Occurrences

Gautamadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Tantrasāra
Śukasaptati
Gorakṣaśataka
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
Buddhacarita
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 9, 36.2 gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ //
BCar, 11, 46.1 rājye nṛpastyāgini bahvamitre viśvāsamāgacchati cedvipannaḥ /
Mahābhārata
MBh, 3, 2, 30.1 viprayoge na tu tyāgī doṣadarśī samāgamāt /
MBh, 3, 203, 43.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 3, 240, 2.2 ātmatyāgī hyavāg yāti vācyatāṃ cāyaśaskarīm //
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 6, BhaGī 18, 10.2 tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ //
MBh, 6, BhaGī 18, 11.2 yastu karmaphalatyāgī sa tyāgītyabhidhīyate //
MBh, 6, BhaGī 18, 11.2 yastu karmaphalatyāgī sa tyāgītyabhidhīyate //
MBh, 12, 12, 7.2 kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ //
MBh, 12, 12, 8.2 ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho //
MBh, 12, 12, 9.2 apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ //
MBh, 12, 12, 10.2 vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ //
MBh, 12, 12, 13.1 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha /
MBh, 12, 12, 18.2 tyāginaḥ prasṛtasyeha nocchittir vidyate kvacit //
MBh, 12, 12, 33.2 parityajya bhavet tyāgī na yo hitvā pratiṣṭhate //
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 35, 5.2 atīrthe brahmaṇastyāgī tīrthe cāpratipādakaḥ //
MBh, 12, 55, 16.1 samayatyāgino lubdhān gurūn api ca keśava /
MBh, 12, 57, 38.2 satāṃ dharmānugastyāgī sa rājā rājyam arhati //
MBh, 12, 87, 27.1 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam /
MBh, 12, 182, 11.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 12, 229, 21.2 sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ //
MBh, 12, 255, 17.2 utpannatyāginaḥ sarve janā āsannamatsarāḥ //
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 262, 4.2 utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ /
MBh, 12, 316, 14.1 sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ /
Manusmṛti
ManuS, 3, 245.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ManuS, 5, 89.2 ātmanas tyāgināṃ caiva nivartetodakakriyā //
Rāmāyaṇa
Rām, Yu, 110, 7.1 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam /
Saundarānanda
SaundĀ, 12, 15.2 avitṛptāḥ patantyante svargāya tyāgine namaḥ //
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Kāmasūtra
KāSū, 2, 9, 32.1 tasmād guṇavatastyaktvā caturāṃstyāgino narān /
KāSū, 6, 1, 3.3 samānaspardhī svabhāvatastyāgī /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 5, 8.1 rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 8.1 rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 11.2 tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 13.2 kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 13.2 kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
KāSū, 6, 5, 14.2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti /
Kūrmapurāṇa
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 10, 23.2 māyākarmaphalatyāgī śivātmā parikīrtitaḥ //
LiPur, 1, 98, 148.1 satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
NāSmṛ, 2, 5, 37.2 svadharmatyāgino 'nyatra dāravad dāsatā matā //
Viṣṇupurāṇa
ViPur, 1, 6, 42.2 sthānam etat samākhyātaṃ svadharmatyāginaś ca ye //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 5, 113.1 pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca //
ViSmṛ, 81, 23.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ViSmṛ, 82, 29.1 pitṛmātṛgurvagnisvādhyāyatyāginaśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 224.1 mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ /
YāSmṛ, 2, 237.2 eṣām apatitānyonyatyāgī ca śatadaṇḍabhāk //
Bhāratamañjarī
BhāMañj, 1, 298.2 na bhaktatyāgino vidyā tava darpātphaliṣyati //
BhāMañj, 13, 61.2 rājanna paścimavayāḥ sarvatyāgī na śobhase //
BhāMañj, 13, 404.1 yājinaḥ śuddhasaṃkalpāstyāginaḥ pātravarṣiṇaḥ /
BhāMañj, 13, 1418.1 karuṇāpūrṇamanasāṃ tyāgināṃ pātravarṣiṇām /
BhāMañj, 13, 1723.1 vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase /
BhāMañj, 16, 54.2 kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ //
Garuḍapurāṇa
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
Hitopadeśa
Hitop, 2, 91.2 kamaṇḍalūpamo 'mātyas tanutyāgī bahugrahaḥ /
Kathāsaritsāgara
KSS, 2, 1, 78.1 śrutvetyudayanastyāgī dattvāsmai śabarāya tam /
Rasendracintāmaṇi
RCint, 7, 9.1 āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Śukasaptati
Śusa, 4, 2.13 guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
Śusa, 23, 19.8 caturo madhurastyāgī gambhīraśca kalālayaḥ /
Gorakṣaśataka
GorŚ, 1, 52.2 kaṭvamlalavaṇatyāgī kṣīrabhojanam ācaret //
GorŚ, 1, 53.1 brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 61.1 brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 7.2 pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 60.2 tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 178, 10.1 tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 89.1 mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ /
Sātvatatantra
SātT, 4, 77.2 prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ //