Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Tantrākhyāyikā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Āryāsaptaśatī

Mahābhārata
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
Rāmāyaṇa
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Amarakośa
AKośa, 1, 228.1 mandākṣaṃ hrīstrapā vrīḍā lajjā sāpatrapānyataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 69.2 lepād vicarcikāṃ hanti rāgavega iva trapām //
Bodhicaryāvatāra
BoCA, 5, 32.1 iti dhyātvā tathā tiṣṭhettrapādarabhayānvitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 23.2 vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ //
BKŚS, 2, 87.2 siṃhāsanād avaplutya pariṣvaktas trapānataḥ //
BKŚS, 4, 89.1 bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā /
BKŚS, 7, 2.2 apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ //
BKŚS, 12, 1.2 vādī jita ivācchāyas trapayā gomukho 'bravīt //
BKŚS, 17, 149.1 tāṃ ca pravartayan bhītāṃ trapājanitamūkatām /
BKŚS, 17, 150.1 hṛte tasyās trapāsenau saṃdarśitapathā yathā /
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 18, 55.1 tatas tadrasagandhena tṛṣā ca gamitatrapaḥ /
BKŚS, 18, 140.1 tatas taṃ pṛṣṭavān asmi śaṅkāmandīkṛtatrapaḥ /
BKŚS, 18, 366.2 asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ //
BKŚS, 19, 12.1 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ /
BKŚS, 20, 177.1 athavālam upālabhya bhavantam abhayatrapam /
BKŚS, 21, 165.1 ity uktavati sā tasminn uvācopacitatrapā /
BKŚS, 24, 3.2 ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ //
BKŚS, 26, 1.1 ityādikuṭilālāpakalāpagamitatrapām /
BKŚS, 27, 1.2 priyadarśanam āliṅgam anaṅgonmūlitatrapaḥ //
Daśakumāracarita
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
Kirātārjunīya
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kir, 10, 58.1 karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ /
Matsyapurāṇa
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
Tantrākhyāyikā
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
Abhidhānacintāmaṇi
AbhCint, 2, 223.2 vrīḍā lajjā mandākṣaṃ hrīstrapā sāpatrapānyataḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 30.1 niḥsattvā lolupā rājan nirudyogā gatatrapāḥ /
Bhāratamañjarī
BhāMañj, 1, 276.2 hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ //
Gītagovinda
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /
Kathāsaritsāgara
KSS, 2, 6, 24.1 amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
Narmamālā
KṣNarm, 3, 106.2 bhasmapraliptaśīrṣāṃsavakṣaḥpārśvo gatatrapaḥ //
Āryāsaptaśatī
Āsapt, 2, 280.2 hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjitatrapayā //
Āsapt, 2, 612.1 sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ /