Occurrences

Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāratamañjarī
Rasaratnākara
Rasakāmadhenu
Rasasaṃketakalikā

Rāmāyaṇa
Rām, Utt, 32, 37.2 uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ //
Matsyapurāṇa
MPur, 119, 44.2 tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ /
Viṣṇupurāṇa
ViPur, 6, 2, 6.1 magno 'tha jāhnavītoyād utthāyāha suto mama /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 18.1 vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 4.1 yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ /
Bhāratamañjarī
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
Rasaratnākara
RRĀ, R.kh., 9, 39.2 bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //
Rasakāmadhenu
RKDh, 1, 1, 258.1 caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ /
Rasasaṃketakalikā
RSK, 5, 26.1 sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ /