuktena sarvataḥ //
LiPur, 1, 27, 11.2 teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam //
LiPur, 1, 27, 34.2 jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ //
LiPur, 1, 27, 37.1 nyasenmantrāṇi tattoye sadyojātādikāni tu /
LiPur, 1, 27, 47.2 toyaṃ sugandhitaṃ caiva punarācamanīyakam //
LiPur, 1, 29, 78.2 vratenānaśanenāpi toyavṛttyāpi vā punaḥ //
LiPur, 1, 43, 33.2 tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā //
LiPur, 1, 54, 30.1 kiraṇaiḥ sarvatastoyaṃ devo vai sasamīraṇaḥ /
LiPur, 1, 54, 33.2 toyasya nāsti vai nāśaḥ tadaiva parivartate //
LiPur, 1, 54, 52.2 meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ //
LiPur, 1, 61, 7.1 ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam /
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 78, 1.2 vastrapūtena toyena kāryaṃ caivopalepanam /
LiPur, 1, 78, 5.2 agnau kaṇḍanake caiva peṣaṇe toyasaṃgrahe //
LiPur, 1, 79, 13.2 snāpayeddivyatoyaiś ca ghṛtena payasā tathā //
LiPur, 1, 80, 6.2 madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam //
LiPur, 1, 81, 44.1 sarvātmako mahādevo gandhatoye hyapāmpatiḥ /
LiPur, 1, 85, 11.1 āsthāya yogaparyaṅkaśayane toyamadhyagaḥ /
LiPur, 1, 85, 146.1 āsyena na pibettoyaṃ tiṣṭhannañjalināpi vā /
LiPur, 1, 85, 196.2 nadītoyena sampūrṇaṃ ghaṭaṃ saṃspṛśya śobhanam //
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
LiPur, 1, 92, 69.2 gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat //
LiPur, 1, 92, 174.1 jalena kevalenaiva gandhatoyena bhaktitaḥ /
LiPur, 1, 107, 8.2 bījapiṣṭaṃ tadāloḍya toyena kalabhāṣiṇī //
LiPur, 2, 14, 29.1 toyātmakaṃ mahādevaṃ vāmadevaṃ manoramam /
LiPur, 2, 19, 40.1 pūrṇenduvarṇena ca puṣpagandhaprasthena toyena śubhena pūrṇam /
LiPur, 2, 22, 23.2 raktacandanatoyena hastamātreṇa maṇḍalam //
LiPur, 2, 22, 25.1 pūrayedgandhatoyena raktacandanakena ca /
LiPur, 2, 47, 19.1 tato 'dhivāsayet toye dhūpadīpasamanvite /
LiPur, 2, 47, 38.1 vardhanyāṃ sthāpayeddevīṃ gandhatoyena pūrya ca /
Matsyapurāṇa
MPur, 15, 28.1 narmadā nāma teṣāṃ tu kanyā toyavahā sarit /
MPur, 58, 53.1 prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam /
MPur, 58, 54.2 grīṣme'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate //
MPur, 61, 51.1 vindhyavṛddhikṣayakara meghatoyaviṣāpaha /
MPur, 68, 22.1 saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam /
MPur, 116, 20.1 yā bibharti sadā toyaṃ devasaṃghairapīḍitam /
MPur, 117, 3.2 asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam //
MPur, 118, 68.1 tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ /
MPur, 119, 19.1 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam /
MPur, 119, 44.2 tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ /
MPur, 120, 41.2 toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya //
MPur, 121, 27.1 divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ /
MPur, 125, 13.1 puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ /
MPur, 125, 21.2 tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ //
MPur, 135, 20.2 kecin nadanti danujāstoyamattā ivāmbudāḥ //
MPur, 136, 10.1 vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ /
MPur, 136, 13.2 pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām //
MPur, 138, 22.2 kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ //
MPur, 138, 22.2 kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ //
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
MPur, 150, 172.3 toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam //
MPur, 150, 172.3 toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam //
MPur, 154, 126.2 prasannatā ca toyasya manaso'pyadhikā ca te //
MPur, 154, 511.2 bindau bindau ca toyasya vasetsaṃvatsaraṃ divi //
MPur, 154, 560.0 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane //
MPur, 158, 40.2 pātukāmā ca tattoyaṃ svādu nirmalapaṅkajam //
MPur, 161, 48.2 uṣṇe śītāni toyāni śīte coṣṇāni santi ca //
MPur, 163, 26.2 mahatā toyavarṣeṇa śamayāmāsa pāvakam //
MPur, 163, 63.1 narmadā śubhatoyā ca tathā vetravatī nadī /
MPur, 163, 68.2 raktatoyo mahābhīmo lauhityo nāma sāgaraḥ //
MPur, 167, 59.1 vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ /
MPur, 168, 3.2 nirākāśe toyamaye sūkṣme jagati gahvare //
MPur, 168, 14.1 tatastasminmahātoye mahīśo hariracyutaḥ /
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
MPur, 173, 32.1 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam /
MPur, 174, 12.2 śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ //
MPur, 174, 24.2 himavattoyapūrṇābhirbhābhirāhlādayañjagat //
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /
MPur, 175, 74.2 dīyatāṃ me sakhā śakra toyayonirniśākaraḥ //
Meghadūta
Megh, Pūrvameghaḥ, 19.1 sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Megh, Pūrvameghaḥ, 34.2 dṛṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān saṃlakṣyante salilanidhayas toyamātrāvaśeṣāḥ //
Megh, Pūrvameghaḥ, 37.2 dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ //
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ //
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 1.2 antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ //
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 15.2 toyapravartanāt kheyo bandhyaḥ syāt tannivartanāt //
NāSmṛ, 2, 20, 25.1 ataḥ paraṃ pravakṣyāmi toyasya vidhim uttamam /
NāSmṛ, 2, 20, 29.1 toyamadhye manuṣyasya gṛhītvorū susaṃyataḥ //
NāSmṛ, 2, 20, 30.1 satyānṛtavibhāgasya toyāgnī spaṣṭakṛttamau /
NāSmṛ, 2, 20, 30.2 yataś cāgnir abhūd asmāt tatas toyaṃ viśiṣyate //
Nāṭyaśāstra
NāṭŚ, 2, 37.1 śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet /
NāṭŚ, 3, 2.2 mantrapūtena toyena prokṣitāṅgo niśāgame //
NāṭŚ, 3, 86.2 mantrapūtena toyena punarabhyukṣya tānvadet //
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 29, 69.1 mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām /
Su, Sū., 30, 21.1 jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati /
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 36, 13.1 avyaktaḥ kila toyasya raso niścayaniścitaḥ /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 44, 53.2 tataḥ khādeduṣṇatoyasevī niryantraṇāstvime //
Su, Sū., 45, 14.1 vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /
Su, Sū., 45, 20.2 acchaṃ laghu ca hṛdyaṃ ca toyaṃ guṇavaducyate //
Su, Sū., 45, 39.1 dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu /
Su, Sū., 45, 41.1 caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam /
Su, Sū., 46, 420.1 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām /
Su, Sū., 46, 422.1 lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 434.2 sarveṣāmanupānānāṃ māhendraṃ toyamuttamam /
Su, Sū., 46, 434.3 sātmyaṃ vā yasya yattoyaṃ tattasmai hitam ucyate //
Su, Sū., 46, 435.1 uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam /
Su, Sū., 46, 494.2 dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 4, 80.1 prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 9, 15.2 siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt //
Su, Cik., 9, 18.1 adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ /
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 13, 23.1 tattailaṃ saṃhṛtaṃ bhūyaḥ paced ā toyasaṃkṣayāt /
Su, Cik., 15, 24.2 śirīṣakakubhābhyāṃ ca toyamācamane hitam //
Su, Cik., 16, 32.1 toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ /
Su, Cik., 18, 6.2 vidārya vā pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ //
Su, Cik., 20, 30.2 kṣālane kodravatṛṇakṣāratoyaṃ praśasyate //
Su, Cik., 22, 11.1 śītāde hṛtarakte tu toye nāgarasarṣapān /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 103.1 varṣāsu na pibettoyaṃ pibeccharadi mātrayā /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 31, 9.2 snehabheṣajatoyānāṃ pramāṇaṃ yatra neritam /
Su, Cik., 31, 25.1 dihyācchītaiḥ śiraḥ śītaṃ toyaṃ cāpyavagāhayet /
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Su, Cik., 37, 9.1 supiṣṭair dviguṇakṣīraṃ tailaṃ toyacaturguṇam /
Su, Cik., 39, 35.1 śītasaṃbhogatoyānāṃ sevā mārutavṛddhaye /
Su, Ka., 2, 51.2 suvarcikā sasūkṣmailā toyaṃ kanakagairikam //
Su, Ka., 3, 23.1 yathāvyaktarasaṃ toyamantarīkṣānmahīgatam /
Su, Ka., 6, 16.2 toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ hareṇukām //
Su, Ka., 8, 114.1 kāryastatrāgadastoyacandanośīrapadmakaiḥ /
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 21, 41.2 rājavṛkṣāditoyena surasādigaṇena vā //
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 39, 108.1 sevyamānena toyena jvaraḥ śītena vardhate /
Su, Utt., 39, 160.1 śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ /
Su, Utt., 39, 180.2 śītaṃ madhuyutaṃ toyam ā kaṇṭhād vā pipāsitam //
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 73.2 pibettaṇḍulatoyena sakṣaudram agadaṃkaram //
Su, Utt., 42, 20.2 palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet //
Su, Utt., 42, 44.1 dhānyāmlenoṣṇatoyena kaulatthena rasena vā /
Su, Utt., 42, 72.2 uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān //
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 46, 17.2 śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām //
Su, Utt., 47, 58.1 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ /
Su, Utt., 47, 58.1 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ /
Su, Utt., 47, 60.1 toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ /
Su, Utt., 48, 3.2 punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet //
Su, Utt., 48, 12.2 tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam //
Su, Utt., 48, 13.2 atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ //
Su, Utt., 48, 24.2 taduttamaṃ toyamudāragandhi sitāyutaṃ kṣaudrayutaṃ vadanti //
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 51, 22.2 ghṛtaprasthaṃ paceddhīmān śītatoye caturguṇe //
Su, Utt., 55, 25.2 ervārubījaṃ toyena pibed vālavaṇīkṛtam //
Su, Utt., 55, 45.2 pauṣkarāṇi ca mūlāni toyasyārdhāḍhake pacet //
Su, Utt., 58, 33.2 ardhaprasthena toyasya pacet kṣīracaturguṇam //
Su, Utt., 64, 52.1 samāplutaṃ tadā toyamāntarīkṣaṃ viṣopamam /
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 1, 383.1 kṣīṇatoyam idaṃ saraḥ //
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 1, 4, 10.2 praviveśa tadā toyam ātmādhāro dharādharaḥ //
ViPur, 1, 4, 28.1 prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam /
ViPur, 1, 9, 101.1 gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire /
ViPur, 1, 13, 43.2 toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
ViPur, 1, 14, 29.2 tat toyarūpam īśasya namāmo harimedhasaḥ //
ViPur, 1, 17, 64.1 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
ViPur, 2, 5, 23.2 tadā calati bhūreṣā sādritoyā sakānanā //
ViPur, 2, 8, 51.2 tato dvijottamāstoyaṃ yatkṣipanti mahāmune //
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 3, 11, 21.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
ViPur, 3, 11, 26.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
ViPur, 3, 11, 26.2 snāyītoddhṛtatoyena athavā bhuvyasaṃbhave //
ViPur, 3, 11, 36.2 te tṛptimakhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ //
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
ViPur, 3, 18, 104.2 toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 5, 3, 17.1 varṣatāṃ jaladānāṃ ca toyamatyulbaṇaṃ niśi /
ViPur, 5, 10, 46.2 ṛṣabhāścāpi nardantaḥ satoyā jaladā iva //
ViPur, 5, 13, 4.1 kāliyo damitastoye pralambo vinipātitaḥ /
ViPur, 5, 14, 2.1 satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ /
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
ViPur, 5, 18, 46.1 nimagnaśca punastoye sa dadarśa tathaiva tau /
ViPur, 5, 36, 7.1 śailānutpāṭya toyeṣu mumocāmbunidhau tathā /
ViPur, 5, 37, 51.2 praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ //
ViPur, 6, 2, 6.1 magno 'tha jāhnavītoyād utthāyāha suto mama /
ViPur, 6, 3, 19.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
ViPur, 6, 3, 20.1 tatas tasyānubhāvena toyāhāropabṛṃhitāḥ /
Viṣṇusmṛti
ViSmṛ, 20, 32.2 atas tvabhyeti tān eva piṇḍatoyapradāyinaḥ //
ViSmṛ, 22, 77.1 nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet //
ViSmṛ, 22, 78.1 anyatropahato mṛttoyais tadaṅgaṃ prakṣālya snānena //
ViSmṛ, 22, 91.1 mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati /
ViSmṛ, 23, 41.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
ViSmṛ, 23, 45.2 pañcagavyaṃ nyaset paścān navatoyasamudbhave //
ViSmṛ, 64, 11.1 nāṅgebhyas toyam uddharet //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 68, 47.2 piben nāñjalinā toyaṃ nātisauhityam ācaret //
ViSmṛ, 85, 69.2 nadīṣu bahutoyāsu śītalāsu viśeṣataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 191.1 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
YāSmṛ, 1, 192.1 śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam /
YāSmṛ, 1, 197.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
YāSmṛ, 3, 32.2 śodhyasya mṛcca toyaṃ ca saṃnyāso vai dvijanmanām //
Śatakatraya
ŚTr, 3, 56.1 phalam alam aśanāya svādu pānāya toyaṃ kṣitir api śayanārthaṃ vāsase valkalaṃ ca /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.2 vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ //
ṚtuS, Prathamaḥ sargaḥ, 18.1 vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ /
ṚtuS, Prathamaḥ sargaḥ, 22.2 dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ //
ṚtuS, Prathamaḥ sargaḥ, 23.2 bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt //
ṚtuS, Dvitīyaḥ sargaḥ, 3.1 tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 20.1 taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 23.1 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /
ṚtuS, Caturthaḥ sargaḥ, 9.2 prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.2 pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam //
Abhidhānacintāmaṇi
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 3.0 tatrāgnipavanotkaṭam ūrdhvagamam bhūmitoyaguṇam adhogamam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 4.1 yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.1 pānīyamambu salilaṃ toyaṃ codakavāriṇī /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 38.2 toyanīvyāḥ patiṃ bhūmerabhyaṣiñcadgajāhvaye //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 3, 1, 18.1 pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu /
BhāgPur, 3, 2, 31.2 utthāpyāpāyayad gāvas tat toyaṃ prakṛtisthitam //
BhāgPur, 3, 8, 23.2 phaṇātapatrāyutamūrdharatnadyubhir hatadhvāntayugāntatoye //
BhāgPur, 3, 17, 13.1 gāvo 'trasann asṛgdohās toyadāḥ pūyavarṣiṇaḥ /
BhāgPur, 3, 26, 52.2 toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ /
BhāgPur, 4, 21, 2.1 candanāgurutoyārdrarathyācatvaramārgavat /
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
BhāgPur, 4, 23, 16.1 khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ /
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
BhāgPur, 11, 3, 55.1 evam agnyarkatoyādāv atithau hṛdaye ca yaḥ /
BhāgPur, 11, 11, 43.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
BhāgPur, 11, 11, 43.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
BhāgPur, 11, 12, 12.2 yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe //
Bhāratamañjarī
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
BhāMañj, 10, 12.2 prāha duryodhanastoye stambherama iva śvasan //
BhāMañj, 13, 590.2 kathāśeṣeṣu toyeṣu durbhikṣakṣapite jane //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 46.1 bālakaṃ vāri toyaṃ ca hrīveraṃ jalamambu ca /
Garuḍapurāṇa
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 48, 28.2 tenārghyapātratoyena prokṣayedyāgamaṇḍapam //
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 48, 70.1 darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati /
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 69, 17.2 vicitraratnadyuticārutoyā catuḥsamudrābharaṇopapannā //
GarPur, 1, 70, 6.1 tasyās taṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ /
GarPur, 1, 88, 13.2 ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ //
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 96, 42.1 pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
GarPur, 1, 97, 6.2 amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt //
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 109, 38.2 toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ //
GarPur, 1, 110, 15.2 nārīpuruṣatoyānāmantaraṃ mahadantaram //
GarPur, 1, 115, 24.1 parvatārohaṇe toye gokule duṣṭanigrahe /
GarPur, 1, 131, 7.2 śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam //
GarPur, 1, 154, 10.1 jihvāmūlagalaklomatālutoyavahāḥ śirāḥ /
GarPur, 1, 154, 14.2 kapho rasādvikupitastoyavāhiṣu mārutaḥ //
GarPur, 1, 159, 26.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
GarPur, 1, 160, 28.2 vātakopibhisahāraiḥ śītatoyāvagāhanaiḥ //
GarPur, 1, 161, 10.1 sarvatra toye maraṇaṃ śocanaṃ tatra niṣphalam /
GarPur, 1, 161, 40.1 toyapūrṇānmṛdusparśātsadṛśakṣobhavepathu /
GarPur, 1, 168, 40.2 vacālavaṇatoyena chardanaṃ tatra kārayet //
Hitopadeśa
Hitop, 0, 46.2 āsvādyatoyāḥ pravahanti nadyaḥ samudram āsādya bhavanty upeyāḥ //
Hitop, 2, 40.3 nārīpuruṣatoyānām antaraṃ mahadantaram //
Kathāsaritsāgara
KSS, 3, 4, 356.1 iti cintayatastasya tatra toyārthamāyayuḥ /
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 3, 5, 81.2 vṛkṣān kusumavallīśca toyāni ca tṛṇāni ca //
KSS, 3, 5, 84.2 dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat //
KSS, 5, 1, 94.1 sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
KSS, 5, 2, 144.1 yācate ca muhustoyam ānītaṃ ca mayeha tat /
KSS, 5, 3, 57.2 toyair jalastham asicann ārabdhajalakelayaḥ //
Kālikāpurāṇa
KālPur, 52, 17.1 parakīyetare toye snānaṃ pūrvaṃ samācaret /
KālPur, 52, 19.2 toyairabhyukṣayet sthānaṃ bhūtānāmapasāraṇe //
KālPur, 53, 14.2 agniṃ vāyau vinikṣipya vāyuṃ toye jalaṃ hṛdi //
KālPur, 53, 22.1 ākāśagaṅgātoyaughaiḥ sadaiva sevitaṃ śubham /
KālPur, 54, 1.3 tena toyāni puṣpāṇi svaṃ maṇḍalamathāsanam //
KālPur, 54, 21.2 toyaṃ ca nārikelasya devyai deyaṃ prayatnataḥ //
KālPur, 55, 18.2 tato balīnāṃ rudhiraṃ toyasaindhavasatphalaiḥ //
KālPur, 55, 34.1 japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 34.2 pauṣe yadā bhavati māsi site ca pakṣe toyena tatra sakalā plavate dharitrī //
KṛṣiPar, 1, 36.2 toyāvṛtā dharitrī ca bhavet saṃvatsare tadā //
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 102.2 ubhayoḥ snānatoyena brahmahatyāṃ vyapohati //
KAM, 1, 197.2 toyaṃ yadi piben nityaṃ sālagrāmaśilācyutam //
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Mātṛkābhedatantra
MBhT, 1, 12.2 tadaivottolya tad dravyaṃ toyamadhye vinikṣipet //
MBhT, 3, 34.1 toye toyaṃ yathā līnaṃ yathā tejasi tejasam /
MBhT, 3, 34.1 toye toyaṃ yathā līnaṃ yathā tejasi tejasam /
MBhT, 4, 7.3 tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ //
MBhT, 5, 9.2 dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye //
MBhT, 7, 64.1 tasmād uttolya taṃ liṅgaṃ gaṅgātoye dinatrayam /
MBhT, 9, 28.2 anupānam uṣṇatoyaṃ matsyādīn parivarjayet //
MBhT, 11, 12.2 kumbhatoyena deveśi snāpayed yajamānakam //
MBhT, 11, 27.1 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ //
MBhT, 12, 30.1 kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi /
MBhT, 12, 30.1 kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi /
MBhT, 12, 35.1 sāmānyatoyam ānīya yadi snāyān maheśvaram /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 13, 24.2 kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet //
MBhT, 14, 17.2 gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada //
MBhT, 14, 18.1 gaṅgāsāgaratoyaṃ vā prasādaṃ kasya vā bhavet /
Rasahṛdayatantra
RHT, 19, 71.1 prakṣālya toyamadhye guṭikā ghaṭikādvayaṃ tataḥ kṣiptvā /
RHT, 19, 72.1 toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ /
Rasamañjarī
RMañj, 2, 3.1 prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /
RMañj, 3, 74.1 agastipatratoyena bhāvitā saptavārakam /
RMañj, 3, 79.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
RMañj, 4, 29.2 sapta japtena toyena prokṣayet kālacoditam //
RMañj, 5, 50.1 triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 56.1 dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 220.1 palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /
RMañj, 6, 220.2 ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //
RMañj, 6, 243.2 svedayed dolikāyantre yāvattoyaṃ na vidyate //
RMañj, 9, 99.2 bālaṃ ca snapayetpaścācchāntitoyena mantravit //
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
Rasaprakāśasudhākara
RPSudh, 1, 41.0 uṣṇakāṃjikatoyena kṣālayet tadanantaram //
RPSudh, 1, 111.1 uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 4, 18.3 tadbhasma puratoyena daradena samanvitam /
RPSudh, 4, 38.2 vimardya nimbutoyena tāni patrāṇi lepayet //
RPSudh, 4, 74.1 śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /
RPSudh, 5, 118.1 amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /
RPSudh, 6, 4.2 kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /
RPSudh, 6, 4.3 cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //
RPSudh, 6, 44.2 apāmārgakṣāratoyaistailena maricena ca //
RPSudh, 7, 8.1 hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /
RPSudh, 7, 18.1 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 50.1 karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /
RPSudh, 7, 53.0 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 11, 111.1 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā /
RPSudh, 13, 8.2 bhāvanāṃ postatoyena ekaviṃśatisaṃkhyayā //
RPSudh, 13, 13.2 saṃgharṣya mukhatoyena liṃgalepaṃ prakārayet //
Rasaratnasamuccaya
RRS, 2, 43.1 gandharvapattratoyena guḍena saha bhāvitam /
RRS, 2, 78.2 siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
RRS, 2, 96.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /
RRS, 2, 118.1 elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /
RRS, 3, 38.2 athāpāmārgatoyena satailamaricena hi //
RRS, 3, 74.1 snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /
RRS, 3, 74.2 toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //
RRS, 3, 77.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RRS, 3, 96.1 agastyapattratoyena bhāvitā saptavārakam /
RRS, 4, 14.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RRS, 4, 34.3 kṣetratoyabhavā doṣā ratneṣu na laganti te //
RRS, 4, 58.1 śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
RRS, 5, 15.2 vicūrṇya luṅgatoyena daradena samanvitam /
RRS, 5, 102.1 kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
RRS, 5, 118.2 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RRS, 5, 129.1 yatpātrādhyuṣite toye tailabindurna sarpati /
RRS, 5, 165.2 tato guggulatoyena mardayitvā dināṣṭakam //
RRS, 5, 171.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
RRS, 5, 226.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RRS, 6, 28.2 kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //
RRS, 8, 27.0 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //
RRS, 8, 49.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
RRS, 9, 6.2 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RRS, 9, 16.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
RRS, 9, 18.2 toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //
RRS, 9, 49.1 itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /
RRS, 11, 87.1 śilātoyamukhaistoyair baddho 'sau jalabandhavān /
RRS, 11, 98.2 jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //
RRS, 11, 98.2 jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //
RRS, 11, 133.1 aratau śītatoyena mastakopari secanam /
RRS, 12, 15.2 vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena //
RRS, 12, 32.1 prapibeduṣṇatoyasya culukaṃ śītakajvare /
RRS, 12, 56.1 tattulyam etat kṛtvātha nimbūtoyena mardayet /
RRS, 12, 75.1 sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ /
RRS, 12, 78.1 tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet /
RRS, 13, 3.2 siddhaṃ rasaṃ samādāya jīratoyena dāpayet //
RRS, 13, 8.1 rāmaśītalikātoyaiḥ śatāvaryā rasena ca /
RRS, 13, 94.2 pittājīrṇe śiraś cāsya śītatoyena secayet //
RRS, 14, 40.1 snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
RRS, 15, 83.2 gajapippalikātoyairlepo hyarśaḥkuṭhārakaḥ //
RRS, 16, 4.2 kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn //
RRS, 16, 107.2 toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ //
RRS, 16, 140.2 tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
RRS, 17, 4.3 kulatthakvāthatoyena piṣṭvā tadanupāyayet //
RRS, 22, 6.2 mardayellakṣmaṇātoyairbandhujīvarasairapi //
Rasaratnākara
RRĀ, R.kh., 2, 36.2 aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //
RRĀ, R.kh., 6, 37.2 evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //
RRĀ, R.kh., 7, 16.1 vimalā trividhaṃ pācyā rambhātoyena saṃyutā /
RRĀ, R.kh., 8, 99.1 akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /
RRĀ, R.kh., 9, 6.1 triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /
RRĀ, R.kh., 9, 36.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
RRĀ, R.kh., 9, 39.1 tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /
RRĀ, R.kh., 9, 39.2 bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //
RRĀ, R.kh., 9, 54.1 toyāṣṭabhāgaśeṣena triphalāpalapañcakam /
RRĀ, Ras.kh., 4, 4.2 kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam //
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 12.1 rātrau japaṃ prakurvāṇastattoyaṃ cārdharātrake /
RRĀ, V.kh., 1, 40.2 kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //
RRĀ, V.kh., 3, 20.2 sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //
RRĀ, V.kh., 3, 74.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
RRĀ, V.kh., 8, 134.1 arkāpāmārgakadalībhasmatoyena lolayet /
RRĀ, V.kh., 8, 134.2 tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 13, 25.1 kadalīkaṃdatoyena mākṣikaṃ śatadhātape /
RRĀ, V.kh., 13, 31.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
RRĀ, V.kh., 13, 37.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 94.1 kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /
RRĀ, V.kh., 17, 16.1 saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
RRĀ, V.kh., 19, 66.2 trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //
RRĀ, V.kh., 19, 83.1 ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /
RRĀ, V.kh., 19, 87.1 viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
Rasendracintāmaṇi
RCint, 3, 11.1 triphalākanyakātoyair viṣadoṣopaśāntaye /
RCint, 3, 11.2 giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //
RCint, 3, 79.3 dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //
RCint, 6, 14.1 triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
RCint, 7, 109.2 rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 193.1 kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
RCint, 8, 193.2 śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
Rasendracūḍāmaṇi
RCūM, 4, 30.0 mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //
RCūM, 4, 59.1 kumārīmūlatoyena mardayedekavāsaram /
RCūM, 4, 72.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
RCūM, 5, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
RCūM, 5, 26.1 itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /
RCūM, 5, 30.2 viśālavadane bhāṇḍe toyapūrṇe niveśayet //
RCūM, 5, 91.2 agninā tāpito nālāt toye tasmin patatyadhaḥ //
RCūM, 10, 109.2 elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //
RCūM, 10, 132.2 siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //
RCūM, 10, 144.2 vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //
RCūM, 11, 27.1 athāpāmārgatoyena satailamaricena ca /
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /
RCūM, 11, 35.2 toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //
RCūM, 11, 58.1 agastyapatratoyena bhāvitā saptavārakam /
RCūM, 12, 8.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RCūM, 12, 28.1 kṣetratoyabhavā doṣā ratneṣu na laganti ca /
RCūM, 12, 52.1 śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
RCūM, 13, 22.1 vimardya luṅgatoyena yāvaddinacatuṣṭayam /
RCūM, 13, 28.2 vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ //
RCūM, 13, 70.1 cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /
RCūM, 13, 71.2 dātavyaṃ citratoyairvā sannipāte visaṃjñake //
RCūM, 14, 17.1 vicūrṇya luṅgatoyena daradena samanvitam /
RCūM, 14, 106.1 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RCūM, 14, 141.1 tato guggulutoyena mardayitvā dināṣṭakam /
RCūM, 14, 146.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
RCūM, 14, 192.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RCūM, 15, 42.1 kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /
RCūM, 15, 63.1 caṇakakṣāratoyena rājanimbukavāriṇā /
Rasendrasārasaṃgraha
RSS, 1, 151.1 agastyapuṣpatoyena piṣṭaṃ śūraṇakandagam /
RSS, 1, 152.2 rambhādikṣāratoyena pacedgomayavahninā //
RSS, 1, 172.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RSS, 1, 204.2 rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //
RSS, 1, 218.2 amlavargasya toyena dinaṃ gharme vibhāvayet //
RSS, 1, 297.1 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RSS, 1, 306.1 tasya ṣoḍaśikaṃ toyamaṣṭabhāgāvaśeṣitam /
RSS, 1, 307.2 guṇānāṃ sthāpyate toyaṃ śeṣayedayasā samam //
RSS, 1, 377.3 apāmārgasya vā toyair vārddhakyabījaśodhanam //
Rasādhyāya
RAdhy, 1, 122.1 agastipuṣpatoye ca kumudānāṃ rasena ca /
RAdhy, 1, 123.2 yavaciñcikātoyena plāvayitvā puṭe pacet //
RAdhy, 1, 127.1 yavaciñcikātoyena svedayan svedayed budhaḥ /
RAdhy, 1, 138.2 karpāsīrasatoyena marditāni dinatrayam //
RAdhy, 1, 139.1 mātuliṅgakanakasyāpi vārkatoyena mardayet /
RAdhy, 1, 364.1 nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
Rasārṇava
RArṇ, 2, 81.2 abhiṣicya vidhānena kumbhatoyena mantravit //
RArṇ, 4, 9.2 toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 33.2 peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //
RArṇ, 6, 10.2 agastyapuṣpatoyena kumudānāṃ rasena ca //
RArṇ, 6, 22.1 agastyapuṣpatoyena piṣṭvā sūraṇakandake /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 6, 52.0 uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //
RArṇ, 7, 16.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
RArṇ, 7, 82.2 rājakośātakītoyaiḥ pittaiśca paribhāvayet //
RArṇ, 7, 124.2 punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //
RArṇ, 8, 27.2 kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /
RArṇ, 8, 29.2 kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /
RArṇ, 11, 110.1 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
RArṇ, 12, 171.0 toyamadhye vinikṣipya guṭikā vajravad bhavet //
RArṇ, 12, 182.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 12, 240.1 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /
RArṇ, 12, 244.1 kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /
RArṇ, 12, 245.4 mardayettena toyena pibettattu vicakṣaṇaḥ //
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 252.1 nirvāte toyamādāya añjalitritayaṃ pibet /
RArṇ, 12, 265.1 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
RArṇ, 12, 268.1 niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /
RArṇ, 12, 281.1 gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /
RArṇ, 12, 304.2 mardayettena toyena dhāmayet khadirāgninā //
RArṇ, 15, 141.3 palāśamūlatoyaṃ ca mardayettena sūtakam //
RArṇ, 17, 130.2 sitārkapattratoyena puṭo varṇaprado bhavet //
RArṇ, 17, 136.2 sāmudradhātutoyena niṣekaḥ śasyate tadā //
RArṇ, 17, 142.2 tatastacchītale kṛtvā toye nirvāpayettataḥ //
RArṇ, 18, 112.2 khadiraṃ samatoyena marditaṃ bhakṣayedrasam //
RArṇ, 18, 180.1 kṣīrakañcukitoyena suradālīrasena ca /
RArṇ, 18, 196.2 saptajambīratoyena mardayedgolakasya ca //
Rājanighaṇṭu
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, Pānīyādivarga, 2.1 bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukhaṃ kṣīram /
RājNigh, Pānīyādivarga, 68.2 nīhāratoyaṃ tauṣāraṃ haimaṃ prātarhimodbhavam //
RājNigh, Pānīyādivarga, 71.2 abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam //
RājNigh, Pānīyādivarga, 76.1 patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā /
RājNigh, Pānīyādivarga, 79.2 gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ //
RājNigh, Pānīyādivarga, 153.1 śarkarādhātakītoye kṛtaṃ śītaṃ manoharam /
RājNigh, Manuṣyādivargaḥ, 121.1 ākāśamanilastoyaṃ tejaḥ pṛthvī ca tānyapi /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 8.0 bhūyiṣṭhaṃ prāyeṇa bhūmitoyolbaṇaṃ dravyamadhogāmi bhavati //
SarvSund zu AHS, Utt., 39, 41.3, 1.0 daśamūlādikaṃ palonmitam aikadhyaṃ toyadroṇa āmalakaśatāni pañca pacet //
SarvSund zu AHS, Utt., 39, 91.2, 6.0 tacca tailaṃ siddhaṃ punaḥ pacettoyakṣayaṃ yāvat //
Skandapurāṇa
SkPur, 7, 12.1 toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam /
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
SkPur, 22, 16.1 sā tato divyatoyā ca puṇyā maṇijalā śubhā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 15.0 te'bhīśavaḥ prāvṛṣi varṣākāle udvāntatoyā udgīrṇapayaskāḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 39.1 sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.1 caraṇānniḥsṛte toye trir nimajya japenmanum /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 47.2 iḍayā pūrayettoyaṃ kṣālayed dehamadhyagam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.1 tataḥ piṅgalayā devi tattoyaṃ tu virecayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 29.1 tatastoyaṃ samādāya japaṃ caiva samarpayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 40.1 anyathā mūtravat sarvaṃ gaṅgātoyaṃ bhaved yadi /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.1 sarvavighnaharaṃ devi kakāraṃ toyarūpakam /
Ānandakanda
ĀK, 1, 2, 42.2 vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam //
ĀK, 1, 2, 59.2 prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam //
ĀK, 1, 2, 60.1 ācamya ca punastoyaṃ mūlamantreṇa mantritam /
ĀK, 1, 2, 85.2 gandhottamānvitaṃ toyaṃ pūrayed arghyapātrakam //
ĀK, 1, 2, 113.1 vastrena toyena pūritāṃ vardhanīṃ priye /
ĀK, 1, 2, 159.1 brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam /
ĀK, 1, 4, 147.1 dhānyābhraṃ mardayetsomavallītoyairdinaṃ dṛḍham /
ĀK, 1, 4, 151.1 mardayecchigrutoyena gandhakaṃ tena bhāvayet /
ĀK, 1, 4, 199.2 kapitthatoyasaṃyuktaṃ sūtaṭaṅkaṇasaṃyutam //
ĀK, 1, 4, 213.1 mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet /
ĀK, 1, 4, 390.1 asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ /
ĀK, 1, 4, 438.2 anyāni raktapuṣpāṇi lākṣātoyena mardayet //
ĀK, 1, 5, 18.1 pālāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
ĀK, 1, 12, 5.1 mṛttikākandatoyāni patrapuṣpaphalāni ca /
ĀK, 1, 12, 10.2 ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye //
ĀK, 1, 12, 19.1 nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ /
ĀK, 1, 12, 21.1 spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
ĀK, 1, 14, 11.2 kutrāpi parṇarūpeṇa toyarūpeṇa kutracit //
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 16, 56.1 ātmīyaśivatoyena tataścāṅgaṃ vimardayet /
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 17, 10.1 tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam /
ĀK, 1, 17, 14.1 uśīratālavṛntena toyasiktena mandrataḥ /
ĀK, 1, 17, 15.2 pibettoyaṃ tataḥ kuryānmalamūtravisarjanam //
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 17, 20.2 yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt //
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
ĀK, 1, 19, 74.2 nāśayejjāṭharaṃ vahniṃ svayaṃ toyasvabhāvataḥ //
ĀK, 1, 19, 161.1 divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam /
ĀK, 1, 19, 186.1 sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ /
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
ĀK, 1, 23, 91.1 piṣṭistāṃ kṣālayettoyaistata ādāya nirmalam /
ĀK, 1, 23, 95.1 saha saṃmardayed rambhātoyais tad garbhayantrake /
ĀK, 1, 23, 137.1 bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam /
ĀK, 1, 23, 141.2 śvetādrikarṇikātoyair ātape ca trivārakam //
ĀK, 1, 23, 162.1 samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet /
ĀK, 1, 23, 391.1 toyamadhye vinikṣipya gulikā vajravadbhavet /
ĀK, 1, 23, 401.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 443.1 niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam /
ĀK, 1, 23, 451.2 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ //
ĀK, 1, 23, 455.1 kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ /
ĀK, 1, 23, 457.1 mardayettena toyena pibettattu vicakṣaṇaḥ /
ĀK, 1, 23, 460.1 mardayettena toyena saptāhaṃ svedayettataḥ /
ĀK, 1, 23, 462.2 nirvāte toyamādāya pāradaṃ ca manaḥśilām //
ĀK, 1, 23, 470.2 niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ //
ĀK, 1, 24, 31.2 tāpayed uṣṇatoyena jalena paripūrayet //
ĀK, 1, 24, 131.2 pālāśamūlatoyaṃ ca mardayettena sūtakam //
ĀK, 1, 25, 28.1 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /
ĀK, 1, 25, 57.1 kumārīmūlatoyena mardayedekavāsaram /
ĀK, 1, 25, 70.1 bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /
ĀK, 1, 26, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ĀK, 1, 26, 26.1 itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /
ĀK, 1, 26, 30.2 viśālavadane bhāṇḍe toyapūrṇe niveśayet //
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 1, 26, 188.2 peṣayedvajratoyena yāvacchuklatvatāṃ gatam //
ĀK, 2, 1, 27.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
ĀK, 2, 1, 54.2 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 115.1 kadalīkandatoyena mākṣikaṃ śatadhātape /
ĀK, 2, 1, 123.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
ĀK, 2, 1, 177.2 evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
ĀK, 2, 5, 18.2 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam //
ĀK, 2, 5, 38.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
ĀK, 2, 6, 13.1 akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet /
ĀK, 2, 6, 38.1 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
ĀK, 2, 8, 213.2 kadalīkandatoyena vimalaṃ prathamaṃ pacet //
ĀK, 2, 8, 216.1 vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ /
Āryāsaptaśatī
Āsapt, 1, 28.2 yaddānatoyataralais tilatulanālambi rolambaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 23.1 nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /
ŚdhSaṃh, 2, 12, 25.2 mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //
ŚdhSaṃh, 2, 12, 207.1 palataṇḍulatoyena ghṛtaniṣkadvayena ca /
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.3 rambhātoyena vā pācyaṃ ghasraṃ vimalaśodhanam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 8.0 kvathitatriphalājalaiḥ kvathitatriphalātoyaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.2 śilājatu śreṣṭhamavāpya pātre prakṣipya tasmād dviguṇaṃ ca toyam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.1 sarvatulyaṃ viṣaṃ dagdhaṃ sarvaṃ toyairvimardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 12.2 tasya bījāni phalāni tāni ca ṣaṭsaṃkhyāni grāhyāṇi taṇḍulatoyaṃ palapramāṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.1 anu syādīśvarīmūlaṃ toyapiṣṭaṃ ca pāyayet /
Abhinavacintāmaṇi
ACint, 1, 51.1 tatas tu kuḍavo yāvat toyam aṣṭaguṇaṃ bhavet /
ACint, 1, 60.1 toyaṃ binducatuṣṭayaṃ nayanayoḥ ṣaḍbindavo nāsikā /
ACint, 1, 64.1 śītaṃ jalaṃ jīryati yāmamātre yāmārdhake jīryati taptatoyam /
ACint, 1, 69.1 dvibhāgaṃ pūrayed annaṃ toyaṃ bhāgaṃ prapūrayet /
ACint, 1, 83.3 aṣṭādaśaguṇe toye yūṣaḥ śārṅgadhareritam //
ACint, 1, 85.1 kvāthyamānaṃ tu yat toyaṃ niṣphenaṃ nirmalīkṛtam /
ACint, 1, 86.1 dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam /
ACint, 1, 87.1 toyaṃ kṣīraṃ cāṣṭabhāgaṃ madhunā trividhīyate /
ACint, 1, 92.1 pañcapallavatoyena gandhānāṃ kṣālanaṃ tathā /
ACint, 1, 128.2 tṛṣite gaṇḍūṣatoyasya pāne kvātheṣv ayaṃ kramaḥ //
ACint, 2, 11.1 amladāḍimatoyena gandhapādāṃśasaṃyutaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 29.4 kṣetratoyabhavā doṣā ratneṣu na laganti te //
AgRPar, 1, 30.2 khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
Bhāvaprakāśa
BhPr, 6, 2, 48.1 āgneyaguṇabhūyiṣṭhāt toyāṃśapariśoṣi yat /
BhPr, 6, 2, 145.2 anyat klītanakaṃ tattu bhavettoye madhūlikā //
BhPr, 7, 3, 141.1 śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /
Gheraṇḍasaṃhitā
GherS, 5, 22.1 annena pūrayed ardhaṃ toyena tu tṛtīyakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.2 triphalātriguṇaistoyais triphalā ṣoḍaśaṃ palam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.1 punarjambīratoyena grāse grāse tvayaṃ vidhiḥ /
Haribhaktivilāsa
HBhVil, 3, 9.1 kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ /
HBhVil, 3, 186.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
HBhVil, 3, 235.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
HBhVil, 3, 235.2 snāyītoddhṛtatoyena athavā bhuvy asambhave //
HBhVil, 3, 265.1 vidhivan mṛdam ādāya tīrthatoye praviśya ca /
HBhVil, 3, 269.2 tatra dvādaśadhā toye nimajjya snānam ācaret //
HBhVil, 3, 284.2 śālagrāmaśilātoyaṃ tulasīgandhamiśritam /
HBhVil, 3, 285.1 śālagrāmaśilātoyam apītvā yas tu mastake /
HBhVil, 3, 289.3 śālagrāmaśilātoyair yo 'bhiṣekaṃ samācaret //
HBhVil, 3, 293.2 yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam //
HBhVil, 3, 294.3 śālagrāmaśilātoyair yo 'bhiṣiñcati mānavaḥ //
HBhVil, 3, 296.2 ubhayoḥ snānatoyena brahmahatyā nivartate //
HBhVil, 3, 347.2 te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ //
HBhVil, 3, 352.2 api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ /
HBhVil, 4, 26.2 gomayena mṛdā toyair yaḥ kuryād upalepanam /
HBhVil, 4, 141.1 tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ /
HBhVil, 4, 173.1 tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani //
HBhVil, 5, 255.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
HBhVil, 5, 255.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
HBhVil, 5, 415.1 patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Haṃsadūta
Haṃsadūta, 1, 9.1 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi /
Kaiyadevanighaṇṭu
KaiNigh, 2, 109.2 bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 10.3 caturaṅgulakotsedhaṃ toyādhāro 'ṅgulādadhaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 27.1 caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
ParDhSmṛti, 6, 28.1 yadi na kṣipate toyaṃ śarīre yasya jīryati /
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /
ParDhSmṛti, 7, 34.1 rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca /
ParDhSmṛti, 8, 9.1 yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati /
ParDhSmṛti, 8, 10.2 mārutārkādisaṃyogāt pāpaṃ naśyati toyavat //
ParDhSmṛti, 8, 34.1 pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet /
ParDhSmṛti, 9, 12.1 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 11, 40.1 pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
ParDhSmṛti, 12, 30.1 sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare /
ParDhSmṛti, 12, 31.2 kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet //
ParDhSmṛti, 12, 56.2 toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam //
Rasakāmadhenu
RKDh, 1, 1, 54.5 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 99.2 sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //
RKDh, 1, 1, 114.2 sthūlāsye mṛnmaye pātre ā pākaṃ toyage nyaset //
RKDh, 1, 1, 136.1 itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam /
RKDh, 1, 1, 140.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
RKDh, 1, 1, 141.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
RKDh, 1, 1, 143.2 caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 185.1 sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /
RKDh, 1, 1, 202.2 peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //
RKDh, 1, 1, 258.1 caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ /
RKDh, 1, 1, 259.1 yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /
RKDh, 1, 5, 45.1 secanaṃ raktatoyena rañjanaṃ syādviśeṣataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 27, 2.0 tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti //
RRSṬīkā zu RRS, 8, 41.2, 3.0 arkāpāmārgakadalībhasmatoyena lolayet //
RRSṬīkā zu RRS, 8, 41.2, 4.0 tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 8.3, 8.0 caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ //
Rasasaṃketakalikā
RSK, 1, 37.2 tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 4, 79.1 nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam /
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 26.1 sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ /
Rasataraṅgiṇī
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
RTar, 4, 10.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
Rasārṇavakalpa
RAK, 1, 195.2 toyamadhye vinikṣipya guṭikā sā ca tadbhavet //
RAK, 1, 465.2 pāradaṃ mardayitvā tu arkatoye viśoṣayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 18.1 ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.1 toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 28.2 tatphalaṃ mama toyena jāyatāmiti śaṃkara //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.2 suṣvāpa vimale toye jagatsaṃkṣipya māyayā //
SkPur (Rkh), Revākhaṇḍa, 7, 10.2 vistīrṇopalatoyaughāṃ saritsaravivardhitām //
SkPur (Rkh), Revākhaṇḍa, 8, 55.1 ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 9, 38.1 vedāṃstatrāpi toyasthānānināya jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 27.1 narmadātoyapūtena bhasmanoddhūlayanti ye /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 35.1 viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 1.3 kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 19, 41.2 naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā //
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
SkPur (Rkh), Revākhaṇḍa, 19, 59.2 ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 6.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
SkPur (Rkh), Revākhaṇḍa, 21, 49.1 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 21, 71.3 krīḍitvā narmadātoye parayā ca mudā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 28, 131.1 tilasaṃmiśratoyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 32, 13.1 revāyā vimale toye brahmāvartasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 38, 72.2 dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 44, 20.2 yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 16.1 śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 16.2 tat toyaṃ ca gataṃ tatra yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 49, 41.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 54, 32.2 asthīni narmadātoye śūlabhede vinikṣipa //
SkPur (Rkh), Revākhaṇḍa, 54, 66.1 tilamiśreṇa toyenātarpayat pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 8.1 tilamiśreṇa toyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 4.1 nikṣipya narmadātoye bandhubhāvam anusmaram /
SkPur (Rkh), Revākhaṇḍa, 67, 101.2 luṅkeśvare mahārāja toyaṃ pibati bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 32.1 āśritya narmadātoye maṇināgottamo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 54.1 toyaṃ śayyāṃ tathā chatraṃ kanyāṃ dāsīṃ subhāṣiṇīm /
SkPur (Rkh), Revākhaṇḍa, 72, 58.1 narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 20.2 narmadātoyabhāvena nyāyārjitadhanasya ca /
SkPur (Rkh), Revākhaṇḍa, 81, 6.2 sadyaḥ prītikaraṃ toyamannaṃ ca nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 83, 63.1 patitaṃ narmadātoye hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 36.2 papau suvimalaṃ toyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 90, 69.2 patitaṃ narmadātoye jalaśāyisamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 70.1 nirdhūtakalmaṣaṃ jātaṃ narmadātoyayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 79.2 khaṇḍena toyamiśreṇa jagadyoniṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 4.1 śramādajāyata svedo gaṅgātoyavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 103, 38.2 hemante tu tataḥ prāpte toyamadhye vasetsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 192.1 gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam /
SkPur (Rkh), Revākhaṇḍa, 111, 16.3 tadā kṣipasva tattejo gaṅgātoye hutāśana //
SkPur (Rkh), Revākhaṇḍa, 111, 18.2 gaṅgātoye vinikṣipya jagāma svaṃniveśanam //
SkPur (Rkh), Revākhaṇḍa, 111, 38.2 tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 125, 27.1 bhasmahutaṃ pārtha yathā toyavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 131, 31.2 āplutya narmadātoye bhujagāste ca rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 42.1 sutṛptāstena toyena pitaraśca pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 9.1 snātvā sa vimale toye saṃsthāpya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 141, 9.2 ye snātā narmadātoye tīrthe tāpeśvare narāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 69.1 atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati /
SkPur (Rkh), Revākhaṇḍa, 146, 91.1 snātvā tu vimale toye darbhagranthiṃ nibandhayet /
SkPur (Rkh), Revākhaṇḍa, 148, 14.2 īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 150, 42.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 31.2 śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 117.2 āplutya vimale toye gato 'sau vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 157, 14.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 158, 4.1 vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 158, 4.2 praviṣṭā narmadātoye sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 159, 57.2 pūyaśoṇitatoyā sā māṃsakardamanirmitā //
SkPur (Rkh), Revākhaṇḍa, 159, 58.1 tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 7.2 sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 12.1 sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam /
SkPur (Rkh), Revākhaṇḍa, 178, 24.1 plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam /
SkPur (Rkh), Revākhaṇḍa, 178, 26.2 snānamācarate toye miśre gāṅgeyanārmade //
SkPur (Rkh), Revākhaṇḍa, 182, 42.2 dadhikṣīreṇa toyena ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 189, 30.2 āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 193, 71.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 194, 72.2 mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci //
SkPur (Rkh), Revākhaṇḍa, 200, 14.1 aghamarṣaṇaṃ tryṛcaṃ toyaṃ yathāvedam athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 204, 12.1 piṇḍadānena caikena tilatoyena vā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 42.1 śāpānugrahako devo 'kṣipattoye yathā gṛhe /
SkPur (Rkh), Revākhaṇḍa, 232, 13.1 kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 13.2 yadi saṃsevyate toyaṃ revāyāḥ pāpanāśanam //
Sātvatatantra
SātT, 7, 33.1 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 13.2 varaṭāveśmasambānaṃ śītatoyena peṣayet //
Yogaratnākara
YRā, Dh., 55.1 kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
YRā, Dh., 113.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 161.2 śuddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
YRā, Dh., 185.1 agastipatratoyena bhāvitā saptavārakam /
YRā, Dh., 285.2 abalāśītatoyena mastake pariṣecayet //
YRā, Dh., 326.1 śilājatu śreṣṭhamavāpya pātre prakṣipya toyaṃ dviguṇaṃ tato'smāt /
YRā, Dh., 333.2 tatastaṇḍulatoyena tathābhūtaṃ viśudhyati //
YRā, Dh., 336.2 samudraphenaḥ sampiṣṭo nimbutoyena śudhyati //
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /