Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Gautamadharmasūtra
Aṣṭasāhasrikā
Mūlamadhyamakārikāḥ
Tantrāloka
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Gautamadharmasūtra
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
Aṣṭasāhasrikā
ASāh, 1, 8.18 evaṃ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 8.34 evaṃ nādhyātmaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.36 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.49 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 2, 13.20 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.23 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.25 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 18.7 evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 7, 3.2 evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 10, 13.2 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.5 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
Mūlamadhyamakārikāḥ
MMadhKār, 4, 7.1 vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ /
Tantrāloka
TĀ, 17, 38.2 saṃskārāṇāṃ catuṣke 'smin aparāṃ ca parāparām //
TĀ, 17, 47.1 saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 1.0 adhunā saṃskārāṇāṃ sādhane lakṣaṇam āha //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 1.0 idānīm aṣṭādaśasaṃskārāṇāṃ krameṇa lakṣaṇamāha kṣārāmlairiti //