Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Carakasaṃhitā
Amarakośa
Pañcārthabhāṣya
Yogasūtrabhāṣya
Ayurvedarasāyana
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 7.1 bhūr bhuvaḥ svas trayo vedo 'si //
Aitareyabrāhmaṇa
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
Atharvaveda (Paippalāda)
AVP, 1, 78, 4.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 2, 1.1 trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ /
Chāndogyopaniṣad
ChU, 2, 23, 2.2 tebhyo 'bhitaptebhyas trayī vidyā samprāsravat /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 4.5 trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 2.2 hanta trayasya vedasya rasam ādadā iti //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 3.1 hantemaṃ trayaṃ vedam pīᄆayānīti //
JUB, 1, 8, 4.1 sa imaṃ trayaṃ vedam apīᄆayat /
JUB, 1, 8, 5.2 sarasā ha vā evaṃvidas trayī vidyā bhavati //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 19, 2.1 tasya trayy eva vidyā hiṅkāraḥ /
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 58, 2.1 etaṃ ha vā etaṃ trayyā vidyayā gāyanti /
JUB, 2, 9, 7.1 bhūr bhuvaḥ svar iti sā trayī vidyā //
JUB, 3, 15, 9.1 taddha vai trayyai vidyāyai śukram /
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 19, 2.1 devā vā anayā trayyā vidyayā sarasayordhvāḥ svargaṃ lokam udakrāman /
JUB, 3, 19, 2.2 te manuṣyāṇām anvāgamād bibhyatas trayaṃ vedam apīḍayan //
JUB, 3, 19, 4.2 sarasā ha vā evaṃvidas trayī vidyā bhavati //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 19, 6.1 etaddha vā akṣaraṃ trayyai vidyāyai pratiṣṭhā /
Jaiminīyabrāhmaṇa
JB, 1, 322, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 336, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 341, 9.0 tasmād etāni trayāṇi sāmāni saṃvatsare kāryāṇi //
JB, 1, 357, 13.0 taddha vai trayyai vidyāyai śukram //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 358, 22.0 anayā trayyā vidyayeti ha brūyāt //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Kauśikasūtra
KauśS, 11, 3, 13.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
Kauṣītakibrāhmaṇa
KauṣB, 6, 6, 1.0 tathā hāsya trayyā vidyayā prasūtaṃ bhavati //
KauṣB, 6, 6, 5.0 tat sa trayyā vidyayā bhiṣajyati //
KauṣB, 6, 7, 5.0 evam evaitā vyāhṛtayaḥ sarvasyai trayyai vidyāyai saṃśleṣiṇyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 2.1 trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ /
MS, 3, 16, 5, 4.1 yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi /
Vaitānasūtra
VaitS, 6, 2, 8.3 trayaṃ vāvasāya dvayam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 19.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
Āpastambaśrautasūtra
ĀpŚS, 19, 6, 7.1 trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe vā //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 4, 6, 7, 1.1 trayī vai vidyarco yajūṃṣi sāmāni /
ŚBM, 4, 6, 7, 1.7 saiṣā trayī vidyā saumye 'dhvare prayujyate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 10, 4, 2, 21.2 sa trayyām eva vidyāyāṃ sarvāṇi bhūtāny apaśyat /
ŚBM, 10, 4, 2, 22.1 sa aikṣata prajāpatiḥ trayyāṃ vāva vidyāyāṃ sarvāṇi bhūtāni /
ŚBM, 10, 4, 2, 22.2 hanta trayīm eva vidyām ātmānam abhisaṃskaravā iti //
ŚBM, 10, 4, 2, 27.3 evam etāṃ trayīṃ vidyām ātmann āvapatātmann akuruta /
ŚBM, 10, 4, 2, 30.3 evam etāṃ trayīṃ vidyām ātmann āvapata ātman kurute /
ŚBM, 10, 5, 2, 2.1 saiṣā trayy eva vidyā tapati /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 5.1 adhidaivam athādhyātmam adhiyajñam iti trayam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 15.0 sa eṣa trayyai vidyāyā ātmā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 48.0 tres trayaḥ //
Aṣṭādhyāyī, 7, 1, 53.0 tres trayaḥ //
Carakasaṃhitā
Ca, Vim., 1, 6.1 tatra doṣamekaikaṃ trayastrayo rasā janayanti trayas trayaś copaśamayanti /
Amarakośa
AKośa, 2, 218.1 phalamudvegamete ca hintālasahitāstrayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 280.2 grāse grāse tu kartavyāḥ prāṇāyāmāstrayastrayaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 27.1 yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ //
YSBhā zu YS, 2, 27.1, 9.1 cittavimuktis tu trayī //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Rājanighaṇṭu
RājNigh, Gr., 5.2 anabhyāsena dhānuṣkas trayo hāsyasya bhājanam //
RājNigh, Māṃsādivarga, 8.2 svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ //
RājNigh, Sattvādivarga, 1.1 sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 4.0 nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ //
Ānandakanda
ĀK, 1, 21, 10.1 sārdhatrayaṃ vitastīnāṃ viśālaṃ cāyataṃ daśa /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //