Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 40.1 bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /
RArṇ, 1, 40.2 tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //
RArṇ, 6, 33.2 saptāhamātape taptam āmle kṣiptvā dinatrayam //
RArṇ, 6, 38.1 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
RArṇ, 6, 101.1 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /
RArṇ, 7, 7.2 puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //
RArṇ, 7, 42.1 madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam /
RArṇ, 8, 21.1 snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /
RArṇ, 10, 18.1 mathyamānasya kalkena sambhaveddhi gatitrayam /
RArṇ, 10, 22.2 jāyate niścitaṃ bhadre tadā tasya gatitrayam //
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 10, 38.3 pāradaṃ devadeveśi svedayeddivasatrayam //
RArṇ, 10, 59.2 rājikāṭaṅkaṇayutairāranāle dinatrayam /
RArṇ, 11, 37.2 śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //
RArṇ, 11, 189.3 dolāyantre punarapi svedayeddivasatrayam //
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 107.2 krauñcapādodare dattvā tato dadyāt puṭatrayam //
RArṇ, 12, 110.2 śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 196.1 ekaviṃśatirātreṇa jīvedbrahmadinatrayam /
RArṇ, 12, 252.2 pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //
RArṇ, 12, 270.2 māsadvayaprayogeṇa jīvedvarṣaśatatrayam //
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
RArṇ, 12, 301.1 yaḥ pibet prātarutthāya śailāmbuculukatrayam /
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 356.1 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /
RArṇ, 12, 360.2 varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //
RArṇ, 13, 21.1 abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /
RArṇ, 14, 65.1 hemnā saha samāvartya sāraṇātrayasāritam /
RArṇ, 14, 67.2 hemnā saha samāvartya sāraṇātrayasāritam //
RArṇ, 14, 75.1 hemnā saha samāvartya sāraṇātrayasāritam /
RArṇ, 14, 80.1 puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /
RArṇ, 14, 85.2 sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //
RArṇ, 14, 97.1 tāreṇa ca samāvartya sāraṇātrayasāritam /
RArṇ, 14, 105.2 tadbhasma jārayet paścāt sāraṇātrayasāritam //
RArṇ, 14, 113.2 sattvacūrṇapalaikaṃ tu trayamekatra melayet //
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 14, 138.1 hemnā saha samāvartya sāraṇātrayasāritam /
RArṇ, 15, 100.2 āraṇyopalake devi dāpayecca puṭatrayam //
RArṇ, 15, 119.2 hemnā saha samāvartya sāraṇātrayasāritam //
RArṇ, 15, 131.2 bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //
RArṇ, 15, 143.1 yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /
RArṇ, 15, 151.1 yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /
RArṇ, 15, 153.2 mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //
RArṇ, 15, 158.1 srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
RArṇ, 16, 5.1 dolāyantre sureśāni svedayeddivasatrayam /
RArṇ, 16, 11.1 drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /
RArṇ, 16, 13.2 ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //
RArṇ, 16, 69.2 catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /
RArṇ, 17, 27.2 puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //
RArṇ, 17, 43.2 evaṃ vāratrayeṇaiva rañjayettāramuttamam //
RArṇ, 17, 92.2 ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //
RArṇ, 17, 118.2 cāṅgerīsvarasenaiva mardayedvāsaratrayam //
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
RArṇ, 18, 33.2 dviguñjāṃ tārajīrṇasya ravijīrṇasya tattrayam //
RArṇ, 18, 92.0 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam //
RArṇ, 18, 183.1 bhrāmakaṃ mākṣikaṃ caiva lohatrayasamanvitam /
RArṇ, 18, 183.2 śaktibījasamāyuktaṃ bījatrayasamanvitam //
RArṇ, 18, 204.2 yavatulyapramāṇeṣu jīvedvarṣaśatatrayam //