Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Kāśikāvṛtti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 8.1 trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ //
Chāndogyopaniṣad
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
ChU, 4, 17, 7.2 suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā //
Gautamadharmasūtra
GautDhS, 2, 3, 4.1 atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
Kāṭhakasaṃhitā
KS, 6, 3, 8.0 tasmād atrapv ayaspātraṃ pratidhuk krūḍayati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 53.0 tasmād ayo 'trapu pratidhuk kṣīraṃ vidahati //
MS, 2, 11, 5, 5.0 sīsaṃ ca me trapu ca me //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 18.0 ekādaśe kṛṣṇāyasaṃ trapusīsam //
Arthaśāstra
ArthaŚ, 2, 12, 14.1 ūṣarakarburaḥ pakvaloṣṭavarṇo vā trapudhātuḥ //
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 17, 14.1 kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni //
ArthaŚ, 4, 1, 39.1 sīsatrapupiṇḍo viṃśatibhāgakṣayaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 138.0 trapujatunoḥ ṣuk //
Carakasaṃhitā
Ca, Sū., 5, 74.2 suvarṇarūpyatāmrāṇi trapurītimayāni ca //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Mahābhārata
MBh, 5, 39, 65.1 suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu /
MBh, 5, 39, 65.2 jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam //
Manusmṛti
ManuS, 5, 114.1 tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca /
Rāmāyaṇa
Rām, Bā, 36, 19.2 malaṃ tasyābhavat tatra trapusīsakam eva ca //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 7.0 trapusīsaloharajatasuvarṇānāṃ taijasānām agnisaṃyogād dravatādbhiḥ sāmānyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 58.2 tāmrāyastrapusīsāni vraṇe medaḥkaphādhike //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 13.2 lekhanaṃ pittalaṃ kiṃcittrapu sīsaṃ ca tadguṇam //
Divyāvadāna
Divyāv, 2, 60.0 apareṇa trapukarṇikā //
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 89, 58.2 tāmramamlena vai viprāstrapusīsakayorapi //
Nāradasmṛti
NāSmṛ, 2, 9, 11.2 śatam aṣṭapalaṃ jñeyaṃ kṣayaḥ syāt trapusīsayoḥ //
Suśrutasaṃhitā
Su, Sū., 26, 20.1 kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam /
Su, Sū., 38, 62.1 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti //
Su, Sū., 38, 63.1 gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ /
Su, Sū., 46, 329.1 kaṭu krimighnaṃ lavaṇaṃ trapu sīsaṃ vilekhanam /
Su, Cik., 13, 5.2 trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam //
Su, Cik., 13, 7.2 trapusīsāyasādīni pradhānānyuttarottaram //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 18, 38.2 yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā //
Su, Utt., 12, 14.1 trapu kāṃsyamalaṃ cāpi piṣṭvā puṣparasena tu /
Su, Utt., 54, 33.1 saptarātraṃ pibedghṛṣṭaṃ trapu vā dadhimastunā /
Viṣṇusmṛti
ViSmṛ, 23, 25.1 tāmrarītitrapusīsamayānām amlodakena //
ViSmṛ, 45, 22.1 trapucāmarasīsakavikrayī rajakaḥ //
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 190.1 trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ /
YāSmṛ, 2, 178.2 aṣṭau trapuṇi sīse ca tāmre pañca daśāyasi //
YāSmṛ, 3, 273.1 urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 307.2 trapusaṃ trapusaṃjñaṃ ca tagaraṃ rūpyaśatrukaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 13.1 trapu trapukamānīlaṃ raṅgaṃ vaṅgaṃ ca piccaṭam /
DhanvNigh, 6, 14.1 trapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt /
Garuḍapurāṇa
GarPur, 1, 97, 5.2 trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ //
GarPur, 1, 110, 14.1 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate /
Hitopadeśa
Hitop, 2, 72.2 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi praṇidhīyate /
Madanapālanighaṇṭu
MPālNigh, 4, 11.1 raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam /
Rasahṛdayatantra
RHT, 11, 2.2 hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //
Rasaprakāśasudhākara
RPSudh, 2, 93.1 anenaiva prakāreṇa triguṇaṃ vāhayettrapu /
RPSudh, 4, 111.1 caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /
Rasaratnasamuccaya
RRS, 10, 66.1 suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /
Rasendracūḍāmaṇi
RCūM, 4, 60.2 athaikapalanāgena tāvatā trapuṇāpi ca //
Rasārṇava
RArṇ, 7, 110.1 trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /
Rājanighaṇṭu
RājNigh, 13, 1.1 trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
RājNigh, 13, 21.1 trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam /
RājNigh, 13, 23.2 sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam //
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, Miśrakādivarga, 47.1 suvarṇaṃ rajataṃ tāmraṃ trapu kṛṣṇāyasaṃ samam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 3.0 sindhujanmanā saindhavena lohāḥ rūpyaṃ tāmraṃ sīsaṃ trapu aya iti pañca taiḥ suvarṇena ca pṛthagyuktā varā rasāyanamiti yojyam //
Ānandakanda
ĀK, 1, 4, 180.2 mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu //
ĀK, 1, 4, 260.2 ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ //
ĀK, 1, 4, 294.1 rasatālakaśuddhaciṃcākṣāraistathā trapu /
ĀK, 1, 6, 117.2 trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam //
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
ĀK, 1, 25, 58.2 athaikapalanāgena tāvatā trapuṇāpi ca //
ĀK, 2, 6, 3.1 trapu trapusamārūpaṃ vaṅgaṃ ca kuṭilaṃ himam /
ĀK, 2, 6, 16.1 lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 15.2 trapusīsāyasādīni pradhānānyuttarottaram /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.3 upādhikau dvau trapunāgasambhavau rasendrarāje kathayanti vaidyāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 29.1 raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /
BhPr, 6, 8, 69.1 tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /
BhPr, 6, 8, 96.2 upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //
Haribhaktivilāsa
HBhVil, 4, 57.2 uḍumbarāṇām amlena kṣāreṇa trapusīsayoḥ /
HBhVil, 4, 59.3 kāṃsyāyastāmraraityāni trapusīsamayāni ca //
HBhVil, 4, 63.2 tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca /
HBhVil, 4, 64.2 amlodakena tāmrasya sīsasya trapuṇas tathā /
Mugdhāvabodhinī
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
Rasakāmadhenu
RKDh, 1, 5, 61.1 rasatālakaśaṅkhaciñcākṣāraistathā trapu /
RKDh, 1, 5, 79.2 rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu //
RKDh, 1, 5, 84.2 rūkma coraṃ khagaṃ kāṃkṣī rūkma coraṃ khagaṃ trapu //
RKDh, 1, 5, 93.1 hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu /
Rasasaṃketakalikā
RSK, 2, 11.2 gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu //
Yogaratnākara
YRā, Dh., 35.2 trapu śuktimitaṃ tena veṣṭayitvātha tāni tu //
YRā, Dh., 36.1 yāmaṃ paced ghaṭīyantre yadā trapumayaṃ tadā /
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //