Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 1, 85.1 bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya /
BCar, 7, 30.2 tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ //
BCar, 9, 43.1 varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
Carakasaṃhitā
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Mahābhārata
MBh, 3, 188, 49.2 yugānte rājaśārdūla na toṣam upayāsyati //
MBh, 5, 40, 12.2 tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ //
MBh, 13, 103, 6.1 yathā ca gṛhiṇastoṣo bhaved vai balikarmaṇā /
Rāmāyaṇa
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Utt, 81, 15.2 rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 40.1 madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bodhicaryāvatāra
BoCA, 5, 76.1 parokṣaṃ ca guṇān brūyād anubrūyāc ca toṣataḥ /
BoCA, 8, 10.2 toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ //
BoCA, 8, 182.1 roṣo yasya khalīkārāttoṣo yasya ca pūjayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 194.2 savikāsaiḥ satoṣeva kapolanayanādharaiḥ //
BKŚS, 10, 230.2 antaś cākathayat toṣaṃ vikasanmukhapaṅkajā //
BKŚS, 17, 96.1 yat kiṃcid api bālānāṃ cetastoṣāya kalpate /
BKŚS, 18, 376.1 atha vikrāyakas toṣān muktāśrur mām avocata /
BKŚS, 19, 155.2 toṣagadgadavāg uccair abhāṣata sumaṅgalaḥ //
BKŚS, 20, 285.2 utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 500.1 gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ //
Matsyapurāṇa
MPur, 14, 20.2 puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā //
MPur, 148, 14.2 etasminnantare brahmā paramaṃ toṣamāgataḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 48.2 bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ /
ViPur, 1, 13, 57.2 tataḥ sa nṛpatis toṣaṃ tacchrutvā paramaṃ yayau /
ViPur, 1, 17, 90.1 asārasaṃsāravivartaneṣu mā yāta toṣaṃ prasabhaṃ bravīmi /
ViPur, 3, 8, 9.2 viṣṇurārādhyate panthā nānyastattoṣakāraṇam //
ViPur, 5, 2, 11.1 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭistoṣagarbhiṇī /
ViPur, 5, 16, 21.2 yāni tairvismitaṃ cetastoṣam etena me gatam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 2.3 kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 6.2 tuṣṭāyāṃ toṣam āpanno 'janayad dvādaśātmajān //
BhāgPur, 4, 1, 7.1 toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ /
Bhāratamañjarī
BhāMañj, 1, 50.2 tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ /
BhāMañj, 1, 649.2 astraṃ brahmaśirastasmai tatastoṣāddadau guruḥ //
BhāMañj, 5, 317.1 atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ /
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 1289.1 maghavānetadākarṇya toṣādvṛkṣaṃ sudhākaṇaiḥ /
Garuḍapurāṇa
GarPur, 1, 155, 34.1 madamānaroṣatoṣapravṛttibhir itas tataḥ /
Hitopadeśa
Hitop, 2, 158.1 ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram /
Kathāsaritsāgara
KSS, 2, 4, 195.2 baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ //
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
KSS, 4, 3, 79.1 bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
KSS, 6, 1, 154.2 toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca //
Haribhaktivilāsa
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
Kokilasaṃdeśa
KokSam, 1, 7.1 antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 14.2 tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 33.1 saṃtuṣṭas toṣado dātā damano dīnavatsalaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 50.1 vibhramā toṣam āyāti pañcāśanmānuṣaiḥ samam /