Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 2.3 tyāga ity eva //
BaudhDhS, 4, 8, 11.1 dhanasya kriyate tyāgaḥ karmaṇāṃ sukṛtām api /
Gautamadharmasūtra
GautDhS, 2, 5, 40.1 vāsasāṃ ca tyāgaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 2.0 dravyaṃ devatā tyāgaḥ //
KātyŚS, 1, 7, 21.0 puruṣayogimantrasaṃskārayos tyāge sāmarthyāt //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.19 upayantu māṃ devagaṇās tyāgāś ca tapasā saha /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 10.0 anyathā tyāge patnīputraśiṣyāṇāṃ patati //
Vasiṣṭhadharmasūtra
VasDhS, 15, 2.1 tasya pradānavikrayatyāgeṣu mātāpitarau prabhavataḥ //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Ṛgveda
ṚV, 4, 24, 3.2 mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau //
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
ArthaŚ, 1, 6, 1.1 vidyā vinayahetur indriyajayaḥ kāmakrodhalobhamānamadaharṣatyāgāt kāryaḥ //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 13, 17.1 atuṣṭāṃstuṣṭihetostyāgena sāmnā ca prasādayet //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 216.0 tyāgarāgahāsakuhaśvaṭhakrathānām //
Buddhacarita
BCar, 2, 42.2 babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ //
BCar, 6, 18.1 śokatyāgāya niṣkrāntaṃ na māṃ śocitumarhasi /
BCar, 6, 24.2 nairguṇyāttyajyate snehaḥ snehatyāgānna śocyate //
BCar, 6, 41.2 snigdhatyāgo na sadṛśo nivartasva prasīda me //
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 12, 82.1 parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ /
Carakasaṃhitā
Ca, Sū., 7, 53.1 tyāgaḥ prajñāparādhānāmindriyopaśamaḥ smṛtiḥ /
Ca, Sū., 11, 4.2 kasmāt prāṇaparityāge hi sarvatyāgaḥ /
Ca, Sū., 16, 36.1 tyāgādviṣamahetūnāṃ samānāṃ copasevanāt /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Śār., 1, 95.2 tyāgaḥ sarvopadhānāṃ ca sarvaduḥkhavyapohakaḥ //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Indr., 11, 7.1 bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam /
Lalitavistara
LalVis, 3, 28.31 tyāgādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 41.2 anīrṣukā cāpyaśaṭhā amāyā tyāgānuraktā sahamaitracittā //
LalVis, 4, 4.13 tyāgānusmṛtir dharmālokamukhaṃ sarvopadhipratiniḥsargāyai saṃvartate /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 183.1 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca /
MBh, 1, 75, 7.5 sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam //
MBh, 1, 92, 5.3 tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ //
MBh, 1, 92, 45.2 na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ /
MBh, 1, 119, 8.1 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane /
MBh, 1, 129, 18.40 naite viṣayam iccheyur dharmatyāge viśeṣataḥ /
MBh, 1, 145, 24.6 tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca //
MBh, 1, 145, 29.7 tyāgo 'yaṃ mama samprāpto mama vā me sutasya vā /
MBh, 1, 145, 39.1 eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ /
MBh, 1, 145, 39.2 ātmatyāge kṛte ceme mariṣyanti mayā vinā //
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 149, 10.1 āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ /
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 1, 150, 11.1 tasya vyavasitastyāgo buddhim āsthāya kāṃ tvayā /
MBh, 1, 188, 22.88 anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat /
MBh, 2, 40, 2.2 vaikṛtaṃ tacca tau dṛṣṭvā tyāgāya kurutāṃ matim //
MBh, 2, 55, 11.2 iti sma bhāṣate kāvyo jambhatyāge mahāsurān //
MBh, 3, 34, 63.1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā /
MBh, 3, 106, 18.2 pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca /
MBh, 3, 131, 5.2 matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ //
MBh, 3, 198, 39.3 tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe //
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 200, 49.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 3, 203, 31.2 kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam //
MBh, 3, 203, 43.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 3, 246, 10.2 munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati //
MBh, 5, 36, 50.2 guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati //
MBh, 5, 37, 9.2 ativādo 'timānaśca tathātyāgo narādhipa /
MBh, 5, 43, 14.1 damastyāgo 'pramādaśca eteṣvamṛtam āhitam /
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 67, 18.1 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ /
MBh, 5, 70, 65.2 tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā //
MBh, 5, 70, 67.1 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 77, 8.1 sa hi tyāgena rājyasya na śamaṃ samupeṣyati /
MBh, 5, 110, 17.2 tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ //
MBh, 6, 15, 55.2 na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate //
MBh, 6, BhaGī 12, 11.2 sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān //
MBh, 6, BhaGī 12, 12.2 dhyānātkarmaphalatyāgas tyāgācchāntiranantaram //
MBh, 6, BhaGī 12, 12.2 dhyānātkarmaphalatyāgas tyāgācchāntiranantaram //
MBh, 6, BhaGī 16, 2.1 ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
MBh, 6, BhaGī 18, 1.3 tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana //
MBh, 6, BhaGī 18, 2.3 sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ //
MBh, 6, BhaGī 18, 2.3 sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ //
MBh, 6, BhaGī 18, 4.1 niścayaṃ śṛṇu me tatra tyāge bharatasattama /
MBh, 6, BhaGī 18, 4.2 tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ //
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 9.2 saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ //
MBh, 6, 94, 17.1 tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata /
MBh, 10, 1, 46.2 nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ /
MBh, 10, 7, 13.1 iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ /
MBh, 10, 7, 60.1 satyaśaucārjavatyāgaistapasā niyamena ca /
MBh, 11, 7, 19.2 damastyāgo 'pramādaśca te trayo brahmaṇo hayāḥ //
MBh, 12, 10, 18.1 tasmād iha kṛtaprajñāstyāgaṃ na paricakṣate /
MBh, 12, 12, 15.2 tyāgayuktaṃ mahārāja sarvam eva mahāphalam //
MBh, 12, 12, 25.3 kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa //
MBh, 12, 17, 7.2 mucyasva mahato bhārāt tyāgam evābhisaṃśraya //
MBh, 12, 18, 29.1 tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt /
MBh, 12, 19, 9.1 tapastyāgo vidhir iti niścayastāta dhīmatām /
MBh, 12, 19, 15.2 tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum //
MBh, 12, 19, 26.2 tyāgena sukham āpnoti sadā kaunteya dharmavit //
MBh, 12, 22, 4.1 brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 26, 32.2 vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt //
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 65, 3.1 tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta /
MBh, 12, 66, 31.2 tyāgavātādhvagā śīghrā naustvā saṃtārayiṣyati //
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 90, 3.1 vipraścet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ /
MBh, 12, 98, 21.2 tyāgena yaḥ sahāyānāṃ svān prāṇāṃstrātum icchati //
MBh, 12, 100, 7.1 tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam /
MBh, 12, 105, 34.2 tyāgadharmavido vīrāḥ svayam eva tyajantyuta //
MBh, 12, 106, 22.1 tyāgadharmavidaṃ muṇḍaṃ kaṃcid asyopavarṇaya /
MBh, 12, 106, 22.2 api tyāgaṃ bubhūṣeta kaccid gacched anāmayam //
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 148, 13.1 tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt /
MBh, 12, 156, 9.1 tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā /
MBh, 12, 156, 17.1 tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca /
MBh, 12, 156, 17.1 tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca /
MBh, 12, 156, 17.2 rāgadveṣaprahīṇasya tyāgo bhavati nānyathā //
MBh, 12, 157, 12.1 sattvatyāgāt tu mātsaryam ahitāni ca sevate /
MBh, 12, 161, 5.1 bāhuśrutyaṃ tapastyāgaḥ śraddhā yajñakriyā kṣamā /
MBh, 12, 169, 32.2 tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt //
MBh, 12, 169, 33.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 170, 3.1 abravīnmāṃ purā kaścid brāhmaṇastyāgam āsthitaḥ /
MBh, 12, 170, 23.2 śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ //
MBh, 12, 179, 7.2 yeṣām anyataratyāgāccaturṇāṃ nāsti saṃgrahaḥ //
MBh, 12, 182, 11.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 12, 189, 19.1 sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 205, 15.1 satyaśaucārjavatyāgair yaśasā vikrameṇa ca /
MBh, 12, 206, 19.2 tyāgāt tebhyo nirodhaḥ syānnirodhajño vimucyate //
MBh, 12, 212, 16.1 tatra samyaṅ mano nāma tyāgaśāstram anuttamam /
MBh, 12, 212, 17.1 tyāga eva hi sarveṣām uktānām api karmaṇām /
MBh, 12, 212, 18.1 dravyatyāge tu karmāṇi bhogatyāge vratānyapi /
MBh, 12, 212, 18.1 dravyatyāge tu karmāṇi bhogatyāge vratānyapi /
MBh, 12, 212, 18.2 sukhatyāge tapoyogaḥ sarvatyāge samāpanā //
MBh, 12, 212, 18.2 sukhatyāge tapoyogaḥ sarvatyāge samāpanā //
MBh, 12, 212, 19.1 tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ /
MBh, 12, 214, 4.4 tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam //
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /
MBh, 12, 231, 3.1 tapasā brahmacaryeṇa sarvatyāgena medhayā /
MBh, 12, 233, 18.2 kṣetrajñaṃ taṃ vijānīyānnityaṃ tyāgajitātmakam //
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 243, 11.1 tapasopaniṣat tyāgastyāgasyopaniṣat sukham /
MBh, 12, 246, 7.2 tyāgāpramādākṛtinā sāmyena paramāsinā //
MBh, 12, 255, 32.2 buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te //
MBh, 12, 260, 1.2 avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ /
MBh, 12, 260, 2.1 gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ /
MBh, 12, 261, 36.2 yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā /
MBh, 12, 262, 28.2 saṃtoṣamūlastyāgātmā jñānādhiṣṭhānam ucyate //
MBh, 12, 262, 31.3 mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ //
MBh, 12, 262, 33.3 na tu tyāgasukhaṃ prāptā etat tvam api paśyasi //
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 265, 20.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 12, 275, 16.2 dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam //
MBh, 12, 276, 20.1 ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ /
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 288, 24.2 vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt //
MBh, 12, 290, 66.2 rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam //
MBh, 12, 308, 38.2 jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām //
MBh, 12, 308, 52.2 mokṣāśmaniśiteneha chinnastyāgāsinā mayā //
MBh, 12, 316, 6.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 316, 39.2 tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret //
MBh, 13, 27, 26.1 tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ /
MBh, 13, 27, 27.2 nyastāni na punasteṣāṃ tyāgaḥ svargād vidhīyate //
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 13, 93, 5.1 tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam /
MBh, 13, 111, 8.1 sarvatyāgeṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ /
MBh, 13, 118, 2.2 jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram //
MBh, 13, 121, 17.2 sarvatyāgo yathā ceha tathā dānam anuttamam //
MBh, 13, 128, 54.2 viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ //
MBh, 13, 136, 4.2 dhanatyāgābhirāmāśca vāksaṃyamaratāśca ye //
MBh, 13, 147, 12.1 avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ /
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
MBh, 14, 36, 12.1 saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ /
MBh, 14, 36, 18.1 atyāgaścābhimānaśca moho manyustathākṣamā /
MBh, 14, 38, 6.1 viśrambho hrīstitikṣā ca tyāgaḥ śaucam atandritā /
MBh, 14, 42, 47.2 muner janapadatyāgād adhyātmāgniḥ samidhyate //
MBh, 14, 48, 7.2 jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate //
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 14, 95, 1.2 dharmāgatena tyāgena bhagavan sarvam asti cet /
MBh, 15, 38, 3.1 śaucena tvāgasastyāgaiḥ śuddhena manasā tathā /
MBh, 17, 1, 28.1 yogayuktā mahātmānastyāgadharmam upeyuṣaḥ /
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
MBh, 17, 3, 13.2 śvānaṃ cainaṃ na tyajase kathaṃ nu tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya //
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
Manusmṛti
ManuS, 2, 97.1 vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca /
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 9, 78.2 na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //
ManuS, 10, 24.2 svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ //
ManuS, 10, 111.2 pratigrahanimittaṃ tu tyāgena tapasaiva ca //
ManuS, 10, 113.2 yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati //
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
ManuS, 11, 62.1 vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca /
Nyāyasūtra
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
Rāmāyaṇa
Rām, Bā, 1, 18.1 dhanadena samas tyāge satye dharma ivāparaḥ /
Rām, Ay, 46, 39.1 yadi me yācamānasya tyāgam eva kariṣyasi /
Rām, Ay, 69, 24.2 bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 28, 22.1 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam /
Rām, Su, 22, 19.1 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam /
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 52, 17.2 niścitaṃ jīvitatyāge vaśam ānetum icchati //
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Utt, 96, 13.2 tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam //
Saundarānanda
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
SaundĀ, 13, 7.1 śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca /
SaundĀ, 13, 14.2 tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 16.1 tathā viruddhānāṃ tyāgaḥ //
VaiśSū, 6, 1, 17.1 same ātmatyāgaḥ paratyāgo vā //
VaiśSū, 6, 1, 17.1 same ātmatyāgaḥ paratyāgo vā //
VaiśSū, 6, 1, 18.1 viśiṣṭe ātmatyāgaḥ //
Yogasūtra
YS, 2, 35.1 ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ //
Amarakośa
AKośa, 2, 434.2 tyāgo vihāpitaṃ dānamutsarjanavisarjane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.1 ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ /
AHS, Sū., 3, 59.1 asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt //
AHS, Sū., 4, 32.1 tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ /
AHS, Śār., 5, 65.2 bhaktiḥ śīlaṃ smṛtis tyāgo buddhir balam ahetukam //
AHS, Nidānasthāna, 5, 4.2 annapānavidhityāgaś catvāras tasya hetavaḥ //
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.2 apakarṣaṇaṃ prakṛtividhānaṃ nidānatyāgaśca /
ASaṃ, 1, 12, 5.9 nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca /
Bodhicaryāvatāra
BoCA, 3, 11.1 sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ /
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 5, 10.1 phalena saha sarvasvatyāgacittāj jane'khile /
BoCA, 7, 32.2 chandamānaratityāgatātparyavaśitābalaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 45.2 pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati //
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 25, 65.2 kumārī sānurāgā ca tasmān na tyāgam arhati //
BKŚS, 25, 106.2 avandata prahṛṣṭāpi pravrajyātyāgalajjitā //
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 149.1 śaithilyamiva kiṃcit prajñāsattvayor anarthenedṛśena deśatyāgena saṃbhāvyate //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Divyāvadāna
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 6, 3, 2.23 tatspardhināṃ tyāgayogināṃ nidarśanam /
KāSū, 6, 5, 9.1 śakyo hi rāgiṇi tyāga ādhātum //
KāSū, 7, 1, 1.3 rūpaṃ guṇo vayastyāga iti subhagaṃkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 149.1 vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
KātySmṛ, 1, 161.2 abādhatyāgamātreṇa na bhavet sa parājitaḥ //
Kāvyādarśa
KāvĀ, 1, 78.1 iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate /
Kūrmapurāṇa
KūPur, 1, 2, 63.1 kṣamā damo dayā dānamalobhastyāga eva ca /
KūPur, 2, 11, 18.2 sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate //
KūPur, 2, 14, 22.1 na kuryānmānasaṃ vipro gurostyāge kadācana /
KūPur, 2, 14, 24.2 utpathapratipannasya manustyāgaṃ samabravīt //
KūPur, 2, 37, 29.3 asmābhireṣā subhagā tādṛśī tyāgamarhati //
Liṅgapurāṇa
LiPur, 1, 6, 23.1 aṇostu viṣayatyāgaḥ saṃsārabhayataḥ kramāt /
LiPur, 1, 6, 24.1 vimukhyo viguṇatyāgo vijñānasyāvicārataḥ /
LiPur, 1, 8, 26.1 tasmāttyāgaḥ sadā kāryastvamṛtatvāya yoginā /
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 86, 20.2 tyāgenaikena muktiḥ syāttadabhāvādbhramatyasau //
LiPur, 1, 89, 24.1 asteyaṃ brahmacaryaṃ ca alobhastyāga eva ca /
Matsyapurāṇa
MPur, 21, 7.1 ko nu dharmo'tra bhavitā mattyāgādgatireva vā /
MPur, 21, 37.1 rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate /
MPur, 60, 44.3 phalasyaikasya tyāgena vratametatsamācaret //
MPur, 61, 53.3 pratyabdaṃ tu phalatyāgamevaṃ kurvanna sīdati //
MPur, 76, 8.2 pratipakṣaṃ phalatyāgametatkurvansamācaret //
MPur, 96, 1.2 phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada /
MPur, 96, 14.2 tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me //
MPur, 96, 21.2 śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ //
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 148, 73.1 sujano'pi svabhāvasya tyāgaṃ vāñchetkadācana /
Nāradasmṛti
NāSmṛ, 2, 3, 11.2 yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam //
Nāṭyaśāstra
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.3 na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ /
PABh zu PāśupSūtra, 1, 9, 304.2 apramādo damastyāgo brāhmaṇasya hayāḥ smṛtāḥ /
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 9, 316.0 kiṃca tyāge kṛtihiṃsādīnāṃ dharmasādhanatvaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 4, 9, 25.0 atrottama iti śreṣṭhatve paramaviśuddhityāgādānabhāvādiṣu //
PABh zu PāśupSūtra, 5, 7, 27.2 ādānād grahaṇāt tyāgād raṅgaṇād gamanāt tathā /
PABh zu PāśupSūtra, 5, 34, 49.1 ātmaduḥkhopaghātārthaṃ tyāgadharmaṃ samācaret /
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 107.0 tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca //
Suśrutasaṃhitā
Su, Sū., 34, 10.2 ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.30 na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ /
Tantrākhyāyikā
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
Viṣṇusmṛti
ViSmṛ, 3, 44.1 nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ //
ViSmṛ, 37, 5.1 adhītasya ca tyāgaḥ //
ViSmṛ, 52, 2.1 vadhāt tyāgād vā prayato bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 72.1 vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate /
YāSmṛ, 2, 182.2 svāmiprāṇaprado bhaktatyāgāt tanniṣkrayād api //
YāSmṛ, 3, 121.1 yo dravyadevatātyāgasambhūto rasa uttamaḥ /
YāSmṛ, 3, 157.2 tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam //
YāSmṛ, 3, 188.1 tapasā brahmacaryeṇa saṅgatyāgena medhayā /
YāSmṛ, 3, 237.2 pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 9, 2.2 evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī //
Aṣṭāvakragīta, 9, 9.2 tattyāgo vāsanātyāgāt sthitir adya yathā tathā //
Aṣṭāvakragīta, 9, 9.2 tattyāgo vāsanātyāgāt sthitir adya yathā tathā //
Aṣṭāvakragīta, 13, 1.3 tyāgādāne vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 28.1 satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam /
BhāgPur, 2, 10, 50.2 bandhutyāganimittaṃ ca yathaivāgatavān punaḥ //
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 11, 5, 9.1 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā /
BhāgPur, 11, 7, 14.3 niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ //
BhāgPur, 11, 7, 15.1 tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ /
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 13, 28.2 mayi turye sthito jahyāt tyāgas tad guṇacetasām //
BhāgPur, 11, 14, 10.2 anye vadanti svārthaṃ vā aiśvaryaṃ tyāgabhojanam /
BhāgPur, 11, 14, 20.2 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā //
BhāgPur, 11, 16, 40.1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 19, 38.2 karmasv asaṃgamaḥ śaucaṃ tyāgaḥ saṃnyāsa ucyate //
Bhāratamañjarī
BhāMañj, 1, 595.2 śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ //
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 1317.1 guṇaiḥ saṃpattayā tyāgastena saṃpatsudhāsitā /
BhāMañj, 5, 356.2 tyāgaśca kaṅkaṇaṃ yeṣāṃ kiṃ teṣāṃ jaḍamaṇḍanaiḥ //
BhāMañj, 6, 57.1 anārambhānna ca tyāgātkarmaṇo mucyate janaḥ /
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
BhāMañj, 6, 171.2 saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho //
BhāMañj, 6, 172.2 kāmyakarmaphalatyāgaṃ saṃnyāsaṃ sampracakṣate //
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 173.1 sarvakarmaphalatyāgas tyāga ityabhidhīyate /
BhāMañj, 6, 174.2 kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 786.2 rāgaśokabhayadveṣatyāgātsadbhiḥ sa dṛśyate //
BhāMañj, 13, 814.2 viveśa jāpakastyāgasamādhiṃ bhūbhujā saha //
BhāMañj, 13, 848.2 tyāgā evaṃ paraṃ tattvaṃ muktānāṃ nyastakarmaṇām /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 849.2 sukhatyāgastapoyogaṃ sarvatyāgastu śāntaye //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 13, 1157.2 vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe //
BhāMañj, 13, 1159.1 saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ /
BhāMañj, 13, 1169.1 sarvatyāgadhṛtodyogaḥ sa samāmantrya nāradam /
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
BhāMañj, 15, 13.2 sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ //
BhāMañj, 17, 3.1 sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
BhāMañj, 17, 24.1 tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe /
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //
Devīkālottarāgama
DevīĀgama, 1, 44.1 āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ /
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
Garuḍapurāṇa
GarPur, 1, 49, 31.2 amaithunaṃ brahmacaryaṃ sarvatyāgo 'parigrahaḥ //
GarPur, 1, 95, 20.1 vyabhicārādṛtau śuddhir garbhe tyāgaṃ karoti ca /
GarPur, 1, 105, 15.1 pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ /
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
Hitopadeśa
Hitop, 1, 44.4 sannimitte varaṃ tyāgo vināśe niyate sati //
Hitop, 1, 110.2 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā /
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 149.4 upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam /
Hitop, 1, 156.3 tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram //
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 3, 40.11 yuddhodyogaṃ svabhūtyāgaṃ nirdiśaty avicāritam //
Hitop, 3, 102.48 tannimitto varaṃ tyāgo vināśe niyate sati //
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 4, 18.6 pṛṣṭaś ca kim iti bhavān atrāhāratyāgena tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 5, 138.2 tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru //
KSS, 2, 5, 71.2 tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā //
KSS, 2, 5, 80.1 dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati /
KSS, 4, 3, 84.2 vyavahāro mahātyāgamayastūryamayo dhvaniḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 145.1 phālotpāṭe ca bhagne ca deśatyāgo bhaveddhruvam /
Narmamālā
KṣNarm, 2, 15.2 tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam //
Rasaratnasamuccaya
RRS, 11, 134.3 śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 16.1 ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet /
Rasendracintāmaṇi
RCint, 8, 4.2 mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca //
Ratnadīpikā
Ratnadīpikā, 4, 7.1 deśatyāgaṃ daridratvaṃ karkarāyāḥ phalaṃ mahat /
Rājanighaṇṭu
RājNigh, Rogādivarga, 99.1 tataḥ pañcakabhedāḥ ṣaḍekaikatyāgataḥ smṛtāḥ /
Skandapurāṇa
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 11, 21.0 uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, Dvāviṃśam āhnikam, 2.0 abrahmacāriṇas tasya tyāgād ānandavarjitāḥ //
Tantrāloka
TĀ, 4, 215.2 tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat //
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
TĀ, 4, 262.1 bhedaprāṇatayā tattattyāgāttattvaviśuddhaye /
TĀ, 5, 129.1 grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ /
TĀ, 11, 86.1 tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
TĀ, 16, 35.1 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 2.0 tasya samāveśaḥ akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam //
Ānandakanda
ĀK, 1, 11, 28.1 tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ /
ĀK, 1, 19, 182.2 rogā bhavanti tasmāttacchīlatyāgau śanairvrajet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 22.1, 1.0 apavarjanāditi tyāgāt //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
Śukasaptati
Śusa, 21, 13.1 durjanajanānāṃ saṃge kāyatyāgo 'pi bhavati vibudhānām /
Śusa, 23, 9.3 kuśaśakticchalatyāgasampadyasya na khaṇḍyate //
Śyainikaśāstra
Śyainikaśāstra, 6, 61.1 dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 9.1 durlabho viṣayatyāgo durlabhaṃ tattvadarśanam /
Mugdhāvabodhinī
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
Sātvatatantra
SātT, 3, 23.1 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ /