Occurrences

Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 13, 13.2 eṣu caivottamaṃ sarpiḥ saṃskārasyānuvartanāt //
Manusmṛti
ManuS, 10, 3.2 saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 2.2 tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 2.0 tatrāpi ca teṣv api caturṣu madhye sarpir uttamam saṃskārasyānuvartanāt //
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 2.0 tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi //
MuA zu RHT, 2, 18.2, 1.0 aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi //
MuA zu RHT, 2, 19.2, 1.0 kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 71.2, 1.0 ato grāsamānākhyasaṃskārasya lakṣaṇamāha iyanmānasyeti //