Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā

Mahābhārata
MBh, 3, 12, 9.2 muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam //
MBh, 12, 135, 11.1 tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam /
Rāmāyaṇa
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Su, 47, 14.2 viṣṭhitaṃ meruśikhare satoyam iva toyadam //
Rām, Yu, 14, 8.2 niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ //
Liṅgapurāṇa
LiPur, 1, 80, 6.2 madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam //
Matsyapurāṇa
MPur, 117, 3.2 asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam //
Meghadūta
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 1.2 antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ //
Tantrākhyāyikā
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //