Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 595.2 śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ //
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 1317.1 guṇaiḥ saṃpattayā tyāgastena saṃpatsudhāsitā /
BhāMañj, 5, 356.2 tyāgaśca kaṅkaṇaṃ yeṣāṃ kiṃ teṣāṃ jaḍamaṇḍanaiḥ //
BhāMañj, 6, 57.1 anārambhānna ca tyāgātkarmaṇo mucyate janaḥ /
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
BhāMañj, 6, 171.2 saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho //
BhāMañj, 6, 172.2 kāmyakarmaphalatyāgaṃ saṃnyāsaṃ sampracakṣate //
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 174.2 kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 786.2 rāgaśokabhayadveṣatyāgātsadbhiḥ sa dṛśyate //
BhāMañj, 13, 814.2 viveśa jāpakastyāgasamādhiṃ bhūbhujā saha //
BhāMañj, 13, 848.2 tyāgā evaṃ paraṃ tattvaṃ muktānāṃ nyastakarmaṇām /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 13, 1157.2 vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe //
BhāMañj, 13, 1159.1 saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ /
BhāMañj, 13, 1169.1 sarvatyāgadhṛtodyogaḥ sa samāmantrya nāradam /
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
BhāMañj, 15, 13.2 sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ //
BhāMañj, 17, 3.1 sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
BhāMañj, 17, 24.1 tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //