Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 13.20 dvāratoraṇaniryūhair maṅgalair upaśobhitām /
MBh, 1, 102, 8.2 dvāratoraṇaniryūhair yuktam abhracayopamaiḥ /
MBh, 1, 176, 17.1 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ /
MBh, 1, 199, 35.7 toraṇadvārasumukhāṃ dvātriṃśaddvārasaṃyutām /
MBh, 2, 1, 6.7 nagarāṇi viśālāni sāṭṭaprākāratoraṇaiḥ /
MBh, 2, 9, 1.3 pramāṇena yathā yāmyā śubhaprākāratoraṇā //
MBh, 2, 13, 54.2 yojanānte śatadvāraṃ vikramakramatoraṇam /
MBh, 3, 16, 5.1 purī samantād vihitā sapatākā satoraṇā /
MBh, 3, 54, 3.1 kanakastambharuciraṃ toraṇena virājitam /
MBh, 3, 268, 2.2 prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā //
MBh, 3, 268, 35.2 stambhatoraṇabhagnāśca petus tatra niśācarāḥ //
MBh, 4, 40, 5.1 saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam /
MBh, 5, 141, 21.3 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam //
MBh, 5, 192, 21.2 lājollāpikadhūmāḍhyam uccaprākāratoraṇam //
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 7, 151, 14.1 tasyāpyatulanirghoṣo bahutoraṇacitritaḥ /
MBh, 8, 24, 16.2 gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam //
MBh, 12, 44, 8.2 prāsādamālāsaṃyuktaṃ hematoraṇabhūṣitam //
MBh, 12, 164, 19.1 tato meruvrajaṃ nāma nagaraṃ śailatoraṇam /
MBh, 13, 20, 37.1 nānāvidhaiśca bhavanair vicitramaṇitoraṇaiḥ /
MBh, 13, 54, 3.2 citraśālāśca vividhāstoraṇāni ca bhārata /
MBh, 14, 86, 14.1 stambhān kanakacitrāṃśca toraṇāni bṛhanti ca /
MBh, 14, 87, 3.1 dadṛśustoraṇānyatra śātakumbhamayāni te /
MBh, 14, 91, 24.2 toraṇāni ca yūpāṃśca ghaṭāḥ pātrīstatheṣṭakāḥ /
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /