Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Rasādhyāya

Atharvaveda (Śaunaka)
AVŚ, 5, 27, 11.2 tmanā devebhyo agnir havyaṃ śamitā svadayatu //
AVŚ, 7, 48, 1.1 rākām ahaṃ suhavā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 12.2 vātajūto yo abhirakṣatu tmanā prajāḥ piparti bahudhā virājatīti //
Kāṭhakasaṃhitā
KS, 3, 6, 4.0 asya haviṣas tmanā yaja //
KS, 19, 4, 23.0 saṃvasāthāṃ svarvidau samīcī urasā tmaneti tasmād ime nānā satī samīcī //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 2.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati //
MS, 1, 2, 15, 4.1 tmanāsya haviṣo yaja sam asya tanvā bhava /
MS, 2, 7, 3, 3.1 saṃvasethāṃ svarvidā samīcī urasā tmanā /
MS, 2, 12, 6, 11.1 vanaspate 'vasṛjā rarāṇas tmanā devebhyaḥ /
MS, 2, 13, 8, 5.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
MS, 2, 13, 11, 2.2 rakṣā tokam uta tmanā //
Taittirīyasaṃhitā
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 14, 1.2 tvaṃ vātair aruṇair yāsi śaṃgayas tvam pūṣā vidhataḥ pāsi nu tmanā /
TS, 2, 1, 11, 2.5 agniḥ prathamo vasubhir no avyāt somo rudrebhir abhi rakṣatu tmanā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 11, 31.1 saṃvasāthāṃ svarvidā samīcī urasā tmanā /
VSM, 13, 52.2 rakṣā tokam uta tmanā //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 13.1 asya haviṣastmanā yajeti /
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
Ṛgveda
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 41, 6.1 sa ratnam martyo vasu viśvaṃ tokam uta tmanā /
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 63, 8.2 yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai //
ṚV, 1, 69, 10.1 tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke //
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 1, 114, 6.2 rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa //
ṚV, 1, 139, 10.2 jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā /
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
ṚV, 1, 142, 11.1 avasṛjann upa tmanā devān yakṣi vanaspate /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 151, 6.2 ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ //
ṚV, 1, 158, 4.2 mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 168, 4.1 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā /
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 1, 185, 1.2 viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva //
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 2, 2, 9.2 duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi //
ṚV, 2, 19, 7.1 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ /
ṚV, 2, 25, 2.1 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā /
ṚV, 2, 32, 4.1 rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
ṚV, 3, 3, 10.2 jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā //
ṚV, 3, 9, 5.1 sasṛvāṃsam iva tmanāgnim itthā tirohitam /
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 4, 29, 4.2 upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ //
ṚV, 4, 41, 10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma /
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 15, 4.2 vayo vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi //
ṚV, 5, 25, 8.2 uto te tanyatur yathā svāno arta tmanā divaḥ //
ṚV, 5, 43, 9.2 yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman //
ṚV, 5, 52, 2.2 te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ //
ṚV, 5, 52, 6.2 anv enāṁ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ //
ṚV, 5, 52, 8.2 uta sma te śubhe naraḥ pra syandrā yujata tmanā //
ṚV, 5, 87, 4.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ //
ṚV, 6, 12, 3.2 adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu //
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 7, 7, 1.2 bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ //
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
ṚV, 7, 20, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 21, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 34, 5.1 abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota //
ṚV, 7, 34, 6.1 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram //
ṚV, 7, 57, 7.2 ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 62, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 63, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 84, 1.2 pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti //
ṚV, 8, 2, 38.1 gāthaśravasaṃ satpatiṃ śravaskāmam purutmānam /
ṚV, 8, 3, 21.2 viśveṣāṃ tmanā śobhiṣṭham upeva divi dhāvamānam //
ṚV, 8, 6, 8.1 guhā satīr upa tmanā pra yacchocanta dhītayaḥ /
ṚV, 8, 46, 27.1 yo ma imaṃ cid u tmanāmandac citraṃ dāvane /
ṚV, 8, 49, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
ṚV, 8, 84, 3.2 rakṣā tokam uta tmanā //
ṚV, 8, 94, 8.2 tmanā ca dasmavarcasām //
ṚV, 8, 103, 3.2 sahasrasām medhasātāv iva tmanāgniṃ dhībhiḥ saparyata //
ṚV, 8, 103, 4.2 sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam //
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 102, 7.1 samīcīne abhi tmanā yahvī ṛtasya mātarā /
ṚV, 10, 22, 5.1 tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai /
ṚV, 10, 64, 6.2 sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire //
ṚV, 10, 68, 7.2 āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat //
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
ṚV, 10, 113, 3.2 viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam //
ṚV, 10, 133, 5.2 ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 142, 2.2 pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā //
ṚV, 10, 148, 1.2 ā no bhara suvitaṃ yasya cākan tmanā tanā sanuyāma tvotāḥ //
ṚV, 10, 170, 1.2 vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati //
ṚV, 10, 176, 3.2 ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā //
Ṛgvedakhilāni
ṚVKh, 3, 1, 4.2 ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat //
Rasādhyāya
RAdhy, 1, 330.1 mṛduvartitapattrāṇi pātālasya gurutmanā /